समाचारं

आधिकारिकविशेषज्ञाः संजाललेखानां, संजालप्रमाणपत्राणां च विषये षट् उष्णविषयाणां प्रतिक्रियां ददति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त २३, शीर्षकम्: नेटवर्कसङ्ख्यानां नेटवर्कप्रमाणपत्राणां च विषये षट् गरमविषयप्रश्नाः - "राष्ट्रीय-अनलाईन-परिचय-प्रमाणीकरण-लोकसेवा-प्रबन्धन-उपायानां (टिप्पणीनां मसौदा)" इत्यस्य विस्तृतव्याख्या

सिन्हुआ न्यूज एजेन्सी संवाददाता

अद्यैव लोकसुरक्षामन्त्रालयेन, चीनस्य राज्यसाइबरस्पेस् प्रशासनेन, अन्यैः च शोधं कृत्वा मसौदां कृत्वा निर्मिताः "राष्ट्रीय-अनलाईन-परिचय-प्रमाणीकरण-लोकसेवा-प्रबन्धन-उपायाः (टिप्पण्याः मसौदा)" इति मतार्थं जनसामान्यं प्रति विमोचिताः, येन व्यापकं ध्यानं आकर्षितम् अस्ति .

जालसङ्ख्याः जालप्रमाणपत्राणि च किम् ? जनसमूहे अङ्कीय-अर्थव्यवस्थायाः विकासे च तस्य किं प्रभावः भविष्यति ? सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददातारः वर्तमानजनसरोकारस्य उष्णविषयान् क्रमेण व्यवस्थितवन्तः, प्रासंगिकप्रमाणिकविशेषज्ञानाम् साक्षात्कारं च कृतवन्तः।

प्रश्नः १ : जालसङ्ख्याः जालप्रमाणपत्राणि च किम्?

परामर्शस्य मसौदे मसौदानिर्माणनिर्देशानुसारं संजालसङ्ख्या अक्षरैः सङ्ख्याभिः च निर्मितं ऑनलाइनपरिचयचिह्नं भवति यस्मिन् स्पष्टपाठपरिचयसूचना नास्ति संजालप्रमाणपत्रं संजालपरिचयप्रमाणीकरणप्रमाणपत्रं भवति यत् जालसङ्ख्यां वहति तथा च अस्पष्टं भवति प्राकृतिकव्यक्तिस्य पाठपरिचयसूचना।

सामान्यजनस्य शब्देषु, संजालसङ्ख्या साइबरस्पेस् मध्ये उपयोक्तुः परिचयसङ्केतः भवति, यदा तु व्यक्तिगतपरिचयसूचनाः गोपयितुं जालप्रमाणपत्रं डिजिटलप्रमाणपत्रस्य सरलं संस्करणं भवति यत् कानूनीवास्तविकनामक्षेत्रेषु यथा ऑनलाइनसामाजिकसंजालम्, तत्क्षणसन्देशप्रसारणम्, उपयुज्यते; तथा अन्ये क्षेत्राणि येषु परिचयसत्यापनस्य आवश्यकता भवति, वैकल्पिकपरिचयप्रमाणीकरणविधिरूपेण।

लोकसुरक्षामन्त्रालयस्य प्रथमसंशोधनसंस्थायाः शोधकर्त्ता यु रुई इत्ययं कथयति यत्, "उपयोक्तृणां कृते अन्तर्जालस्य प्रवेशाय प्रमाणपत्रस्य आवश्यकता नास्ति। तस्य स्थाने यत्र तेषां प्रमाणीकरणस्य आवश्यकता भवति तेषु परिदृश्येषु तेषां सुरक्षिततरः अधिकसुलभः च विकल्पः अस्ति तेषां परिचयः तेषां प्रत्येकं मञ्चे पुनः पुनः सूचनां दातुं आवश्यकता नास्ति ” इति ।

प्रश्नः २ : विद्यमानप्रमाणीकरणपद्धतीनां तुलने राष्ट्रिय-अनलाईन-परिचय-प्रमाणीकरण-लोकसेवायाः के लाभाः सन्ति?

