समाचारं

"लेट द वर्ल्ड फॉल इन लव् विथ नानचाङ्ग" इति ऑनलाइन-विषयसञ्चार-अभियानस्य आधिकारिकतया आरम्भः अगस्त-मासस्य २२ दिनाङ्के अभवत्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २२ दिनाङ्के “लेट द वर्ल्ड फाल् इन लव् विथ नानचाङ्ग” इति ऑनलाइन-विषयसञ्चार-अभियानस्य आधिकारिकतया नानचाङ्ग-योजना-प्रदर्शन-केन्द्रे प्रारम्भः अभवत् । सम्प्रति नान्चाङ्गः अन्तर्राष्ट्रीयपारिस्थितिकीसांस्कृतिकनगरस्य निर्माणार्थं प्रतिबद्धः अस्ति यत् "अन्तर्राष्ट्रीयरूपेण उन्मुखं, देशे सर्वत्र विकीर्णं, मध्यक्षेत्रे अग्रणी, तथा च अग्रणीं जियांगक्सी", प्रसिद्धं घरेलुपर्यटनस्थलं, जियांग्क्सीप्रान्ते च केन्द्रपर्यटननगरम् . नानचाङ्गस्य आर्थिकमूलस्य समेकनं निरन्तरं भवति, यत्र वाहनानि, उपकरणानि च, नवीनसामग्री, औषधं, स्वास्थ्यं च सन्ति, तस्य परिचालन-आयः १०० अरब-युआन्-अधिकं कृतवान् अस्ति, एतेन प्रान्तीय-राजधानी-नेतृत्वेन रणनीतिः पूर्णतया कार्यान्वितः अस्ति, निर्माणं च अधिकं प्रवर्धितम् अस्ति "एकस्य केन्द्रस्य चतुर्णां च केन्द्राणां" । अयं कार्यक्रमः नानचाङ्गस्य नूतनरूपं, नगरनिर्माणे, प्रमुख-उद्योगेषु, सांस्कृतिकपर्यटन-एकीकरणे, प्रौद्योगिकी-नवीनीकरणे इत्यादिषु अनेकपक्षेषु उल्लेखनीय-उपार्जनानि च प्रस्तुतं करिष्यति, नानचाङ्गस्य नगर-ब्राण्डस्य दृश्यतां प्रतिष्ठां च अधिकं वर्धयिष्यति |.

जियांग्सी प्रान्तीयदलसमितेः नेटवर्कसूचनाकार्यालयस्य, जियांगसीप्रेसएण्डमीडियासमूहस्य, नानचाङ्गनगरपालिकदलसमितेः प्रचारविभागस्य इत्यादीनां इकाइनां च नेतारः शुभारम्भसमारोहे उपस्थिताः आसन्। फीनिक्स टीवी, फीनिक्स टीवी, फीनिक्स उत्तर अमेरिका चैनल, शेन्झेन् चैनल, ग्रेटर बे एरिया चैनल, झेजियांग चैनल, जियांगसु चैनल, शांक्सी चैनल, शाडोंग चैनल, हेनान चैनल तथा देशे सर्वत्र अन्येषां स्थानीय फीनिक्स चैनलानां प्रतिनिधिः, तथैव विदेशेषु अनुशंसाधिकारिणः च तथा संजालविशेषज्ञाः प्रक्षेपणसमारोहे ६० तः अधिकाः जनाः उपस्थिताः आसन्।

