समाचारं

वित्तीयनिरीक्षणस्य राज्यप्रशासनं वित्तीयपट्टेदारीकम्पनीनां व्यावसायिकविकासाय “त्रीणि सूचीः” निर्गच्छति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

23 अगस्त दिनाङ्के वित्तीयनिरीक्षणस्य राज्यप्रशासनेन "वित्तीयपट्टेदारीकम्पनीनां कृते प्रोत्साहनसूचीं, नकारात्मकसूचीं, परियोजनाकम्पनीव्यापारविकाससूचीं च निर्गन्तुं सूचना" जारीकृता, यस्मिन् व्यावसायिकविकासाय प्रोत्साहनसूची, नकारात्मकसूची, सकारात्मकसूची च स्पष्टीकृता वित्तीयपट्टे कम्पनयः।

तेषु प्रोत्साहनसूची कृषियन्त्राणि, पवनशक्तिः प्रकाशविद्युत्, सौरतापीयविद्युत्निर्माणं, औषधसंशोधनविकासः, जहाजाः अन्ये च महत्त्वपूर्णाः उपकरणाः, कृषिः, वानिकी, पशुपालनम् इत्यादिषु २७ उद्योगेषु प्रमुखसाधनाः च सन्ति , मत्स्यपालनं, नवीनशक्तिः, चिकित्सा, जहाजनिर्माणं, समुद्रस्य अभियांत्रिकी च तकनीकीसाधनं प्रोत्साहनसूचौ समाविष्टम् अस्ति । नकारात्मकसूची दस्तावेजसङ्ख्या ८ मध्ये निषिद्धव्यापारक्षेत्राणां आवश्यकताः पुनः उक्तवती अस्ति, तथा च विद्यमानव्यापाराणां सम्यक् निपटनार्थं पुरातननवीनव्यापारयोः पृथक्करणस्य सिद्धान्तं स्पष्टीकरोति। सकारात्मकसूची "वित्तीयपट्टेदारीकम्पनीनां परियोजनाकम्पनीनां प्रशासनार्थं उपायाः" इत्यस्य अनुच्छेद 3 इत्यस्मिन् निर्धारितस्य पट्टे प्राप्तवस्तूनाम् व्याप्तेः आधारेण भवति तथा च पूर्वस्य पायलट् परियोजनाकम्पन्योः एकीकृतपरिपथस्य केषाञ्चन वित्तीयपट्टेदारीकम्पनीनां अनुभवेन परिणामैः च सह संयुक्ता अस्ति वित्तीयपट्टे व्यावसायिकं, एकीकृतपरिपथं तथा कम्प्यूटिंगशक्तिं योजयित्वा एकीकृतसर्किटउद्योगस्य विकासाय कम्प्यूटिंगमूलसंरचनायाः च उत्तमसमर्थनार्थं केन्द्रीयसाधनम्।

अक्टोबर् २०२३ तमे वर्षे वित्तीयनिरीक्षणस्य राज्यप्रशासनेन "वित्तीयपट्टेदारीकम्पनीनां मानकीकृतसञ्चालनस्य अनुपालनप्रबन्धनस्य च प्रवर्धनविषये सूचना" जारीकृता, यस्मिन् प्रारम्भे वित्तीयपट्टेदारीकम्पनीनां प्रोत्साहनसूचिकायाः ​​व्याप्तिः तथा नकारात्मकसूची स्पष्टीकृता, प्रमुखव्यापारक्षेत्राणां सूचीकृता यत्... अन्वेषणाय विकासाय च प्रोत्साहिताः भवन्ति, तथा च प्राचीनवस्तूनाम्, जेड्, सुलेखः, चित्रकला च, कार्यालयमेजः कुर्सी च, वृत्तपत्रपत्रिकापुस्तकालयाः, न्यूनमूल्येन उपभोक्तृवस्तूनि, यात्रीकारानाम् अतिरिक्तं उपभोक्तृवस्तूनि च निषिद्धव्यापारक्षेत्राणि सन्ति

वित्तीयनिरीक्षणस्य राज्यप्रशासनस्य सम्बन्धितविभागानाम् प्रभारी व्यक्तिः अवदत् यत् केन्द्रीयवित्तीयकार्यसम्मेलनस्य भावनां अधिकं कार्यान्वितुं, पट्टेव्यापारस्य विकासाय सकारात्मकमार्गदर्शनं सुदृढं कर्तुं, वित्तीयपट्टेदारीकम्पनीनां पूर्णक्रीडां दातुं समर्थनं कर्तुं च तेषां व्यावसायिकलाभानां कृते, तथा च आर्थिकसामाजिकविकासस्य सेवायां उत्तमं कार्यं कुर्वन्ति, वित्तस्य "पञ्च प्रमुखलेखाः" पूर्वसूचनायाः आधारेण, पर्यवेक्षणराज्यप्रशासनेन वित्तीयपट्टेकम्पनीनां मार्गदर्शनार्थं "सूचना" शोधं कृत्वा सूत्रितं कृतम् अस्ति व्यावसायिकनियोजनस्य अनुकूलनं, व्यावसायिकसंरचनायाः समायोजनं, आधुनिक औद्योगिकव्यवस्थायाः निर्माणं प्रवर्धयितुं संसाधनानाम् आवंटनं च प्रमुखराष्ट्रीयरणनीतीनां अनुरूपं नवीनं उत्पादकताविकासस्य समर्थनं च।

अग्रिमे चरणे वित्तीयपरिवेक्षणस्य राज्यप्रशासनं समयेन सह तालमेलं स्थापयति नीतयः च अद्यतनं करिष्यति, राष्ट्रियविकाससुधारआयोगः उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः इत्यादिभिः उद्योगाधिकारिभिः सह संचारं समन्वयं च सुदृढं करिष्यति, समायोजनानां परिवर्तनानां च निकटतया निरीक्षणं करिष्यति राष्ट्रिय औद्योगिकनीतिषु, सूचीं च समये अद्यतनं कुर्वन्तु।