प्रासंगिकविनियमानाम् अनुसारं सम्प्रति यदा उपयोक्तारः जालसेवानां उपयोगं कुर्वन्ति तदा ते “पृष्ठभागे वास्तविकनाम, अग्रभागे च स्वैच्छिकम्” इति सिद्धान्तस्य अनुसरणं कुर्वन्ति, तेषां यथार्थपरिचयसूचनाः स्पष्टपाठे बहुवारं भिन्न-भिन्न-अन्तर्जाल-मञ्चेभ्यः प्रदातुं बाध्यन्ते

राष्ट्रियसूचनाकेन्द्रस्य शोधकर्त्ता ली Xinyou इत्यनेन उक्तं यत् पारम्परिकपरिचयप्रमाणीकरणपद्धतीनां कृते अन्तर्जालमञ्चे अग्रे-अन्त-सङ्ग्रहात् पृष्ठ-अन्त-भण्डारणपर्यन्तं दीर्घशृङ्खला अस्ति, यत्र अनेकाः लिङ्काः सन्ति, तथा च संजाल-संचरण-वातावरणं तुल्यकालिकरूपेण जटिलं भवति व्यक्तिगतसूचनायाः सुरक्षां सुनिश्चितं कर्तुं कठिनं भवति, तथा च समये समये लीकं भवति ।

संजाललेखानां संजालप्रमाणपत्राणां च प्रचारस्य उद्देश्यं अन्तर्जालमञ्चैः नाम, परिचयसङ्ख्या, मुखम् इत्यादीनां व्यक्तिगतपरिचयसूचनानां संग्रहणं न्यूनीकर्तुं, "उपयोगी किन्तु अदृश्य" नागरिकपरिचयसूचनाः प्राप्तुं च अस्ति

दूरसञ्चारव्यापारसञ्चालकाः, बैंकवित्तीयसंस्थाः, गैर-बैङ्कभुगतानसंस्थाः, अन्तर्जालसेवाप्रदातारः च राष्ट्रियजालपरिचयप्रमाणीकरणसार्वजनिकसेवायाः उपयोगं कृत्वा धोखाधड़ीसम्बद्धानां असामान्यलेखानां गतिशीलपरिचयप्रमाणीकरणस्य संचालनं कर्तुं शक्नुवन्ति, येन "वास्तविकनामानि किन्तु मिथ्यानि" इति स्थितिः न्यूनीकरोति persons" , कृष्णवर्णीय-धूसरवर्णीय-अन्तर्जाल-उत्पादानाम् अवैध-अपराधानां व्ययः वर्धयन् ।

यू रुई इत्यनेन उक्तं यत् राष्ट्रियजालपरिचयप्रमाणीकरणजनसेवायाः कार्यसिद्धान्तः राष्ट्रियमूलभूतजनसंख्यासूचनादत्तांशकोशस्य आधारेण उपयोक्तृपरिचयानां दूरतः तुलनां सत्यापनञ्च भवति जनसंख्यासूचना देशस्य पूर्वमेव स्वामित्वं प्राप्ता सूचना अस्ति। संजाललेखानां संजालप्रमाणपत्राणां च कृते आवेदनं कृत्वा उपयोगं कुर्वन्तः उपयोक्तृणां प्रक्रियायां सार्वजनिकसेवाः "न्यूनतम आवश्यकम्" सिद्धान्तस्य अनुसरणं कुर्वन्ति तथा च केवलं उपयोक्तृपरिचयप्रमाणीकरणेन सह निकटतया सम्बद्धानि सूचनानि संग्रहयन्ति, यथा प्रमाणपत्रस्य प्रामाणिकताम् सत्यापयितुं NFC कार्यस्य माध्यमेन प्रमाणपत्राणि पठन्ति , तथा च व्यक्तिगतपरिचयद्वारा प्रमाणपत्रस्य प्रामाणिकता सत्यापनम् उपयोक्तुः व्यक्तिगतसञ्चालनस्य सत्यापनार्थं मुखपरिचयस्य उपयोगः भवति, व्यक्तिगत इच्छानां आपत्कालीनसम्पर्कस्य च पुष्ट्यर्थं मोबाईलफोनसङ्ख्यायाः उपयोगः भवति, तथा च मोबाईलफोनमापदण्डानां उपयोगः भवति संचालनपर्यावरणम् तदतिरिक्तं अन्याः कोऽपि व्यक्तिगतसूचनाः न एकत्रिताः भवन्ति।

यदा उपयोक्तारः स्वस्य संजाललेखान् संजालप्रमाणपत्राणि च रद्दं कुर्वन्ति तदा सर्वाणि प्रासंगिकानि व्यक्तिगतसूचनानि विलोप्यन्ते । अपि च, उपर्युक्तानां व्यक्तिगतसूचनानाम् कृते राज्येन सूचनासुरक्षां सुनिश्चित्य सशक्तं तकनीकीबलं निवेशितम् अस्ति ।

प्रश्नः ३ : राष्ट्रिय-अनलाईन-परिचय-प्रमाणीकरण-लोकसेवा उपयोक्तृभ्यः काः सुविधाः आनेतुं शक्नोति?

