समाचारं

आवास-नगर-ग्रामीण-विकास-मन्त्रालयः विद्यमान-गृहविक्रयणस्य, आवास-पेंशन-व्यवस्थायाः च विषये प्रमुखं वक्तव्यं ददाति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड स्टार कैपिटल ब्यूरो इत्यस्य समाचारानुसारं २३ अगस्तदिनाङ्के अद्य आवासनगरीयग्रामीणविकासमन्त्रालयस्य प्रभारी सम्बन्धितव्यक्तिःराज्य परिषद् सूचना कार्यालयपत्रकारसम्मेलने, २.अचलसंपत्तिविकासस्य नूतनप्रतिरूपस्य निर्माणं नगरनवीकरणकार्याणां प्रवर्धनं च इत्यादीनां उष्णविषयाणां प्रतिक्रियां ददातु।

आवास-नगर-ग्रामीण-विकास-मन्त्रालयस्य मन्त्री नी हाङ्गः अवदत् यत्, “आवासस्य विषये एकः सुरक्षा, अपरः विपण्यम् अस्य (अवश्यकता) द्वयोः हस्तयोः ग्रहणं भवति, द्वयोः हस्तयोः दृढता समन्विता च भवितुमर्हति।

वर्षस्य अन्ते यावत् ३९.६ लक्षं आवास-एककानां वितरणं लक्ष्यं कुर्वन्तु

आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयस्य उपमन्त्री डोङ्ग जियाङ्गुओ इत्यनेन उक्तं यत् वाणिज्यिक-आवास-परियोजनानां वितरणं सुनिश्चित्य युद्धे विजयं प्राप्तुं आवास-नगर-ग्रामीण-विकास-मन्त्रालयः वित्तीय-राज्य-प्रशासनेन सह मिलित्वा पर्यवेक्षणेन, निर्माणाधीनानां वाणिज्यिक-आवास-परियोजनानां व्यापक-अनुसन्धानार्थं विभिन्नेषु स्थानेषु "बृहत्-अधः-उपरि" आयोजनं कृतम्, ये विक्रीताः परन्तु न वितरिताः सन्ति आवासस्य वितरणं सुनिश्चित्य लक्ष्यकार्यरूपेण ताडितम्।

डोङ्ग जियाङ्गुओ इत्यनेन परिचयः कृतः यत् वर्तमानकाले वाणिज्यिकबैङ्काः अनुमोदनप्रक्रियानुसारं ५,३०० तः अधिकानि "श्वेतसूची" परियोजनानि पारितवन्तः, तथा च परियोजनायाः प्रगतेः अनुरूपं प्रायः १.४ खरब युआन् ऋणराशिं अनुमोदितवन्तः परियोजनानिर्माणस्य वितरणस्य च दृढतया समर्थनं करोति।

"गारण्टीकृतावासस्य लक्ष्यं गृहक्रेतृणां हस्ते वितरणस्य शर्ताः पूरयन्तः गृहाणि वितरितुं भवति।" delivery tasks is achieved with "one contract, one household, one ID number" "एकः सम्पर्कसङ्ख्या" इत्यस्य अनुरूपं वयं गृहेषु गृहक्रेतृभ्यः च कार्यलक्ष्याणि कार्यान्विष्यामः, एकं सेट् वितरिष्यामः, सङ्ख्यां च विक्रीणीमः।

तस्मिन् एव काले आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयेन सर्वान् स्थानीयान् अपि परियोजना-गुणवत्ता-निरीक्षणं प्रभावीरूपेण सुदृढं कर्तुं मार्गदर्शनं कृतम् अस्ति यत् एतत् सुनिश्चितं भवति यत् वितरिताः परियोजनाः कब्जायाः शर्ताः पूरयन्ति तथा च अशुद्धवस्तूनाम् घटनां निवारयन्ति। तदतिरिक्तं प्राकृतिकसंसाधनमन्त्रालयेन गारण्टीकृतगृहपरियोजनानां प्रमाणपत्राणां विषये समर्थनदस्तावेजाः अपि निर्गताः, तथा च गारण्टीकृतगृहपरियोजनानां कृते अचलसम्पत्प्रमाणपत्राणि "आवश्यकतानुसारं निर्गताः" इति सुनिश्चित्य प्रयतते

"गारण्टीकृतगृहवितरणं जनानां व्यापकजनसमूहस्य महत्त्वपूर्णहितं सम्मिलितं भवति। जनाः धनं दत्त्वा गृहाणि प्राप्तव्याः।" to always put the protection of the legitimate rights and interests of house buyers in the first place अस्माभिः स्थानीयसरकारानाम्, अचलसम्पत्विकासकम्पनीनां, वित्तीयसंस्थानां अन्येषां च दलानाम् उत्तरदायित्वं निर्वहणीयम्, परिश्रमं कर्तव्यं, कठिनतां दूरीकर्तुं, सर्वप्रयत्नाः च कर्तव्याः वाणिज्यिकगृहपरियोजनानां वितरणं सुनिश्चित्य कठिनयुद्धं युद्धं कुर्वन्तु।

आवासपेंशन-आवास-बीमा-व्यवस्थानां अध्ययनं स्थापनं च कुर्वन्तु

डोङ्ग जियाङ्गुओ इत्यनेन उक्तं यत् आवासस्य नगरीय-ग्रामीणविकासस्य च मन्त्रालयः पूर्णजीवनचक्रस्य आवाससुरक्षाप्रबन्धनस्य दीर्घकालीनतन्त्रस्य निर्माणार्थं आवासस्य शारीरिकपरीक्षायाः, आवासपेंशनस्य, आवासबीमाप्रणालीनां च स्थापनायाः अध्ययनं कुर्वन् अस्ति।

