समाचारं

एकस्मिन् युद्धे १०,००० तः अधिकाः लघुमशीनगनाः जप्ताः! एते मशीनगनाः कति क्षेत्रसैनिकाः सज्जीकर्तुं शक्नुवन्ति ?

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युद्धवर्षेषु लघुमशीनगनम् अस्माकं सेनायाः महत्त्वपूर्णं शस्त्रम् आसीत्, पर्याप्तं ऐतिहासिककालं यावत् अपि अस्माकं उत्तमशस्त्रेषु अन्यतमम् आसीत् ।

यथा प्रथमस्य रक्तसेनायाः दीर्घयात्रायाः समये कृतस्य बलस्य आँकडानुसारं सम्पूर्णे सेनायां ८६,००० तः अधिकाः सैनिकाः आसन्, लघुमशीनगनानाम् संख्या च ३२२ आसीत् ।प्रथमलालसेना, या तस्मिन् सर्वोत्तमरूपेण सुसज्जिता आसीत् कालः, केवलं शताधिकाः लघुयन्त्रबन्दूकाः आसन् ।

सर्वव्यापी प्रतिरोधयुद्धस्य आरम्भिकेषु दिनेषु लालसेनायाः मुख्यबलस्य पुनर्गठनं अष्टममार्गसेनारूपेण अभवत्, सम्पूर्णे सेनायां लघुमशीनगनानाम् संख्या अद्यापि अल्पा आसीत् विभागे, १२० तमे विभागे १४३ लघुमशीनगनाः, १२९ तमे विभागे च ९३ लघुमशीनगनाः आसन् ।

तदनन्तरं जापानविरोधियुद्धस्य क्रमेण जब्धानां वर्धनेन अस्माकं सेनाद्वारा सुसज्जितानां मशीनगनानाम् संख्या क्रमेण वर्धिता, क्रमेण च संगठनस्य आकारः प्राप्तः

मुख्यबलस्य स्थितिं उदाहरणरूपेण गृहीत्वा सामान्यतया प्रत्येकं पदातिसङ्घं ३ लघुमशीनगनैः सुसज्जितं भवितुम् अर्हति व्यक्तिगतरक्षककम्पनयः अधिकैः लघुमशीनगनैः सुसज्जिताः भविष्यन्ति, तथा च केषुचित् सुसज्जितेषु मुख्यकम्पनीषु अपि ६ तः ९ प्रकाशाः भविष्यन्ति यन्त्रबन्दूकाः ।परिस्थितयः उत्पद्यन्ते, परन्तु ते दुर्लभाः सन्ति ।

मुक्तियुद्धकाले लघुमशीनगनाः पूर्वमेव तुल्यकालिकरूपेण सामान्यशस्त्रम् आसीत् ।

विशेषतः त्रयेषु प्रमुखेषु युद्धेषु अस्माकं सेना कुओमिन्ताङ्ग-सेनायाः अधिकांशं मुख्यबलं नष्टवती, एवं च लघुमशीनगन-सहितं विशालं शस्त्रं जप्तवती

त्रयाणां प्रमुखयुद्धानां मध्ये प्रथमं विजयं प्राप्तं लिआओशेन् युद्धं उदाहरणरूपेण गृहीत्वा अस्मिन् युद्धे कुलम् १०,९६० लघुमशीनगनाः जप्ताः

पञ्चाङ्कस्य लघुमशीनगनाः युद्धे जप्ताः, विशेषतः यतोहि लिओशेन् अभियानस्य प्रक्रिया सामान्यतया सुचारुरूपेण आसीत् तथा च अधिकांशः लघुमशीनगनाः सुस्थितौ आसन् अतः एतानि मशीनगनाः तत्क्षणमेव सैनिकानाम् समृद्ध्यर्थं सुसज्जिताः भवितुम् अर्हन्ति स्म मुख्यबलं नूतनानां च विस्तारं कुर्वन्ति।

अतः तत्कालीनस्य ईशान्यक्षेत्रसेनायाः उपकरणस्थापनस्य अनुसारं दशसहस्राणि गृहीताः लघुमशीनगनाः कति क्षेत्रसैनिकाः सुसज्जिताः भवितुम् अर्हन्ति स्म ?