ली Xinyou इत्यनेन उक्तं यत् अन्येषां परिचयप्रमाणीकरणसेवानां तुलने राष्ट्रिय-अनलाईन-परिचय-प्रमाणीकरण-जनसेवा अतीव सुविधाजनकं भवति, यत् भवान् स्मार्टफोनस्य उपयोगेन स्वस्य परिचयं सिद्धयितुं शक्नोति, येन जनानां कृते डिजिटल-जालयुक्त-बुद्धिमान्-स्थितौ विषयान् सम्पादयितुं सुविधा भवति।

यथा, टिकटं ऑनलाइन क्रयन्ते सति सामान्यतया भवन्तः स्वनाम, आईडी सङ्ख्या, अन्यसूचनाः च प्रविष्टव्याः, यत् तुल्यकालिकरूपेण बोझिलं भवति यदि भवान् राष्ट्रिय-अनलाईन-परिचय-प्रमाणीकरण-सार्वजनिकसेवायाः उपरि अवलम्बते, तर्हि भवान् जम्प-उपरि क्लिक् कृत्वा प्रमाणीकरणं सम्पूर्णं कर्तुं शक्नोति तदतिरिक्तं, राष्ट्रिय-अनलाईन-परिचय-प्रमाणीकरण-जनसेवायाः उपयोगः अनुप्रयोगेषु, मञ्चेषु च अपि कर्तुं शक्यते, येन विविध-जालस्थलानां, अन्तर्जाल-मञ्चानां च खातानां गुप्तशब्दानां च स्मरणस्य भारं प्रभावीरूपेण न्यूनीकरोति

केषुचित् परिदृश्येषु यत्र आयोजनस्थले प्रवेशार्थं परिचयपत्राणां आवश्यकता भवति, तत्र आगन्तुकाः शीघ्रं उत्तीर्णं कर्तुं राष्ट्रियजालपरिचयप्रमाणीकरण-अनुप्रयोगस्य उपयोगं कर्तुं शक्नुवन्ति, यत् किञ्चित्पर्यन्तं भौतिक-परिचय-दस्तावेजानां वहनस्य भारं न्यूनीकरोति तथा च कस्यचित् व्यक्तिगतस्य लीकेज-इत्यादीनां सुरक्षा-जोखिमानां परिहारं करोति परिचयसूचना।

प्रश्नः ४: व्यक्तिभिः स्वैच्छिकरूपेण संजाललेखानां, संजालप्रमाणपत्राणां च उपयोगः कथं सुनिश्चितः करणीयः?

टिप्पणीनां मसौदे निर्धारितं यत् वैधकानूनीपरिचयदस्तावेजान् धारयन्तः प्राकृतिकाः व्यक्तिः स्वेच्छया लोकसेवामञ्चेभ्यः संजालसङ्ख्यानां संजालप्रमाणपत्राणां च आवेदनं कर्तुं शक्नुवन्ति, प्रासंगिकसक्षमविभागाः प्रमुखोद्योगाः च सिद्धान्तानुसारं संजालसङ्ख्यानां संजालप्रमाणपत्राणां च अनुप्रयोगं प्रवर्तयितुं प्रोत्साहयितुं शक्नुवन्ति; स्वैच्छिकता स्वैच्छिकरूपेण सार्वजनिकसेवासु प्रवेशं कर्तुं अन्तर्जालमञ्चान् प्रोत्साहयति।

यू रुई इत्यनेन उक्तं यत् विशेषतया दूरसञ्चारविरोधी अन्तर्जाल-धोखाधड़ी-कानूनम् इत्यादिषु उच्चस्तरीयकानूनेषु एतत् निर्धारितं यत् राज्यं ऑनलाइन-परिचय-प्रमाणीकरणाय सार्वजनिकसेवानां निर्माणं प्रवर्धयति तथा च व्यक्तिभिः उद्यमैः च स्वैच्छिक-उपयोगस्य समर्थनं करोति। धोखाधड़ी-सम्बद्धविसंगतियुक्तानां कार्डानां सङ्ख्यानां च कृते दूरसञ्चारव्यापारसञ्चालकाः, अन्तर्जालसेवाप्रदातारः इत्यादयः राष्ट्रियजालपरिचयप्रमाणीकरणसार्वजनिकसेवाद्वारा उपयोक्तुः परिचयस्य पुनः सत्यापनम् "करणीयम्" इति अपेक्षया "शक्नुवन्ति" एतेन उपयोक्तृणां स्वेच्छया जालसङ्ख्यानां, जालप्रमाणपत्राणां च उपयोगः करणीयः इति सिद्धान्तः पूर्णतया प्रतिबिम्बितः भवति । निम्नस्तरीयविभागीयविनियमरूपेण राष्ट्रियजालपरिचयप्रमाणीकरणलोकसेवाप्रबन्धनपरिपाटाः अस्मिन् विषये उच्चस्तरीयकानूनीप्रावधानं भङ्गं कर्तुं न शक्नुवन्ति।

