समाचारं

वकीलः - यदि "ब्लैक मिथक: वूकोङ्ग" इति साहित्यस्य चोरी इति सत्यं भवति तर्हि अधिकतमं क्षतिपूर्तिं ५,००,००० युआन् भविष्यति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य २३ दिनाङ्के ज्ञापितं यत् "ब्लैक् मिथ्: वूकोङ्ग्" इति गीतं अद्यैव वैश्विकरूपेण हिट् अभवत्, परन्तु अद्य तत् अचानकं साहित्यचोरीघटनारूपेण उजागरितम्।

अस्मिन् विषये नेटिजन्स् मध्ये विवादः उत्पन्नः यत् यदि साहित्यचोरी सत्यं भवति तर्हि न्यायालये आनयनं चेत् अधिकतमं क्षतिपूर्तिः ५,००,००० युआन् यावत् भविष्यति।

समाचारानुसारं साहित्यचोरी अन्यस्य मूलप्रतिलिपिधर्मयुक्तस्य सामग्रीयाः प्रत्यक्षं उद्धरणं, अंशं वा प्रतिलिपिः वा भवति, यत् अत्यन्तं समानं भवति ।

सन्दर्भस्य उद्देश्यं मुख्यतया स्वादनस्य सन्दर्भस्य च भवति ।

यदि साहित्यचोरी अन्येषां प्रतिलिपिधर्मस्य उल्लङ्घनं करोति तर्हि न्यायालयः उल्लङ्घनस्य तीव्रतानुसारं स्वविवेकेन ५,००,००० युआन् यावत् क्षतिपूर्तिं दातुं शक्नोति

अस्याः घटनायाः कारणं त्रयः उपयोक्तारः "ब्लैक् मिथ्: वुकोङ्ग" इति स्वस्य कृतीनां चोरीं कृतवान् इति पोस्ट् कृतवन्तः तेषु एकं छायाचित्रकारं छायाचित्रकारः दावान् अकरोत् यत् क्रीडायां शिल्पाः स्वस्य छायाचित्रेभ्यः चोरीकृताः सन्ति अक्षुण्णं परिवहनं कृतम् आसीत्।

अन्यः व्यक्तिः दावान् अकरोत् यत् क्रीडायां याङ्ग जियान् इत्यस्य बाहुरक्षकाः कस्यचित् शिक्षकेन निर्मितस्य हस्तनिर्मितस्य कार्यस्य प्रतिलिपिः कृताः, तुलनाचित्रं च संलग्नम्

अन्तिमः क्रीडायां महान् ऋषिस्य भग्नशरीरस्य प्राचीनचित्रस्य २०१२ तमे वर्षे प्रकाशितस्य तस्य "पश्चिमचरित्र एटलसस्य यात्रा" च मध्ये तुलनां स्थापितवान् तथापि सः साहित्यचोरीविषये वा सन्दर्भविषये वा किमपि विषयं न उल्लेखितवान्, तथा च केवलं उक्तवान्: "इदं प्रतीयते यत् मया आकृष्टः द सन वुकोङ्गः स्वस्य उपकरणं परिवर्तयति, भवतु सः राक्षसैः सह युद्धं कर्तुं उन्नयनं कृतवान्, सः एतावत् सुन्दरः अस्ति।"