डोंग जियाङ्गुओ इत्यनेन परिचयः कृतः यत् अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणे त्वरितता नूतननगरीकरणविकासप्रवृत्तेः अनुकूलतां प्राप्तुं पार्टीकेन्द्रीयसमित्या कृता प्रमुखा परिनियोजना अस्ति तथा च अचलसंपत्तौ आपूर्तिमागधायां प्रमुखपरिवर्तनस्य नवीनस्थितौ market इत्येतत् अचलसंपत्तिजोखिमान् निवारयितुं समाधानं च कर्तुं उच्चगुणवत्तायुक्तं अचलसंपत्तिविकासं प्राप्तुं च मौलिकरणनीतिः अस्ति . विद्यमानं स्थावरजङ्गमविकासप्रतिरूपं दीर्घकालीनविकासस्य अनन्तरं क्रमेण निर्मितम् अस्ति, अतः नूतनप्रतिरूपस्य निर्माणार्थं प्रक्रियायाः आवश्यकता वर्तते, निरन्तरं अन्वेषणं अभ्यासं च आवश्यकम् अस्ति

डोङ्ग जियाङ्गुओ इत्यनेन उक्तं यत् अचलसम्पत्विकासस्य नूतनं प्रतिरूपं उच्चगुणवत्तायुक्तविकासस्य प्रतिरूपं, समन्वितविकासस्य प्रतिरूपं, सुरक्षितविकासस्य च प्रतिरूपम् अस्ति। आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयः पूर्व-कालस्य प्रासंगिक-पायलट्-प्रथानां सारांशं दत्त्वा शीर्ष-स्तरीय-निर्माणं अधिकं सुदृढं कर्तुं, जनान् शान्तिपूर्वकं जीवितुं दत्तुं मूलभूत-बिन्दुं दृढतया गृह्णीयात्, सुधारस्य त्वरिततां च कर्तुं प्रासंगिक-विभागैः सह निकटतया कार्यं करिष्यति | तथा मूलभूतव्यवस्थानां सुधारः यथा वाणिज्यिकगृहविक्रयणं तथा भूमिः, वित्तं, वित्तं तथाकरीकरणं , प्रणालीनवाचारं प्रवर्धयितुं सुधारस्य उपयोगः, नवीनप्रतिमानानाम् निर्माणं प्रवर्धयितुं सुधारस्य उपयोगः, औद्योगिकविकासस्य प्रवर्धनार्थं सुधारस्य उपयोगः, द्वारा नियुक्तं कार्यं दृढतया कार्यान्वितम् दलस्य केन्द्रीयसमित्याः, तथा च स्थावरजङ्गमस्य उच्चगुणवत्तायुक्तविकासं प्रवर्तयितुं प्रयतन्ते।

अस्मिन् वर्षे वयं ५०,००० तः अधिकानां पुरातनानां आवासीयक्षेत्राणां नवीनीकरणं सम्पन्नं कर्तुं योजनां कुर्मः

आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयस्य उपमन्त्री किन् हैक्सियाङ्ग् इत्यनेन उक्तं यत् नगर-नवीनीकरण-कार्याणां दृष्ट्या आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयः पुरातन-नगरीय-समुदायस्य नवीनीकरणे निरन्तरं ध्यानं ददाति, समाधानार्थं च प्रयत्नाः करिष्यति | समस्याः यथा लिफ्टस्थापनं, पार्किङ्गं, चार्जिंग् च अस्मिन् वर्षे, इदं 50,000 अधिकं पूर्णं कर्तुं योजनां करोति The task of renovating old residential areas. अस्य आधारेण वयं कतिपयानां सम्पूर्णसमुदायानाम् निर्माणं प्रवर्धयिष्यामः तथा च पुरातनपरिसरस्य पुरातनकारखानक्षेत्राणां च नवीनीकरणस्य प्रचारं करिष्यामः।

नगरीय "लिजी" परियोजनानां निर्माणस्य निरन्तरं प्रवर्धनस्य दृष्ट्या आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयः भूमिगत-व्यापक-पाइप-गलियारस्य निर्माणं तथा च पुरातन-पाइप-लाइनानां नवीनीकरणं उन्नयनं च सुदृढं करिष्यति किन् हैक्सियाङ्ग् इत्यनेन उक्तं यत् अस्मिन् वर्षे वयं एकलक्षकिलोमीटर् अधिकानि विविधानि पुरातनपाइपलाइनानि परिवर्तयितुं अपि प्रयत्नशीलाः भविष्यामः।

तस्मिन् एव काले आवास-नगर-ग्रामीण-विकास-मन्त्रालयः नगरीय-जीवनरेखा-सुरक्षा-परियोजनानां निर्माणं अपि प्रबलतया प्रवर्धयिष्यति, तथा च जल-आपूर्तिः, जलनिकासी, गैसः, तापनं, सेतुः, पाइप् इत्यादीनां विविध-नगरपालिका-सुविधानां निरीक्षणार्थं डिजिटल-उपायानां उपयोगं करिष्यति नगरे वास्तविकसमये सम्भाव्यसुरक्षाखतराः शीघ्रं ज्ञातुं , नगरस्य सुरक्षितसञ्चालनं सुनिश्चित्य शीघ्रं निष्कासनं च।

सम्पादकः याङ्ग चेङ्गः एसोसिएटेड् प्रेस, चाइना न्यूज नेटवर्क्, आर्थिकसूचना दैनिकस्य च व्यापकः सम्पादकः अस्ति