यु रुई इत्यनेन परिचयः कृतः यत् राष्ट्रियजालपरिचयप्रमाणीकरणसेवातः उपयोक्तृणां स्वीकृतिः वा निवृत्तिः वा पूर्णतया उपयोक्तुः इच्छायाः आधारेण भवति । एप्लिकेशन-सञ्चालन-स्तरात् राष्ट्रिय-अनलाईन-परिचय-प्रमाणीकरण-एप्-इत्यस्य डाउनलोड्-करणाय, आवेदनाय च स्वैच्छिकं भवति, उपयोक्तारः तस्य उपयोगाय बाध्यः वा बाध्यः वा न भविष्यति प्रचारस्य अनुप्रयोगस्य च दृष्ट्या अन्तर्जालकम्पनयः, अभिगम-एककाः च तस्य उपयोगं कर्तुं इच्छन्ति, सार्वजनिकसेवानां उपयोगः एकमात्रस्य वस्तुनः अपेक्षया विकल्परूपेण कर्तुं शक्यते, अन्याः विद्यमानाः पद्धतयः अपि धारयितुं शक्यन्ते

प्रश्नः ५ : राष्ट्रिय-अनलाईन-परिचय-प्रमाणीकरण-लोकसेवायाः कानूनी आधारः कः ?

यू रुई इत्यनेन परिचयः कृतः यत् राष्ट्रिय-अनलाईन-परिचय-प्रमाणीकरण-लोकसेवायां साइबरसुरक्षा-कानूनम्, व्यक्तिगत-सूचना-संरक्षण-कानूनम्, दूरसञ्चार-विरोधी-अन्तर्जाल-धोखाधड़ी-कानूनम् इत्यादिषु कानूनेषु प्रासंगिकाः प्रावधानाः आधारः च अस्ति

साइबरसुरक्षाकानूनस्य अनुच्छेदः २४ "राज्यं जालविश्वसनीयपरिचयरणनीतिं कार्यान्वयति" इति प्रस्तावयति तथा च संजालविश्वसनीयपरिचयस्य अवधारणां स्पष्टीकरोति

व्यक्तिगतसूचनासंरक्षणकानूनस्य अनुच्छेदः ६२ निर्धारयति यत् “सुरक्षितस्य सुविधाजनकस्य च इलेक्ट्रॉनिकपरिचयप्रमाणीकरणप्रौद्योगिक्याः अनुसन्धानस्य, विकासस्य, प्रचारस्य, अनुप्रयोगस्य च समर्थनं कुर्वन्तु, तथा च ऑनलाइनपरिचयप्रमाणीकरणसार्वजनिकसेवानां निर्माणं प्रवर्तयन्तु”, यत् स्पष्टतया ऑनलाइनपरिचयप्रमाणीकरणसार्वजनिकस्य निर्माणं स्थापयति राष्ट्रीयस्तरस्य सेवाः।

दूरसञ्चारविरोधी अन्तर्जाल-धोखाधड़ी-कानूनस्य अनुच्छेदः ३३ निर्धारयति यत्, “राज्यं ऑनलाइन-परिचय-प्रमाणीकरणार्थं सार्वजनिकसेवानां निर्माणं प्रवर्धयति, व्यक्तिभिः उद्यमैः च स्वैच्छिक-उपयोगस्य समर्थनं करोति, दूरसञ्चारव्यापार-सञ्चालकानां, बैंक-वित्तीय-संस्थानां, गैर-बैङ्क-भुगतान-संस्थानां, तथा अन्तर्जालसेवाप्रदातृभ्यः दूरभाषकार्ड्, बैंकखाता, भुगतानखाता, अन्तर्जालखाता च ये असामान्यरूपेण धोखाधड़ीयां सम्बद्धाः सन्ति, तेषां पुनः सत्यापनं राष्ट्रियजालपरिचयप्रमाणीकरणलोकसेवायाः माध्यमेन कर्तुं शक्यते।" एतेन राष्ट्रियजालपरिचयप्रमाणीकरणलोकसेवायाः भूमिका स्पष्टी भवति दूरसञ्चारजालधोखाधडस्य निवारणे।