प्रथमं तस्मिन् समये ईशानक्षेत्रसेनायाः स्थापनायाः आधारेण पदातिकम्पनीस्तरस्य लघुमशीनगनाः सुसज्जिताः आसन् ।

मानकसङ्गठनस्य अनुसारं पदातिसङ्घः ६ लघुमशीनगनैः सुसज्जितः भवितुमर्हति; रेजिमेण्ट् इत्यस्य अन्यः रेजिमेण्ट् आसीत् ।

अतः यदि एवं गण्यते तर्हि एकस्य रेजिमेण्ट्-मध्ये १० पदाति-कम्पनयः भविष्यन्ति, प्रत्येकं कम्पनी ६ लघु-मशीन-गन-युक्ता भवति, पूर्ण-शक्तिं प्राप्तुं ६० लघु-मशीन-गन-इत्यस्य आवश्यकता भविष्यति

एवं गणनां कृत्वा जप्ताः १०,९६० लघुमशीनगनाः १८२ पदातिरेजिमेण्ट्-संस्थानां स्थापनायाः आवश्यकतां पूरयितुं शक्नुवन्ति, अद्यापि अधिशेषः अस्ति

तस्मिन् समये त्रि-रेजिमेण्ट्-पदाति-विभागस्य स्थापनायाः अनुसारं एतेषु १८० तः अधिकाः रेजिमेण्ट् ६० तः अधिकैः पदाति-विभागैः सुसज्जिताः भवितुम् अर्हन्ति स्म (अवश्यं, विभाग-सम्बद्धानां रक्षक-दलानां कारककारणात्, एतावन्तः विभागाः वास्तवतः न शक्तवन्तः सुसज्जितः भवतु)।

तथापि उपर्युक्तं लिआओशेन् अभियानात् पूर्वं पूर्वोत्तरक्षेत्रसेनायाः संगठनात्मकस्थितिः अवश्यं अस्माभिः वास्तविकस्थित्या सह अपि संयोजितव्या।

वास्तविकस्थितिः अस्ति यत् तस्मिन् समये कुओमिन्टाङ्ग-सेनायाः मुख्यसैनिकानाम् एकः पदाति-सङ्घः ९ लघु-मशीनगनैः सुसज्जितः आसीत् कम्पनयः प्रायः ९.

यदि वयं प्रतिकम्पनीं नव लघुमशीनगनानाम् उच्चविन्यासं पश्यामः तर्हि प्रत्येकस्य पदातिरेजिमेण्टस्य कृते आवश्यकानां लघुमशीनगनानाम् संख्या ९० भवितुमर्हति

अस्मिन् सन्दर्भे १०,९६० लघुमशीनगनाः १२१ पदाति-रेजिमेण्ट्-समूहानां उच्च-उपकरण-आवश्यकताम् पूरयितुं शक्नुवन्ति, अद्यापि किञ्चित् अधिशेषम् अस्ति ।

त्रिरेजिमेण्ट् विभागसंरचनायाः आधारेण निर्मिताः १२१ पदातिदलाः ४० तः अधिकानां पदातिविभागानाम् आवश्यकतां अपि पूरयितुं शक्नुवन्ति ।

विभागीयरक्षकदलानां गणना अपि प्रायः ३७ पदातिविभागानाम् आवश्यकताः पूर्तयितुं शक्यन्ते ।

न विस्मरामः यत् लिआओशेन्-अभियानात् पूर्वं पूर्वोत्तरक्षेत्रसेनायाः मुख्यपदातिविभागाः १२ स्तम्भाः ३६ विभागाः च आसन्

अतः लिआओशेन् अभियानस्य अनन्तरं केचन लघुमशीनगनाः विद्यमानक्षेत्रस्तम्भेषु सुदृढाः अभवन्, केचन स्वतन्त्रविभागेषु वितरिताः, प्रत्येकं स्तम्भे नियुक्ताः च

तदतिरिक्तं सेना सीमाशुल्कं प्रविष्टस्य अनन्तरं पूर्वोत्तरचीने वस्तुतः विभागस्तरीयसैनिकानाम् एकः श्रृङ्खला निर्मितवती, तेषां कृते आवश्यकानि उपकरणानि पूर्वजब्जैः अपि पूरयितुं शक्यन्ते स्म

अतः बृहत्-प्रमाणेन युद्धानि विशेषतः संहार-युद्धानि बहूनां शस्त्राणि गृह्णीयुः, सैनिकानाम् समृद्धिं कर्तुं, नूतन-सेनायाः विस्तारं कर्तुं च शक्नुवन्ति ;