समाचारं

तरणकुण्डसमूहक्रयणपत्राणि केवलं ४५ वर्षाणाम् अधः स्नातकपदवीं प्राप्तानां महिलानां कृते एव सन्ति, प्रभारी व्यक्तिः च साक्षात्कारं क्रियते

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

23 अगस्तदिनाङ्के वुक्सीतः सीसीटीवी न्यूजः : अद्यैव जियांग्सुप्रान्तस्य वुसीनगरे एकस्मिन् तरणकुण्डे समूहक्रयणतैरणकार्डं प्रारब्धम्, यत्र उपभोक्तृभ्यः ४५ वर्षाणाम् अधः महिलाः भवेयुः, स्नातकपदवी च भवितुम् आवश्यकम्, येन उष्णविमर्शाः आरब्धाः। अगस्तमासस्य २३ दिनाङ्के संवाददातृभिः सम्बन्धितपक्षेभ्यः ज्ञातं यत् वर्तमानकाले स्थानीयबाजारनिरीक्षणविभागेन अन्वेषणस्य हस्तक्षेपः कृतः। तत्र प्रवृत्तेन तरणकुण्डेन विवादास्पदं समूहक्रयणक्रियाकलापं दूरीकृतम् अस्ति। तस्मिन् एव दिने चीनस्य केन्द्रीयदूरदर्शनस्य एकः संवाददाता लिआङ्गक्सी-मण्डलस्य संस्कृति-क्रीडा-पर्यटन-ब्यूरो-संस्थायाः ज्ञातवान् यत् ब्यूरो-द्वारा तत्र सम्बद्धस्य तरणकुण्डस्य प्रभारी व्यक्तिस्य साक्षात्कारः कृतः पूर्वं तरणकुण्डः प्रमुखनियामकलक्ष्यरूपेण सूचीकृतः आसीत् यतः अत्र गोताखोरीप्रशिक्षणकार्यक्रमाः आसन् । भविष्ये संस्कृति-क्रीडा-पर्यटनविभागाः तेषां पर्यवेक्षणं सुदृढं करिष्यन्ति।

अत्र सम्बद्धः तरणकुण्डः अद्यापि व्यापाराय उद्घाटितः अस्ति, विवादास्पदं समूहक्रयणक्रियाकलापं च अलमारयः निष्कासितम् अस्ति (Creenshot posted by CCTV)

समाचारानुसारं तरणकुण्डस्य नाम २०४९ अन्तर्राष्ट्रीयतैरणगोताखोरीप्रशिक्षणकेन्द्रम् अस्ति अस्मिन् वर्षे जुलैमासस्य अन्ते एतत् समूहक्रयणं स्पष्टतया ४५ वर्षाणाम् अधः स्नातकपदवीं प्राप्तानां महिलानां कृते एव सीमितम् अस्ति। कम्पनीयाः प्रभारी व्यक्तिः अवदत् यत् गोताखोरीप्रशिक्षणे किञ्चित् शारीरिकशक्तिः, संचालनं च आवश्यकं भवति, अस्य समूहक्रयणकार्डस्य प्रारम्भस्य उद्देश्यं उपभोक्तृसमूहान् समीचीनतया लक्ष्यं कर्तुं भवति। मीडियाद्वारा उजागरितस्य अनन्तरं तरणकुण्डेन अगस्तमासस्य २२ दिनाङ्के अपराह्णे समूहक्रयणक्रियाकलापः अपसारितः।

संवाददाता समीक्षा-एप्-विषये पृष्टवान्, ततः ज्ञातवान् यत् तरणकुण्डः अधुना तरण-गोताखोरी-कृते समूहक्रयण-क्रियाकलापानाम् आरम्भं करोति, यस्य मूल्यं ७३६ युआन्-तः २,८९० युआन्-पर्यन्तं भवति सम्प्रति तरणकुण्डः सामान्यतया प्रचलति । संवाददाता तरणकुण्डस्य सङ्ख्यां बहुवारं आहूतवान्, परन्तु कोऽपि दूरभाषस्य उत्तरं न दत्तवान् ।