उपर्युक्तकानूनानुसारं चीनदेशस्य लोकसुरक्षामन्त्रालयः साइबरस्पेस् प्रशासनं च प्रासंगिकविभागैः सह मिलित्वा राष्ट्रिय-अनलाईन-परिचय-प्रमाणीकरण-लोकसेवा-मञ्चस्य आयोजनं कृत्वा निर्मितवन्तः, सम्बन्धितक्षेत्रेषु पायलट्-अनुप्रयोगाः च प्रारब्धवन्तः एकस्मिन् समये, सार्वजनिकसेवानां संचालनं प्रबन्धनं च मानकीकृत्य उपयोक्तृणां व्यक्तिगतसूचनाधिकारानाम् हितानाञ्च अग्रे रक्षणार्थं, अस्माभिः विभागीयविनियमानाम् अध्ययनं कृत्वा सूत्रीकरणं कृतम् - राष्ट्रियजालपरिचयप्रमाणीकरण लोकसेवाप्रबन्धनपरिपाटाः।

प्रश्नः ६ : राष्ट्रिय-अनलाईन-परिचय-प्रमाणीकरणस्य लोकसेवायाः डिजिटल-अर्थव्यवस्थायां किं प्रभावः भविष्यति ?

आँकडा-तत्त्वानि अङ्कीय-अर्थव्यवस्थायाः विकासस्य मुख्यं मूलं च सन्ति ली ज़िन्योउ इत्यनेन उक्तं यत् राष्ट्रियजालपरिचयप्रमाणीकरणजनसेवायाः आधारेण व्यक्तिः प्रभावीरूपेण आँकडानां पुष्टिं अधिकृत्य च कर्तुं शक्नोति, तस्मात् स्वकीयानां आँकडासम्पत्त्याः निर्माणं ठोसीकरणं च कर्तुं शक्नोति, तस्मात् आँकडातत्त्वानां क्रमबद्धप्रवाहं मूल्यवर्धितं च प्रवर्धयति तथा च डिजिटलस्य विकासे सहायतां करोति अर्थव्यवस्था।

अङ्कीय-अर्थव्यवस्थायाः युगे विश्वासः एव आधारशिला अस्ति । ली Xinyou इत्यस्य मतं यत् राष्ट्रिय-अनलाईन-परिचय-प्रमाणीकरण-जनसेवा ऑनलाइन-व्यवहारस्य, ऑनलाइन-सेवानां च कृते अधिक-विश्वसनीय-परिचय-सत्यापन-पद्धतिं प्रदाति, परिचय-धोखाधड़ी-कारणात् आर्थिक-हानिः न्यूनीकरोति, तथा च ऑनलाइन-अखण्डतायाः स्तरं सुधारयित्वा व्यावसायिक-वातावरणं सुधारयति तस्मिन् एव काले राज्यं उद्यमानाम् कृते व्ययस्य न्यूनीकरणाय, कार्यक्षमतां वर्धयितुं च परिचयप्रमाणीकरणसेवाः प्रदाति, येन ते उत्पादस्य सेवायाश्च गुणवत्तां सुधारयितुम्, उपयोक्तृ-अनुभवं वर्धयितुं, अन्तर्जाल-उद्योगस्य, डिजिटलस्य च स्थायि-स्वस्थ-विकासस्य प्रचारार्थं च अधिका ऊर्जा समर्पयितुं प्रेरयति अर्थव्यवस्था।

ली ज़िन्योउ इत्यनेन उक्तं यत् विश्वस्य देशेषु सामान्या प्रथा अङ्कीय-अर्थव्यवस्थायाः विकासाय विश्वसनीय-अङ्कीय-परिचय-व्यवस्थायाः निर्माणं महत्त्वपूर्णं उपायं भविष्यति |. यूरोपीयसङ्घस्य eID, सिङ्गापुरस्य SingPass, भारतस्य आधारः च स्वकीयैः लक्षणैः सह विश्वसनीयाः डिजिटलपरिचयप्रणालीं निर्मितवन्तः, तेषां अनुभवाः, व्यवहाराः च शिक्षितुं योग्याः सन्ति