समाचारं

BBC: शेन् आपूर्तिकर्तानां बालश्रमस्य उपयोगं प्रकाशयति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीबीसी-संस्थायाः अनुसारं चीनदेशस्य द्रुतफैशनविशालकायः शेन् इत्यनेन उक्तं यत् गतवर्षे स्वस्य आपूर्तिशृङ्खलायां बालश्रमस्य द्वौ प्रकरणौ आविष्कृतौ, तथा च कम्पनी स्वविक्रयितवस्त्राणि निर्माय ये कम्पनीः सन्ति तेषां निरीक्षणं वर्धितवती अस्ति।

कम्पनी अवदत् यत् तया सम्बद्धानां आपूर्तिकर्तानां आदेशाः स्थगिताः सन्ति, यावत् ते समस्यायाः समाधानार्थं प्रयत्नाः न प्रवर्तन्ते तावत् तेषां सह व्यापारं न आरभेत।

अवगम्यते यत् एषा वार्ता शेन् इत्यस्य २०२३ तमस्य वर्षस्य स्थायित्वप्रतिवेदने प्रकाशिता आसीत् तथा च यदा कम्पनी शेयरबजारे भागविक्रयणस्य योजनां करोति तदा एव आगता।

कम्पनीयाः आपूर्तिशृङ्खलायां कारखानाकर्मचारिणां दुर्बलकार्यस्थितेः कारणेन आलोचितः अस्ति ।

शेन् इत्यनेन उक्तं यत् द्वयोः प्रकरणयोः शीघ्रं निराकरणं कृतम्, यत्र नाबालिगकर्मचारिणा सह अनुबन्धस्य समाप्तिः, सर्वेषां अवैतनिकवेतनस्य भुक्तिः सुनिश्चितः, चिकित्सापरीक्षायाः व्यवस्थापनं, आवश्यकतानुसारं मातापितरस्य वा कानूनी अभिभावकस्य वा स्वदेशं प्रत्यागमने सहायता च इत्यादीनि उपायाः सन्ति। समुचितनिवारणपरिहारानन्तरं अनुबन्धनिर्मातारं पुनः कार्यं आरभ्यत इति अनुमतिः दत्ता ।

शेन् इत्यनेन उक्तं यत् अधुना आपूर्तिकर्तानां नीतयः कठिनाः क्रियन्ते। नवीनविनियमानाम् अन्तर्गतं बालश्रमस्य अथवा बलात् श्रमस्य यत्किमपि उल्लङ्घनं भवति तत् तत्कालं अनुबन्धस्य समाप्तेः आधारः भविष्यति।

२०२३ तमस्य वर्षस्य प्रथमनवमासेषु एतौ प्रकरणौ आविष्कृतौ, गतवर्षस्य अन्तिमत्रिमासे कोऽपि प्रकरणः न आविष्कृतः इति कम्पनी अवदत्।

कम्पनी शेयर मार्केट् इत्यत्र शेयर् विक्रेतुं सज्जा अस्ति।

बीबीसी अवगच्छति यत् शेन् अस्मिन् वर्षे पूर्वमेव लण्डन्नगरे सूचीकरणाय प्रारम्भिकदस्तावेजान् प्रस्तौति स्म।

कतिपयानि सप्ताहाणि पूर्वं स्विस-वकालतसमूहेन पब्लिक आई इत्यनेन एकं प्रतिवेदनं प्रकाशितं यत् शेन् इत्यस्य आपूर्तिशृङ्खलायां बह्वीषु श्रमिकेषु अत्यधिकं अतिरिक्तसमयः अद्यापि व्यापकः अस्ति।

प्रतिवेदनस्य प्रतिक्रियारूपेण शेन् बीबीसी इत्यस्मै अवदत् यत् पब्लिक आई इत्यनेन उत्थापितानां विषयाणां निवारणाय कार्यं कुर्वन् अस्ति तथा च परिस्थितिसुधारार्थं महती प्रगतिः अभवत्।