समाचारं

खेदः! ७ वर्षीयायाः बालिकायाः ​​सहसा निदानं जातम्, तस्याः माता च स्तब्धा अभवत् : केवलं एकदिनात् न्यूनं समयः अभवत्! तत्काल स्मरण

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रीष्मकाले बहिः गच्छन्ते सति बहवः जनाः सूर्यरक्षास्प्रे गृहीत्वा उपरितः अधः यावत् "स्प्रे" करिष्यन्ति ।

त्वरित स्मरणम् : परस्परं सम्मुखीभवन्तु ! अस्मिन् समये पुनः कश्चन संक्रमितः अभवत् यदा माता स्वस्य ७ वर्षीयायाः कन्यायाः वक्षःस्थलस्य एक्स-रे-रिपोर्ट् अवलोकितवती तदा पश्चात्तापं कर्तुं बहु विलम्बः जातः।

७ वर्षीयायाः बालिका एकदिनात् न्यूनेन समये एव मुखस्य उपरि सूर्यरक्षास्प्रे सिञ्चितवती

"श्वेतफुफ्फुसानां" समीपे तीव्र-अतिसंवेदनशीलता-न्यूमोनाइटिस-रोगेण निदानं कृतम् ।

कतिपयदिनानि पूर्वं ग्रीष्मकालस्य "पुच्छस्य" लाभं गृहीत्वा ७ वर्षीयः बालिका हानहानः स्वपरिवारेण सह हाङ्गझौ-नगरम् आगता । बहिः सूर्यः उज्ज्वलतया प्रकाशमानः आसीत्, ततः पूर्वं हन्हानः स्वमातुः सूर्यरक्षास्प्रे गृहीत्वा पुनः पुनः तस्याः मुखस्य उपरि सिञ्चति स्म । सूर्यरक्षास्प्रे हिमाच्छादितः शीतलः च आसीत् तस्य सिञ्चनस्य अनन्तरं हन्हानः एकवारं द्वौ वा कासितवान् ।

बहिः क्रीडित्वा बहुकालं न व्यतीत्य हन्हानः प्रचण्डतया कासं कर्तुं आरब्धा, प्रातःभोजनं अपि वमनं कृतवती । तदनन्तरं लक्षणं अधिकं जातम्, तस्याः श्वासप्रश्वासयोः क्षयः, सुस्ती च अभवत्... तस्याः मातापितरौ शीघ्रमेव तां चिकित्सायै झेजियांग-प्रान्तीयजनचिकित्सालये बालरोगविभागं नीतवन्तौ।

परामर्शं प्राप्य उपमुख्यचिकित्सकः चेन् गुओकिंग् शीघ्रमेव हानहानस्य कृते सरलं रक्तपरीक्षां वक्षःस्थलस्य एक्स-रे-परीक्षां च व्यवस्थितवान् श्वेतरक्तकोशिकानां उन्नतिं दर्शितवान् तथा च C Reactive protein सामान्यम् अस्ति। चेन् गुओकिंग् इत्यनेन हानहानस्य चिकित्सा-इतिहासस्य विषये ज्ञात्वा तस्य चिकित्सा-अभिव्यक्तिभिः सह संयोजनं कृतम् मूलभूतं विचारः आसीत् यत् सनस्प्रे-स्प्रे-इत्यस्य निःश्वासेन तीव्रः अतिसंवेदनशीलता-न्यूमोनाइटिसः भवति

रोगस्य आरम्भात् एकदिनात् अपि न्यूनम् आसीत् यत् हानहानस्य वक्षःस्थलस्य एक्स-रे इत्यत्र दर्शिताः फुफ्फुसस्य क्षताः किमर्थम् एतावन्तः विस्तृताः प्रसारिताः च आसन् । चेन् गुओकिंग्, "इदं तीव्र-अतिसंवेदनशीलता-न्यूमोनिया-शोथस्य विशिष्टं अभिव्यक्तिः अस्ति, यत् प्रायः हिंसकं भवति । यदि समये चिकित्सा न क्रियते तर्हि तस्य तीव्र-निमोनिया, श्वसन-विफलता इत्यादिषु स्थितिषु विकासः भवितुम् अर्हति, ये प्राणघातकाः भवन्ति

प्रवेशानन्तरं चेन् गुओकिंग् इत्यस्य दलेन शीघ्रमेव हानहान इत्यस्मै ईसीजी-निरीक्षणं, आक्सीजन-समर्थनं, अन्ये च उपचाराः प्रदत्ताः, कारणं स्पष्टीकृत्य, विरोधाभासान् च समाप्तं कृत्वा सः तत्क्षणमेव हार्मोन-उपचारं दत्तवान् समये प्रभावी च चिकित्सापरिहारस्य श्रृङ्खलायां हन्हानस्य स्थितिः शीघ्रमेव सुधरति स्म, द्वितीयदिने तस्याः श्वसनस्य लक्षणं महत्त्वपूर्णतया निवृत्तम्, तस्याः ऊर्जा, भूखः च पूर्ववत् स्तरं प्राप्तवान्, चिकित्सायाः ४८ घण्टानां अनन्तरं तस्याः कासः सर्वथा अन्तर्धानं जातः .

