समाचारं

विश्वस्य विचित्रतमः देशः, स्वकीयः राज्यप्रमुखः द्वयोः विदेशीययोः भागः अस्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा वयं सर्वे जानीमः, अद्यत्वे विश्वे दशाधिकाः देशाः सन्ति ये राष्ट्रमण्डलस्य सदस्याः सन्ति, यथा कनाडा, आस्ट्रेलिया, न्यूजीलैण्ड्, जमैका इत्यादयः एतेषु देशेषु एकं समानं वस्तु अस्ति यत् राज्यस्य प्रमुखः एव... ब्रिटिश-राष्ट्रपतिः, तेषां स्वकीयः च विदेशीयः अस्ति एतत् एतावत् विचित्रं यत् विश्वे अन्यत् राजनैतिकं प्रतिरूपं नास्ति।

परन्तु राष्ट्रमण्डलस्य सदस्यतायाः अपेक्षया अधिकं विचित्रं राजनैतिकं प्रतिरूपं विश्वे अस्ति वा ? राष्ट्राध्यक्षः द्वयोः विदेशीययोः संयुक्तरूपेण धारितः भवति ।

अयं देशः यूरोपदेशे अण्डोरा-राज्यम् अस्ति, अण्डोरा इति उच्यते । बहवः जनाः अण्डोरा-देशेन परिचिताः भवेयुः, यतः यत्र बहवः जनाः प्रायः WeChat इत्यत्र पश्यन्ति सः क्षेत्रः अण्डोरा-देशः अस्ति, परन्तु ते निश्चिताः न सन्ति यत् एषः देशः कीदृशः अस्ति

अण्डोरा रियासत

अण्डोरा-देशः फ्रान्स-स्पेन-देशयोः मध्ये स्थितः अस्ति यूरोपे फ्रैङ्क्-राज्यस्य कैरोलिन्जियन-वंशः, स्पेन्-देशस्य प्रतिरोधस्य कृते अण्डोर्-देशस्य जनानां प्रतिदानं दत्तवान् । ११३३ तमे वर्षे स्पेन्-देशस्य उग्रिया-देशस्य बिशपः स्वशक्तिं अण्डोरा-नगरे प्रसारितवान्, यत्र राज्यस्य प्रमुखः नासीत् ।

अण्डोरा रियासत

१२७८ तमे वर्षे फ्रांसीसी काउण्ट् आफ् फोइक्स इत्यनेन अण्डोरा-राज्यस्य उपरि तस्य सार्वभौमत्वम् इति दावितं । तदनन्तरं इतिहासे फोक्सस्य काउण्ट् नावारे-राजः, फ्रान्स-राजः, अधुना फ्रान्स्-देशस्य राष्ट्रपतिः च अभवत्, उगेर्-नगरस्य बिशपः तु शतशः वर्षाणि यावत् परिवर्तनं न कृतवान्, अण्डोरा-नगरस्य रियासतत्वेन अपि परिवर्तनं न जातम् अन्येषु शब्देषु, फ्रान्सदेशस्य राष्ट्रपतिः स्पेनदेशस्य उगुएरे-नगरस्य बिशपः च संयुक्तरूपेण अण्डोरा-देशस्य ग्राण्ड्-ड्यूक्-रूपेण कार्यं कुर्वन्ति ।

अण्डोरा रियासत

२० शताब्द्यां फ्रान्स-स्पेन्-देशयोः अण्डोरा-नगरस्य सार्वभौमत्वस्य विषये लघुः संघर्षः अभवत्, यः पश्चात् शान्तिवार्तालापरूपेण परिणतः would hold religious power.

अतः अण्डोरा-राज्यस्य प्रमुखः एकः फ्रांसीसी-देशः स्पेन्-देशस्य च अस्ति वर्तमान स्थितिः, अण्डोरा-नगरस्य विचित्रं राजनैतिकं प्रतिरूपं दीर्घकालं यावत् निरन्तरं भविष्यति।

अण्डोरा रियासत

अण्डोरा-नगरस्य भूमिक्षेत्रं अतीव लघु, केवलं ४०० वर्गकिलोमीटर्-अधिकं, लघुनगरस्य परिमाणं भवति, यस्य कुलजनसंख्या ८०,००० तः अधिका अस्ति, अयं विश्वस्य लघुतमेषु देशेषु अन्यतमः अस्ति अण्डोरा-नगरे सेना नास्ति, तस्य रक्षणं च फ्रान्स-स्पेन-देशयोः साझेदारी अस्ति तथापि अण्डोरा-देशः अत्यन्तं विकसितः पूंजीवादीदेशः अस्ति, यत्र पर्यटनं अर्थव्यवस्थायाः मुख्याधारः अस्ति, विश्वस्य प्रसिद्धेषु कर-स्वर्गेषु अन्यतमः अस्ति

अण्डोरा रियासत