समाचारं

ताइवानदेशस्य पर्यटन-उद्योगः महतीं मन्दतां प्राप्नोति, अस्मिन् वर्षे १० होटेलानां राजस्वं पतितम् अस्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानस्य "चाइना टाइम्स् न्यूज नेटवर्क्" इत्यस्य अनुसारं महामारीयाः अनन्तरं तथाकथितं "प्रतिशोधपर्यटनम्" पूर्णतया बहिर्गमनयात्रायां प्रतिबिम्बितम् अस्ति hand, ताइवानदेशं प्रविशन्तः जनानां संख्या ताइवानदेशात् निर्गच्छन्तीनां संख्यायाः आर्धात् न्यूना अस्ति, यत्र केवलं ४३० सहस्राणि आगन्तुकाः सन्ति । एकेन शोधसंस्थायाः द्वीपस्य पर्यटन-वास-उद्योगस्य राजस्वस्य आँकडानि कृत्वा ज्ञातं यत् फार्ग्लोरी जॉयलैण्ड्, लाओ ये ची बेन्, रॉकी होटेल् इत्यादीनां शीर्ष-दश-होटेल्-होटेल्-मध्ये आतङ्कजनक-क्षयः अभवत्

ताइवानदेशे पर्यटनस्य न्यूनता कल्पितात् अधिकं गम्भीरं भवितुम् अर्हति ताइवानस्य मीडिया "ईटी टुडे" इत्यस्य अनुसारं अग्रे-दृष्टि-पर्यटननीतिसंशोधनकार्यालयेन जुलैमासे ताइवानस्य सूचीकृतपर्यटन-उद्योगानाम् राजस्वस्य विश्लेषणं गणना च कृता, यत्र हुआयुआन्, फर्स्ट्, सीजर,, सहितम् अस्ति । फार्ग्लोरी, तथा च अस्मिन् वर्षे जुलैमासे शीर्षदशहोटेलानां वा सरायानां राजस्वस्य तुलनां गतवर्षस्य समानकालेन सह कृत्वा शीर्षदशहोटेलेषु वा सरायेषु ८, यत्र क्षियाडू, फुये, ताओक्सी, लिली, लाओये झीबेन्, रॉकी च सन्ति, तेषु क्षयः अभवत् . तेषु, Farglory Yuelai सर्वाधिकं राजस्वं अस्ति, जुलाईमासे राजस्वं 220 मिलियन युआनतः अधिकं (NT$, अधः समानम्), गतवर्षस्य 840 मिलियन युआनतः अधिकस्य तुलने 70% अधिकं न्यूनता अस्ति महामारी, तस्य अपि ६०% न्यूनता अभवत् । गतवर्षस्य समानकालस्य तुलने फुये-लिली-नगरयोः जुलैमासस्य राजस्वमपि ४०% न्यूनीकृतम् ।

"विदेशेषु पर्यटकाः अद्यापि न प्रत्यागताः, जनाः च उन्मत्तवत् ताइवानदेशात् निर्गच्छन्ति।" आगामिवर्षे अतीव महत्त्वपूर्णाः सन्ति।