तदनन्तरं रिपोर्टरः वुसी लिआङ्गक्सी जिला बाजार पर्यवेक्षण प्रशासन ब्यूरो इत्यनेन सह सम्पर्कं कृतवान् कर्मचारिणः अवदन् यत् मार्केट् पर्यवेक्षणविभागेन अस्मिन् विषये ध्यानं दत्तम् अस्ति कर्मचारिणः 22 अगस्त दिनाङ्के तरणकुण्डं गत्वा तत्सम्बद्धं स्थितिं सत्यापयितुं अवगन्तुं च स्थितिः अन्वेषणीयः अस्ति। लिआङ्गक्सी-मण्डलस्य संस्कृति-क्रीडा-पर्यटन-ब्यूरो-संस्थायाः एकः कर्मचारी पत्रकारैः सह अवदत् यत् तरणकुण्डस्य मुख्यव्यापारः गोताखोरी-प्रशिक्षणम् अस्ति, यत्र मुख्यतया महिला-उपभोक्तारः सन्ति यतो हि तरणकुण्डे उच्चजोखिमस्य अनुज्ञापत्रं गोताखोरीप्रमाणपत्रं च अस्ति, अतः एतत् प्रमुखपरिवेक्षणलक्ष्यरूपेण सूचीकृतम् अस्ति । साक्षात्कारप्रक्रियायाः कालखण्डे संस्कृतिक्रीडापर्यटनविभागेन आक्षेपाणां परिहाराय भविष्ये प्रासंगिकक्रियाकलापाः विज्ञापननाराश्च विमोचयन्ते सति कम्पनी व्यापकतया यथोचिततया च विचारणीया इति अपेक्षितम्। तदतिरिक्तं सुरक्षितं मानकीकृतं च संचालनं सुनिश्चित्य तरणकुण्डस्य पर्यवेक्षणं सुदृढं भविष्यति।

अस्य विषये जियांग्सु झेनु लॉ फर्मस्य वकीलः लियू जियानः अवदत् यत् अस्माभिः प्रथमं निर्धारितव्यं यत् व्यवहारः दीर्घकालीनः अस्ति वा ग्राहकसमूहानां भेदं कर्तुं इच्छया च अस्ति वा इति।

"चीनगणराज्यस्य उपभोक्तृअधिकारहितसंरक्षणकानूनस्य अनुसारं उपभोक्तृणां निष्पक्षव्यवहारस्य अधिकारः भवति, गुणवत्तानिर्धारणं, उचितमूल्यं च इत्यादीनां न्याय्यव्यवहारस्य शर्ताः प्राप्तुं अधिकारः भवति, बलात् लेनदेनं नकारयितुं अधिकारः च भवति संचालकैः । अस्मिन् तरणकुण्डेन निर्धारिताः समूहक्रयणशर्ताः उपभोक्तृणां निष्पक्षव्यापारस्य अधिकारस्य उल्लङ्घनं कर्तुं शक्नुवन्ति ।

द्वितीयं, चीनगणराज्यस्य महिलाधिकारहितसंरक्षणकानूनानुसारं राज्यं गारण्टीं ददाति यत् महिलाः पुरुषाणां समानश्रमअधिकारं सामाजिकसुरक्षाअधिकारं च प्राप्नुवन्ति, तथा च महिलानां भोगस्य व्यायामस्य च विषये लैङ्गिकरूपेण बहिष्कारं वा प्रतिबन्धं वा निषिद्धं करोति विधिनानुसारं विविधाधिकारहितानाम्। तरणकुण्डे उपभोक्तृणां लिंगस्य आयुः च आधारेण प्रतिबन्धः भवति, यत् लैङ्गिकभेदस्य शङ्का भवति ।