समाचारं

लाई किङ्ग्डे इत्यस्य प्रथमवारं कार्यभारं स्वीकृत्य एकेन वरिष्ठेन अधिकारिणा अमेरिकादेशस्य यात्रायाः विदेशमन्त्रालयेन प्रतिक्रिया दत्ता

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २३ दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् ।

क्योडो न्यूजस्य एकः संवाददाता पृष्टवान् यत् ताइवानस्य विदेशविभागस्य प्रमुखः लिन् जियालोङ्गः ताइवानस्य “राष्ट्रीयसुरक्षापरिषदः महासचिवः” च वु झाओक्सी च अस्मिन् सप्ताहे अमेरिकीसरकारस्य वरिष्ठाधिकारिभिः सह मिलितुं वाशिङ्गटननगरम् आगमिष्यन्ति . मेमासे लाई चिंग्-ते राष्ट्रपतिपदं स्वीकृत्य ताइवानदेशस्य वरिष्ठाधिकारिणः अमेरिकादेशस्य प्रथमा एव एषा सभा आसीत् । अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?

माओ निंग डेटा मानचित्र। स्रोतः - विदेशमन्त्रालयस्य जालपुटम्

"प्रथमं ताइवानदेशे 'राष्ट्रपतिः' नास्ति। भवतः प्रश्नस्य विषये चीनदेशः अमेरिका-ताइवानयोः मध्ये कस्यापि प्रकारस्य आधिकारिक-आदान-प्रदानस्य दृढतया विरोधं करोति। एषा स्थितिः सुसंगता अतीव स्पष्टा च अस्ति।

सा अवदत् यत् वयं अमेरिकादेशं आग्रहं कुर्मः यत् एक-चीन-सिद्धान्तस्य, चीन-अमेरिका-संयुक्त-विज्ञप्ति-त्रयस्य च पालनम्, ताइवान-सम्बद्धेषु विषयेषु अमेरिकी-नेतृभिः कृतानि प्रतिबद्धतानि कार्यान्वितुं, ताइवान-सम्बद्धानि विषयाणि सावधानीपूर्वकं सम्पादयितुं, तयोः मध्ये आधिकारिक-आदान-प्रदानं स्थगयितुं च अमेरिका-ताइवान-देशयोः, तथा च वर्धनं स्थगयतु, संयुक्तराज्यसंस्थायाः ताइवान-देशयोः च पर्याप्तः सम्बन्धः अस्ति, ते च "ताइवान-स्वतन्त्रता"-पृथक्करण-क्रियाकलापानाम् अनुमोदनं समर्थनं च किमपि प्रकारेण स्थगयिष्यन्ति |.

स्रोतः बीजिंग दैनिक ग्राहक |.रिपोर्टर लियू जिओयान

सम्पादक किन यू

प्रक्रिया सम्पादक मा Xiaoshuang

प्रतिवेदन/प्रतिक्रिया