समाचारं

अन्येषां कृते गृहक्रयणं, व्यापारऋणार्थम् आवेदनं... अधुना बहवः बङ्काः कथयन्ति यत् ते कस्यापि मध्यस्थस्य सहकार्यं न करिष्यन्ति।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड स्टार कैपिटल ब्यूरो इत्यनेन अगस्तमासस्य २३ दिनाङ्के ज्ञापितं यत् अद्यतनकाले चीनस्य कृषिबैङ्कः, जिउकुआन् ग्रामीणवाणिज्यिकबैङ्कः इत्यादयः बहवः बङ्काः क्रमशः वक्तव्यं जारीकृतवन्तः, ऋणमध्यस्थानां विपण्यं बाधितस्य व्यवहारस्य प्रतिक्रियारूपेण प्रासंगिकजोखिमानां विषये चेतवन्तः च।

रेड स्टार कैपिटल ब्यूरो इत्यनेन अवलोकितं यत् "अन्यस्य पक्षतः गृहं क्रयणं" तथा "व्यापारऋणानां, उपभोक्तृऋणानां, अन्यऋणानां च उपयोगेन गृहस्य क्रयणम्" ऋणस्य मार्गदर्शनं कुर्वन्तः ऋणमध्यस्थाः सन्ति,अधिकं शुल्कं गृह्यताम्मुख्य दिनचर्या।

अनेकाः बङ्काः वक्तव्यानि जारीकृतवन्तः- १.

कस्यचित् मध्यस्थैः सह कार्यं न करोति

22 अगस्त दिनाङ्के जिउकुआन् ग्रामीण वाणिज्यिकबैङ्केन एकां घोषणां जारीकृतं यत् बैंकेन तस्य सम्बद्धैः संस्थाभिः कदापि समावेशी ऋणव्यापारस्य निबन्धनस्य प्रक्रियायां कस्यापि ऋणस्य मध्यस्थस्य वा व्यक्तिस्य वा सह समावेशी ऋणव्यापारविपणनसहकार्यं न कृतम्, ते ग्राहकानाम् उपरि किमपि शुल्कं न गृह्णन्ति मध्यस्थशुल्कं, एजेन्सीशुल्कं, संचालनशुल्कम् इत्यादयः।

२२ अगस्तदिनाङ्के याङ्गक्वान् ग्रामीणवाणिज्यिकबैङ्केन अपि उक्तं यत्, बैंकेन स्वस्य सर्वेषु ऋणव्यापारेषु कस्यापि मध्यस्थस्य व्यक्तिस्य वा सहकार्यं न कृतम्, अनुबन्धे निर्धारितं ऋणव्याजं ग्रहीतुं अतिरिक्तं, बैंकेन "मध्यस्थशुल्कं" दातुं आवश्यकता नास्ति तथा ऋणार्थम् आवेदनं कुर्वन् "परिचयशुल्कम्" इति।

कतिपयदिनानि पूर्वं चीनस्य कृषिबैङ्कस्य शान्क्सी शाखायाः कथनमस्ति यत्, बैंकेन तस्य सम्बद्धसंस्थाभिः च कदापि कस्यापि मध्यस्थसंस्था वा व्यक्तिः वा स्वकृषकऋणव्यापारस्य कृते ग्राहकानाम् अनुशंसा कर्तुं न न्यस्तं, न च ते मध्यस्थैः अनुशंसितग्राहकान् स्वीकुर्वन्ति चीनस्य कृषिबैङ्कस्य शाखायाः कथनमस्ति यत् बैंकः तस्य सम्बद्धाः च संस्थाः तस्य अधिकारक्षेत्रे एजेन्सी कदापि व्यक्तिगत उपभोगऋणेषु वा व्यापारिकऋणेषु वा कस्यापि ऋणमध्यस्थेन वा व्यक्तिना वा सहकार्यं न कृतवती।

जुलैमासात् आरभ्य...शंघाई पुडोंग विकास बैंक, ताइयुआन ग्रामीण वाणिज्यिकबैङ्कः, हेडोङ्ग ग्रामीण वाणिज्यिकबैङ्कः तथा च अन्ये बहवः बङ्काः तेषां सम्बद्धाः शाखाः च उपभोक्तृभ्यः अवैधऋणमध्यस्थेभ्यः सावधानतां स्मारयितुं जोखिमचेतावनी जारीकृतवन्तः।

सामान्यानि दिनचर्या : १.