नानचाङ्गनगरपालिकासमितेः स्थायीसमितेः सदस्यः प्रचारविभागस्य मन्त्री च ली सोङ्गडियनः उद्घाटनसमारोहे उपस्थितः भूत्वा भाषणं कृतवान्। सः अवदत् यत् नानचाङ्गः विश्वस्य नायकानां नगरम् अस्ति यस्य "गहनविरासतां असंख्यविशेषताः च सन्ति ली सोङ्गडियनः अवदत् यत् सः आशास्ति यत् मीडिया-अन्तर्जाल-प्रसिद्धाः च नानचाङ्ग-नगरम् आगत्य साक्षात्कारं कर्तुं कथासङ्ग्रहणं च करिष्यन्ति, तथा च स्वस्य अन्तर्राष्ट्रीयदृष्टिः, अन्तर्जालचिन्तनं, मीडियाव्यावसायिकतां, प्रवक्तावृत्तिः च उपयुज्य नूतनयुगे नानचाङ्गस्य विकासाभ्यासस्य विषये लेखनं करिष्यन्ति तथा च नायकनगरस्य जनान् सर्वहृदयेन दर्शयन्तु अस्माकं निष्ठावान् विश्वासैः वयं नानचाङ्गस्य सौन्दर्यं प्रसारयितुं प्रयत्नशीलाः स्मः तथा च गहनविचारैः, स्थूलसामग्रीभिः, उष्णव्यञ्जनैः, लोकप्रियप्रसारणेन च उच्चगुणवत्तायुक्तानां कार्याणां सङ्ख्यां प्रारम्भं कुर्मः, येन मित्राणि from all over the world can focus more on Nanchang and learn more about Nanchang , अहं वास्तवमेव नानचाङ्गम् आगत्य नानचाङ्गस्य गभीरं प्रेम्णा पतितः।

फीनिक्स टीवी इत्यस्य सम्पादकमण्डलस्य सदस्यः फीनिक्स डॉट कॉम इत्यस्य मुख्यसम्पादकः च ज़ौ मिङ्ग् इत्यनेन स्वभाषणे परिचयः कृतः यत् फीनिक्स डॉट कॉम इत्यस्य स्थापना जियांग्क्सीनगरे प्रायः दशवर्षेभ्यः अस्ति तथा च अन्तर्राष्ट्रीयक्षेत्रे जियाङ्गक्सी इत्यनेन सह गहनसहकार्यं आदानप्रदानं च कृतम् अस्ति संचारः यथा सरकारीकार्याणि, सांस्कृतिकपर्यटनं, गुआंगडोङ्ग, हाङ्गकाङ्ग तथा मकाओ निवेशप्रवर्धनं लाइफेङ्ग डॉट कॉम इत्यनेन जियांगक्सी इत्यस्य सामाजिक, आर्थिक, जनानां आजीविका, संस्कृतिः इत्यादिषु क्षेत्रेषु वकालतम्, वकालतम् च कृतम् अस्ति , प्रान्तीयसर्वकारः तथा विभिन्नानि यूनिटानि, तथा च सर्वेषु स्तरेषु नेतारः परिचर्या समर्थनं च प्राप्तवन्तः फीनिक्सः सर्वत्र गन्पो ध्वनिः अस्ति। वयं फीनिक्स टीवी समूहस्य विदेशीयमञ्चसञ्चारलाभानां पूर्णं नाटकं निरन्तरं करिष्यामः, फीनिक्सस्य सम्पूर्णमञ्चस्य माध्यमेन जियाङ्गक्सी-नान्चाङ्ग-योः सशक्ततया प्रचारं करिष्यामः, विश्वं नानचाङ्गस्य प्रेम्णि पततु, नानचाङ्गस्य कथां च कथयिष्यामः!

