समाचारं

थाईलैण्ड्देशस्य शीर्षस्थाने विलासिनीहोटेले निजीविमानस्य दुर्घटना, चीनदेशस्य ५ यात्रिकाः अदृश्याः

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं २२ अगस्तदिनाङ्के स्थानीयसमये सायं १५:०० वादने मूलतः थाईलैण्ड्देशस्य सुवर्णभूमि-अन्तर्राष्ट्रीयविमानस्थानकात् दक्षिणदिशि ट्राट्-प्रान्तं प्रति गन्तुं निर्धारितं लघुविमानं थाईलैण्डदेशस्य चाचोएङ्गसाओप्रान्ते दुर्घटितम्। दुर्घटितविमानं कुलम् ९ जनाः वहन्ति स्म, येषु ७ यात्रिकाः, २ विमानचालकाः च आसन्, येषु ५ चीनदेशीयाः यात्रिकाः आसन् ।

दुर्घटनायाः अनन्तरं सम्बन्धितविभागेभ्यः प्रायः ३०० कर्मचारीः उद्धारकार्यं आरभ्य घटनास्थले त्वरितम् आगतवन्तः । एतावता अन्वेषण-उद्धार-कर्मचारिभिः केचन मानव-उपाङ्गाः, विमानस्य च अवशेषाः प्राप्ताः । समुद्रस्य उच्चज्वारस्य कारणात् अन्वेषण-उद्धार-कठिनता वर्धिता, अद्यापि स्थले उद्धार-कार्यं प्रचलति ।

थाईलैण्ड्-देशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं यत् विमानं दुर्घटनाम् अभवत् तत् थाईलैण्ड्-देशस्य शीर्ष-विलासिता-होटेल्-सोनेवा-किरी-इत्यस्य निजी-विमानं सेस्ना-कारावान्-इत्येतत् आसीत् पञ्च चीनयात्रिकाणां मध्ये एकः बालकः, द्वौ बालिकाः, त्रयः प्रौढाः, द्वौ लघुबालिकाः च १० वर्षीयौ आस्ताम् ।

सोनेवा किरी इत्येतत् क्षेत्रस्य महत्तमेषु होटेलेषु अन्यतमम् अस्ति, विलासितायाः, गोपनीयतायाः च कृते प्रसिद्धम् इति अवगम्यते । निजीविमानात् वेगनौकापर्यन्तं स्थानान्तरणं अस्य विलासिनीहोटेलस्य एकमात्रं परिवहनं भवति । होटेलस्य आधिकारिकजालस्थले सूचनानुसारं होटेले बैंकॉकतः होटेलस्य विमानस्थानकद्वीपं प्रति स्थानान्तरणसमयः प्रायः ८० मिनिट् यावत् अष्टासनयुक्तौ Seineas भव्यकारावान् विमानद्वयं चालयति the airport.

जिमु न्यूज इत्यस्य अनुसारं घरेलु-ई-वाणिज्य-मञ्चे एकया यात्रा-संस्थायाः रिसोर्ट-होटेलस्य कृते ४ दिवसीय-३-रात्रौ अवकाश-सङ्कुलं प्रारब्धम् । संकुलस्य मध्ये पूल-सुइट्-विलायां ३-रात्रौ वासः, रिसोर्ट्-नगरं प्रति निजी-जेट्-स्थानांतरणं, दैनिकं विशेषं प्रातःभोजनं, रात्रिभोजनं च अन्तर्भवति । सम्प्रति यात्रासंस्थायाः ऑनलाइन-भण्डारेण एतत् अवकाश-सङ्कुल-उत्पादं निष्कासितम् अस्ति । २३ दिनाङ्के प्रातःकाले अन्यस्मिन् प्रसिद्धे घरेलुहोटेलबुकिंग् मञ्चे रिसोर्टहोटेलस्य सम्बद्धानि उत्पादनानि अपि अलमारयः निष्कासितानि सन्ति

अस्मिन् मासे प्रारम्भे थाईलैण्ड्देशे एकस्मिन् विशेषपर्यटनपरियोजनायां दुर्घटना अभवत्, यस्मिन् चीनदेशस्य एकः पर्यटकः मृतः, एकः घातितः च अभवत् । थाईलैण्ड्देशस्य चियाङ्गमाई-प्रान्तस्य टौसाक्-मण्डलस्य ज़िप्लाइन्-क्षेत्रे चीन-देशस्य दम्पती पतन् वृक्षेण आहतः ।

नित्यं दुर्घटनाभिः चीनदेशस्य पर्यटकाः थाईदेशस्य पर्यटनस्थलानां सुरक्षाविषये प्रश्नं कुर्वन्ति ।

यदा चीनदेशः थाईलैण्ड् च अस्मिन् वर्षे मार्चमासे परस्परं वीजामुक्तिं कृतवन्तौ तदा थाईलैण्ड्देशः चीनीयपर्यटकानाम् थाईलैण्डदेशं गन्तुं प्रेरयितुं अनुकूलनीतयः प्रवर्तयति एव। थाईलैण्ड्-देशस्य आधिकारिकतथ्याङ्काः दर्शयन्ति यत् अस्मिन् वर्षे जनवरी-मासस्य प्रथमदिनात् अगस्त-मासस्य ११ दिनाङ्कपर्यन्तं चीनदेशे एव थाईलैण्ड्-देशं प्रति सर्वाधिकं पर्यटकाः आसन्, यत्र प्रायः ४४ लक्षं पर्यटकाः आसन् ।

परन्तु एतत् अद्यापि महामारीपूर्वस्तरात् दूरम् अस्ति, अतः थाईलैण्ड्देशः नूतनानि नीतयः प्रवर्तयति, यथा अगस्तमासे "नमस्कारमासः" इति कार्यक्रमस्य प्रचारः, चीनदेशस्य कूटनीतिकसम्बन्धस्थापनस्य ५० तमे वर्षे पर्यटनक्रियाकलापस्य श्रृङ्खला च तथा थाईलैण्ड् २०२५ तमे वर्षे । परन्तु विमानदुर्घटनायाः कारणात् चीनदेशस्य पर्यटकाः थाईलैण्ड्देशे सुरक्षाविषयेषु चिन्ताम् अनुभवन्ति, येन चीन-थाईलैण्ड्-पर्यटनविपण्यं अनिवार्यतया प्रभावितं भविष्यति।