समाचारं

ब्रिटिश-इतिहासस्य चतुर्णां राष्ट्रिय-उपाधिषु दीर्घतमः उपाधिः ७८० वर्षाणि, लघुतमः च ९४ वर्षाणि यावत् अभवत् ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा वयं सर्वे जानीमः, ब्रिटेनेन एकदा विश्वस्य इतिहासे सर्वाधिकं विस्तृतं औपनिवेशिकसाम्राज्यं स्थापितं, यत् "साम्राज्यं यस्मिन् सूर्यः कदापि अस्तं न गच्छति" अथवा "ब्रिटिश साम्राज्यम्" इति नाम्ना प्रसिद्धम् तथापि यस्मिन् साम्राज्ये सूर्यः कदापि अस्तं न गच्छति न च ब्रिटिश-साम्राज्यं ब्रिटिश-देशस्य नामानि सन्ति, ते केवलं उपाधिः एव ब्रिटेनस्य दीर्घः इतिहासः अस्ति यद्यपि चत्वारि एव सन्ति तथापि अधिकानि देशनामानि सन्ति यूरोपीय-इतिहासस्य मध्ये यथा, फ्रान्स-देशेन स्वस्य इतिहासे प्रायः केवलं फ्रान्स-राज्यस्य उपयोगः कृतः, बोनापार्ट-वंशस्य शासनकाले एव अस्य देशस्य नाम संक्षेपेण फ्रांस-साम्राज्यम् इति परिवर्तितम् ।

यूनाइटेड् किङ्ग्डम् इत्यस्य इतिहासे प्रयुक्तानि चत्वारि देशनामानि सन्ति - इङ्ग्लैण्ड्-राज्यम्, ग्रेट्-ब्रिटेन-राज्यम्, ग्रेट्-ब्रिटेन-आयरलैण्ड्-युनाइटेड् किङ्ग्डम्, ग्रेट् ब्रिटेन-उत्तर-आयरलैण्ड्-योः संयुक्तराज्यम् अधुना वयं तान् एकं परिचययिष्यामः एकेन ।

बकिङ्घम् पैलेस्, लण्डन्, यूके

अद्यतनस्य ब्रिटेनस्य चतुर्णां भागानां निर्माणं कृत्वा इङ्ग्लैण्ड्-देशः मुख्यः अस्ति, अतः इङ्ग्लैण्ड्-देशस्य इतिहासः एव ब्रिटिश-इतिहासस्य आरम्भः इति मन्तव्यम् । ५ शताब्द्यां इङ्ग्लैण्ड्-देशे सप्तराज्यानि प्रादुर्भूतानि, ये इतिहासे "सप्तराज्ययुगम्" इति नाम्ना प्रसिद्धानि आसन् ।

९२७ तमे वर्षे एव सप्तराज्येषु वेसेक्सराज्यस्य राजा एथेल्स्टन् प्रथमः अन्यषट्राज्यानां सफलतया नाशं कृत्वा इङ्ग्लैण्डस्य एकीकरणं सम्पन्नवान्, ततः परं देशस्य नामकरणं "इङ्ग्लैण्डराज्यम्" इति कृतवान् इङ्ग्लैण्ड् ब्रिटिश-इतिहासस्य प्रथमं राज्यम् अभवत् वेसेक्स-वंशस्य शासितस्य देशस्य नाम ।

इङ्ग्लैण्ड्-राज्यं ब्रिटिश-इतिहासस्य सर्वाधिकं प्रयुक्तं देशनाम अस्ति । वंशः, यॉर्कवंशः, ट्यूडरवंशः, कुलम् षट् राजवंशाः ।

plantagenet वंशः

१६०३ तमे वर्षे तस्याः मृत्योः पूर्वं ट्यूडरवंशस्य अन्तिमराज्ञी एलिजाबेथ् प्रथमा स्टुअर्टवंशस्य राजा जेम्स् प्रथमस्य हस्ते अयच्छत् अतः यदा स्टुअर्टवंशः स्कॉट्लैण्ड् राज्ये शासनं करोति स्म तदा सः इङ्ग्लैण्ड् राज्ये अपि शासनं करोति स्म तथा तस्य सहायकनद्याः ।