इफेङ्ग डॉट् कॉम् इत्यस्य ग्रेटर बे एरिया चैनल् इत्यस्य मुख्यसम्पादकः गुओ यान् मीडियाप्रतिनिधिरूपेण वदति स्म । गुओ यान् इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु जियाङ्गक्सी-नगरं ग्रेटर-बे-क्षेत्रं च विशेषतः आर्थिक-व्यापार-सहकार्यं, परिवहन-अन्तर्सम्बद्धता, औद्योगिक-डॉकिंग्, सांस्कृतिक-पर्यटन-आदान-प्रदानयोः च अधिकाधिकं निकटतां प्राप्तवती अस्ति जियांग्क्सी-नगरस्य प्रान्तीयराजधानीरूपेण नान्चाङ्ग-नगरेण ग्रेटर-बे-क्षेत्रस्य औद्योगिक-स्थानांतरणं सक्रियरूपेण कृतम्, विशेषतः इलेक्ट्रॉनिक-सूचना-इत्यादिषु उच्चस्तरीय-निर्माण-क्षेत्रेषु, तत्र निवसितुं प्रमुख-परियोजनानां सङ्ख्या आकृष्टा परिवहनस्य दृष्ट्या गन्सु-शेन्झेन्-उच्चगति-रेलमार्गस्य उद्घाटनेन द्वयोः स्थानयोः मध्ये दूरं न्यूनीकृतम्, अन्तरसंयोजनं च प्रवर्धितम् तदतिरिक्तं द्वयोः स्थानयोः सांस्कृतिकपर्यटनविनिमयः, सहकार्यं च अधिकाधिकं सुदृढं जातम्, ते च संयुक्तरूपेण क्षेत्रीयविकासस्य नूतनं अध्यायं लिखन्ति सः अपि आशां प्रकटितवान् यत् अस्य आयोजनस्य माध्यमेन गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-खाड़ी-क्षेत्रे अपि च विश्वे अपि चीनीय-जनानाम् कृते सच्चः, त्रि-आयामी, व्यापकः च नान्चाङ्गः प्रदर्शितः भविष्यति, तथा च एतत् आदान-प्रदानस्य अपि अधिकं प्रचारं करिष्यति तथा च नान्चाङ्ग, ग्रेटर बे एरिया तथा विश्वस्य अपि सहकार्यम्।

सीरियादेशस्य अन्तर्जालप्रभावकः ZEIN (चीनीनाम: Wang Zhongxu) अन्तर्जालप्रभावकस्य प्रतिनिधिरूपेण वदति स्म । तृतीयवारं नान्चाङ्ग-नगरं गतः जेइन् इत्यनेन उक्तं यत् नानचाङ्ग-नगरं वस्तुतः नगरम् अस्ति । सः अवदत् यत् नानचाङ्गस्य प्रेम्णि जगत् यस्मात् कारणात् तत् अस्ति यत् एतत् नगरं जनान् ददाति सजीवशक्तिः एषा शक्तिः तस्याः अग्रे गन्तुं ठोसपदेषु, तस्याः रोमान्टिककाव्येषु, आतिशबाजीनां घने धूमेषु च निहितम् अस्ति एतां शक्तिं अनुभवन्तु।

आगामिदिनद्वये नमूनासमूहः नानचाङ्ग योजना प्रदर्शनीकेन्द्रं, जियाङ्गक्सी झाओची अर्धचालककम्पनी, जियांग्लिंग मोटर्स् टोयामा कारखाना, नानचाङ्ग अन्तर्राष्ट्रीय शुष्कबन्दरगाहः, बाडा शानरेन् मेमोरियल हॉल, नानचाङ्ग टेङ्गवाङ्ग मण्डप पर्यटनक्षेत्रम् इत्यादीनां स्थानानां भ्रमणं करिष्यति नानचाङ्गस्य समृद्धं ऐतिहासिकविरासतां सांस्कृतिकवातावरणं च, आधुनिकनगरस्य समृद्धिं विकासं च प्रशंसन्ति Phoenix.com इत्यस्य स्थानीयजालस्थलमात्रिकायाः ​​माध्यमेन, देशे विदेशे च Phoenix सामाजिकमाध्यममञ्चाः, अन्तर्जालप्रभावकानां च शक्तिः च, ताजानां लेन्सानाम् उपयोगं कुर्वन्तु तथा च सजीवः ब्रशस्ट्रोक्स् नानचाङ्गं विश्वे प्रचारयति, येन अधिकाः जनाः नान्चाङ्गं आगन्तुं, नानचाङ्गं अवगन्तुं, नानचाङ्गस्य प्रेम्णि पतन्ति, अस्य नगरस्य आकर्षणस्य जीवनशक्तिं च संयुक्तरूपेण साक्षिणः भवितुम् अर्हन्ति