"अन्यस्य कृते गृहं क्रयणम्" तथा च व्यावसायिकऋणं उपभोक्तृऋणं च प्रयोक्तुं

समाचारानुसारं केचन ऋणमध्यस्थाः तथाकथिताः वित्तीयप्रौद्योगिकीकम्पनयः,सूचनासेवाःकम्पनयः अथवा ऋणसहायताकम्पनयः, अपि च केचन अवैधऋणमध्यस्थाः स्वयमेव "XX Bank" "XX Bank Loan Center" इति वदन्ति । तेषां दावानुसारं आन्तरिकमार्गाः सन्ति, अवैधरूपेण ग्राहकाः आकर्षयन्ति, ऋणं प्रेरयन्ति, ऋणसामग्री गढ़यन्ति, नो गारण्टी, द्रुतऋणं, न्यूनव्याजं, निःशुल्कशुल्कं च इति नाम्ना उच्चशुल्कं गृह्णन्ति।

हालवर्षेषु विशिष्टानि पुनर्वित्तपोषणव्याजदरे कटौतीं उदाहरणरूपेण गृह्यताम् मुख्यविधयः सन्ति: एकः "अन्यस्य कृते गृहक्रयणम्", अर्थात् गृहक्रेता प्रथमं ऋणमध्यस्थात् ऋणं गृह्णाति यत् तस्य गृहक्रयणे सहायता भवति पूर्णं, ततः गृहस्य मूलधनं निर्गतस्य अनन्तरं बैंकात् ऋणं याचते। द्वितीयं तु गृहक्रयणार्थं व्यापारऋणानां, उपभोक्तृऋणानां, अन्येषां ऋणानां च उपयोगः । गृहक्रेतृणां कृते एषा पद्धतिः "सुलभः" इति भासते, परन्तु वस्तुतः अस्मिन् बहुविधाः जोखिमाः सन्ति ।

अस्मिन् विषये अनेके वित्तीयनियामकब्यूरो, सरकारीसंस्थाः च वर्षे अवैधऋणमध्यस्थेभ्यः सावधानाः भवितुम् जोखिमचेतावनी जारीकृतवन्तः, केचन प्रान्ताः च सार्वजनिकरूपेण उक्तवन्तः यत् तेषां विशेषदमनकार्यस्य आयोजनं कृतम् अस्ति

अस्य वर्षस्य प्रथमार्धे .राज्य वित्तीय पर्यवेक्षण एवं प्रशासन ब्यूरोहैनान् पर्यवेक्षण ब्यूरो इत्यनेन एकं दस्तावेजं जारीकृतं यत् तस्य प्रासंगिकानि प्रतिवेदनानि प्राप्तानि, येषु अवैधमध्यस्थानां अस्तित्वं प्रतिबिम्बितम् अस्ति यत् ते बैंकस्य अभिनयं कुर्वन्ति, मिथ्याप्रचारं च कुर्वन्ति।

जुलाईमासस्य आरम्भे चीनस्य साम्यवादीपक्षस्य जियांगसूप्रान्तीयसमितेः वित्तीयआयोगस्य कार्यालयं तथा राज्यवित्तीयनिरीक्षणप्रशासनस्य जियांगसुपर्यवेक्षणब्यूरो सहितं नवविभागाः संयुक्तरूपेण "अवैधविरुद्धं दमनार्थं विशेषकार्याणि कर्तुं सूचना" जारीकृतवन्तः ऋणमध्यस्थाः", इति कथयन् यत् ते अवैधऋणमध्यस्थेषु भृशं दमनं करिष्यन्ति, सुधारयिष्यन्ति च तथा च वित्तीय-उद्योगस्य प्रभावीरूपेण रक्षणं करिष्यन्ति। उपभोक्तृणां वैध-अधिकार-हिताः च।

सम्पादकः डेङ्ग लिङ्ग्याओ इत्यनेन शङ्घाई सिक्योरिटीज न्यूज एण्ड् सिक्योरिटीज डेली इत्यस्मात् सूचनाः संश्लेषिताः