बालकानां कृते सूर्यरक्षास्प्रे न अनुशंसितः

प्रौढाः अपि संक्रमिताः अभवन्

झेजियांग प्रान्तीयजनचिकित्सालये बालरोगचिकित्सायाः मुख्यचिकित्सकः झोउ किन् उल्लेखितवान् यत् राज्यस्य खाद्यऔषधप्रशासनेन अस्मिन् वर्षे अप्रैलमासे स्वस्य आधिकारिकजालस्थले सनस्क्रीन् "स्प्रे" सौन्दर्यप्रसाधनस्य सुरक्षितप्रयोगस्य युक्तयः जारीकृताः: बालकानां कृते तस्य उपयोगः अनुशंसितः नास्ति सूर्यरक्षा "स्प्रे" सौन्दर्यप्रसाधनं, विशेषतः कनिष्ठबालानां एलर्जीयुक्तानां बालकानां च , एतादृशाः सौन्दर्यप्रसाधनाः बालकानां प्राप्यतायां बहिः स्थापयितव्याः।

"यदि सूर्यरक्षास्प्रे प्रत्यक्षतया बालस्य शिरसि मुखस्य च उपरि स्प्रे क्रियते तर्हि बालकः अप्रमादेन स्प्रेकृतानि बिन्दून् निःश्वासयितुं शक्नोति, येषु सूर्यरक्षा, वाष्पशीलकार्बनिकसंयुताः इत्यादयः विविधाः सौन्दर्यप्रसाधनसामग्रीः भवितुम् अर्हन्ति, येन स्वास्थ्यस्य जोखिमाः उत्पद्यन्ते। विशेषतः बालकानां कृते "एलर्जीयुक्ताः बालकाः यथा एलर्जी नासिकाशोथः, एटोपिकत्वक्शोथः, ब्रोन्कियल अस्थमा च तीव्रकासस्य वा श्वसनस्य आक्रमणस्य वा अधिकं सम्भावनाः भवन्ति” इति ।

बालाः एवं भवेयुः, प्रौढाः न लघुतया गृह्णीयुः ।

मासद्वयात् पूर्वं एकस्मिन् मध्याह्ने हाङ्गझौ-नगरस्य २० वर्षीयायाः बालिकायाः ​​लिली इत्यनेन बहिः गमनात् पूर्वं नवीनतया क्रीतेन सूर्यरक्षास्प्रे इत्यनेन मुखस्य कण्ठस्य च विशालं क्षेत्रं सिञ्चितम् तस्मिन् समये लिली मातुः सह वार्तालापं कुर्वन्ती सूर्यरक्षास्प्रे सिञ्चति स्म ।

यथा यथा एकघण्टां गच्छति स्म तथा तथा सा अधिकाधिकं असहजतां अनुभवति स्म, श्वसनं च कष्टं अनुभवति स्म, अतः सा वैद्यं द्रष्टुं आगता । झेजियांग विश्वविद्यालयस्य प्रथमस्य चिकित्सालयस्य आपत्कालीनविभागस्य उपस्थितः चिकित्सकः टोङ्ग यालिङ्ग् इत्यनेन सीटी-परीक्षायाः अनन्तरं लिली इत्यस्याः फुफ्फुसेषु श्वेत-क्षतानां विशालः क्षेत्रः दृश्यते इति ज्ञातम्, प्रतिवेदने च "श्वेत-फुफ्फुसाः" इति सूचितम् । " " . "तीव्र अतिसंवेदनशीलता न्यूमोनाइटिस" इति निदानं कृतम् ।

सूर्यरक्षास्प्रे इत्यस्य उपयोगं कुर्वन् प्रत्यक्षतया मुखस्य उपरि सिञ्चनं न कर्तव्यम् इति स्मर्यताम्

वैद्याः अनुशंसन्ति यत् भवन्तः लघुनिमीलितस्थाने, यथा खिडकयः पिहिताः काराः, अधिकमात्रायां सूर्यरक्षास्प्रे इत्यस्य उपयोगं न कर्तुं प्रयतन्ते, एतेन अल्पे काले बहुमात्रायां श्वसनं भवितुं शक्नोति, येन स्वास्थ्यस्य जोखिमः भवितुम् अर्हति भवन्तः प्रत्यक्षतया शिरसि मुखस्य च एजेण्टस्य उपरि सूर्यरक्षास्प्रे इत्यस्य सिञ्चनं अपि परिहरन्तु ।

"उपयोगे त्वक्तः न्यूनातिन्यूनं १५ तः २० सेन्टिमीटर्पर्यन्तं दूरं स्थापयितुं सर्वोत्तमम्। यदि मुखस्य कण्ठस्य च सूर्यरक्षणस्य आवश्यकता अस्ति तर्हि प्रथमं हस्तेषु सिञ्चनं कर्तुं शक्यते, ततः हस्तेन लेपयितुं शक्यते। " झोउ किन् स्मरणं कृतवान् यत् यदि भवतः कासः, वक्षःस्थलस्य कठिनता, यदि भवतः श्वासप्रश्वासयोः लक्षणाः सन्ति तर्हि शीघ्रमेव चिकित्सां कृत्वा सूर्यरक्षास्प्रे इत्यस्य उपयोगस्य इतिहासस्य विषये चिकित्सकं सूचयितुं सर्वोत्तमम्, येन वैद्यः एकं... सम्यक् निर्णयं कृत्वा समये निदानं चिकित्सां च कुर्वन्तु।

मुख्यबिन्दवः - मुखस्य उपरि स्प्रे न कर्तुं प्रयतध्वम्।

व्यापक: हांगझौ दैनिक, झेजियांग चिकित्सा ऑनलाइन

स्रोतः : Xiaoxiang प्रातः समाचार