समाचारं

अन्याङ्ग सिटी यिन्दु जिला शहरी प्रबन्धन ब्यूरो इत्यस्य सभ्यकानूनप्रवर्तनं उत्साही सेवा च नवीनयुगे नगरप्रबन्धनस्य शैलीं प्रदर्शयति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाथी न्यूज संवाददाता जिया फेंग संवाददाता हान चेन् ली यी

नगरप्रबन्धनस्य सेवाप्रदातारः इति नाम्ना अन्याङ्गनगरस्य यिन्दुमण्डलस्य नगरप्रबन्धनब्यूरो इत्यस्य सर्वे सदस्याः सदैव "जनानाम् कृते नगरस्य प्रबन्धनं" इति अवधारणायाः पालनम् अकुर्वन्, साधारणस्थानेषु जनानां सेवां कर्तव्यं, कार्यैः सह उत्तरदायित्वस्य व्याख्यां कुर्वन्ति, रक्षणं च कुर्वन्ति जनानां आजीविकायाः ​​उष्णतायाः सह।

अगस्तमासस्य ७ दिनाङ्के सायं कालस्य अन्याङ्ग-नगरस्य यिन्दु-मण्डलस्य झेन्युआन्-चतुष्कस्य कर्तव्यनिष्ठः नगर-प्रबन्धन-दलस्य सदस्यः लिआङ्ग-होङ्ग्लियाङ्ग् इत्यनेन चौक-मध्ये एकां बालिकां दृष्टवती, सा वयस्केन सह विना आसीत्, सा च आतङ्किता दृश्यते स्म जिज्ञासया वयं ज्ञातवन्तः यत् सा बालिका यदृच्छया स्वपरिवारात् नष्टा अभवत् ।

लिआङ्ग होङ्गलियाङ्गः बालस्य परिवारस्य सम्पर्कसूचना धैर्यपूर्वकं याचन् लघुबालिकायाः ​​भावनां शान्तं कृतवान् । अन्ते लिआङ्ग होङ्ग्लियाङ्गस्य समये सम्पर्कं कृत्वा बालस्य मातापितरौ घटनास्थले आगतवन्तौ । मातापितृणां परिचयस्य पुष्टिं कृत्वा लिआङ्ग होङ्ग्लियाङ्ग् इत्यनेन बालिकां स्वपरिवाराय समर्पिता ।

यदा यिन्दुमण्डलस्य नगरप्रबन्धनदलस्य सदस्याः ली चाओवेई, ली जिओहुई, फेङ्ग चेङ्ग्वेइ च टिएक्सी रोड् उपमण्डलस्य फाङ्गलिन् स्ट्रीट् खण्डस्य निरीक्षणं कृतवन्तः तदा तेषां कृते विद्युत्वाहने स्थितौ नाबालिगौ भूमौ शयितौ आस्ताम्। व्रणैः आच्छादितम् ।

ली क्षियाओहुई इत्यनेन तत्क्षणमेव १२० आपत्कालीनहॉटलाइनं ११० पुलिसहॉटलाइनं च डायल कृतम्, अन्ये द्वे दलस्य सदस्यौ आहतानाम् सुरक्षितक्षेत्रे स्थानान्तरणार्थं साहाय्यं कृतवन्तौ । उद्धारकाणां आगमनं प्रतीक्षमाणाः नगरप्रबन्धनदलस्य सदस्याः आहतजनानाम् आरामं दत्तवन्तः तस्मिन् एव काले दुर्घटनास्थलस्य मूलस्थितिं निर्वाहयन्ते स्म, ते गच्छन्तीनां वाहनानां गतिं मन्दं कर्तुं, अस्थायी चेतावनीक्षेत्रं स्थापितवन्तः परिहारे ध्यानं ददातु।

अचिरेण एव उद्धारकाः घटनास्थले आगताः, कानूनप्रवर्तनदलस्य सदस्याः उद्धारकाः च आहतानाम् एम्बुलेन्स-वाहनेषु साहाय्यं कृत्वा अग्रे चिकित्सायै चिकित्सालयं प्रेषितवन्तः एम्बुलेन्सस्य सुरक्षितं गमनानन्तरं कानूनप्रवर्तनदलस्य सदस्याः मौनेन घटनास्थलं त्यक्त्वा स्वकार्यं निरन्तरं कृतवन्तः।

यिन्दु शहरी प्रबन्धनम् सभ्यकानूनप्रवर्तनस्य व्यावहारिककार्यैः उत्साहपूर्णसेवाभिः च नूतनयुगे नगरप्रबन्धनस्य शैलीं प्रदर्शयति, दयालुतायाः लघुकार्यैः नगरीयसभ्यतायाः समर्थनं करोति, व्यावहारिकक्रियाभिः च सकारात्मकसामाजिकशक्तिं प्रदाति च।

सम्पादकः सूर्य क्षिजेङ्ग

(स्रोतः गजसमाचारः)

प्रतिवेदन/प्रतिक्रिया