१७०७ क्रि .वंशीय शासन ।

एन् प्रथमः, इङ्ग्लैण्डस्य स्टुअर्टः

१७१४ तमे वर्षे एन्ने प्रथमा मृता यतः स्टुअर्टवंशस्य विलुप्तता अभवत्, अतः आङ्ग्लाः जर्मनीदेशात् आङ्ग्लराजपरिवारस्य सदस्यं जार्जप्रथमं चयनं कृत्वा हनोवरीयवंशस्य निर्माणं कृतवन्तः ग्रेट् ब्रिटेन।

ग्रेट् ब्रिटेनराज्यस्य नाम १७०७ तः १८०१ पर्यन्तं प्रयुक्तम्, कुलम् ९४ वर्षाणि यावत् एतत् ब्रिटिश-इतिहासस्य लघुतमं नाम अस्ति, यत्र केवलं एकः वंशः अस्ति, हनोवरियन-वंशः । १८०१ तमे वर्षे हनोवरियनवंशस्य राजा जार्ज तृतीयः ग्रेट् ब्रिटेनराज्यस्य आयर्लैण्डराज्यस्य च औपचारिकरूपेण विलयम् अकरोत्, तस्य देशस्य नाम "ग्रेट् ब्रिटेन एण्ड् आयर्लैण्ड् च संयुक्तराज्यम्" इति कृतवान्

ग्रेट् ब्रिटेन-आयर्लैण्ड्-देशयोः संयुक्तराज्यस्य नाम १९२१ ई.पर्यन्तं कुलम् १२० वर्षाणि यावत् प्रयुक्तम्, तत्र च क्रमशः हनोवरियन-वंशः, सैक्स-कोबर्ग्-गोथा-वंशः, विन्डसर-वंशः च अनुभविताः १९२१ तमे वर्षे आयर्लैण्ड्-देशस्य २६ दक्षिण-प्रान्ताः स्वतन्त्राः भूत्वा आयर्लैण्ड्-गणराज्यम् अभवन्, उत्तरे ६ काउण्टीः तु अवशिष्टाः आसन्, विन्डसर-वंशस्य राजा जार्ज-पञ्चमः "युनाइटेड् किङ्ग्डम् आफ् ग्रेट् ब्रिटेन एण्ड् आयर्लैण्ड्" इति देशस्य नाम परिवर्तयति स्म । ग्रेट् ब्रिटेनस्य उत्तरायर्लैण्डस्य च संयुक्तराज्यम्" इति । एषः ब्रिटिश-इतिहासः । चतुर्थः राष्ट्रिय-उपाधिः अद्यपर्यन्तं कुलम् ९८ वर्षाणि यावत् निरन्तरं वर्तते, यूके-देशस्य वर्तमानस्थित्यानुसारं च दीर्घकालं यावत् अस्य उपयोगः भविष्यति .

जार्ज पञ्चमः, विण्डसर, इङ्ग्लैण्ड

उपरिष्टाद् ब्रिटिश-इतिहासस्य चत्वारि देश-उपाधिः, ७८० वर्षेषु इङ्ग्लैण्ड्-राज्यम्, ९४ वर्षेषु ग्रेट्-ब्रिटेन-राज्यम्, १२० वर्षेषु ग्रेट्-ब्रिटेन-आयरलैण्ड्-योः संयुक्तराज्यम्, ग्रेट्-ब्रिटेन-उत्तर-आयरलैण्ड्-योः संयुक्तराज्यम् च सन्ति ९८ वर्षेषु ।

इङ्ग्लैण्ड्, स्कॉटलैण्ड्, वेल्स, उत्तर आयर्लैण्ड्