समाचारं

Fit इत्यस्मात् लघुतरः, स्कोडा इत्यस्य नवीनतमः SUV पूर्वावलोकनः

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्कोडा इत्यनेन फरवरीमासस्य अन्ते स्वस्य आधिकारिकजालस्थलेन घोषितं यत् सः भारतीयविपण्यस्य कृते प्रवेशस्तरीयं एसयूवी-माडलं प्रक्षेपयिष्यति, तत्सहकालं च अस्य कारस्य डिजाइन-स्केच्-चित्रं प्रकाशितवान् तथापि मूलनिर्माता कारस्य नाम न घोषितवान् तस्मिन् समये, परन्तु तस्य स्थाने प्रदत्तं यावत् सप्त कारनामानि स्थानीयजनानाम् मतदानार्थं दत्तानि आसन्। अद्यैव स्कोडा इत्यनेन अपि आधिकारिकतया पुष्टिः कृता यत् अनेकेषु कारनामेषु “काइलक्” इत्येतत् विशिष्टम् अभवत् मूलनिर्मातृणा एतदपि उक्तं यत् काइलक् संस्कृततः आगतः, तस्य अर्थः अस्ति यत् काइलक् अपि २०२५ तमे वर्षे प्रक्षेपणं भविष्यति। अर्धवर्षेण आधिकारिकतया प्रदर्शितं भविष्यति।

स्कोडा ईंधन-सञ्चालित-एसयूवी-इत्यस्य नामकरणस्य नियमं स्वीकुर्वति यत् के इत्यनेन आरभ्यते, अस्मिन् समये मतदानं कृत्वा समाप्ताः अन्ये कार-नाम-विकल्पाः अपि अस्य मानकस्य अनुरूपाः सन्ति । परन्तु मूलनिर्माता वर्तमानकाले Kylaq इत्यस्य विषये बहु सूचनां न प्रकाशितवान्, वर्तमानकाले च अस्य वाहनस्य रूपं केवलं रेखाचित्रेषु एव दर्शितम् अस्ति । द्रष्टुं शक्यते यत् Kylaq इत्यत्र बृहत् वायुछिद्रयुक्ताः स्लिम LED हेडलाइट्स् सन्ति स्केचतः इदं दृश्यते यत् एतत् डिजिटल रियरव्यू मिरर विन्यासस्य उपयोगं करोति तथापि तदनन्तरं सामूहिकरूपेण निर्मिताः मॉडल् एतत् सेटिंग् निर्वाहयिष्यन्ति वा इति अद्यापि प्रकाशितं नास्ति। कारस्य पृष्ठभागे विपर्यस्तस्य L इत्यस्य सदृशं पुच्छप्रकाशस्य आकारः भवति, तथा च मध्ये आङ्ग्लशब्दः स्कोडा इति अपि प्रदर्शितः अस्ति ।

विदेशीयमाध्यमेन प्राप्तसूचनानुसारं काइलक् इत्यस्य लम्बता ४ मीटर् इत्यस्मात् न्यूना भविष्यति, यत् वर्तमानकाले ब्राण्डस्य लघुतमं मॉडलं भविष्यति, यत् भारतस्य कृते अपि अनन्यं कुशक्, फबिया इत्येतयोः अपेक्षया लघु भविष्यति, अपि च पूर्वं विमोचितं शुद्धविद्युत्कारं Epiq , तथा Kylaq अपि MQB-A0-IN मञ्चस्य उपयोगेन निर्मितं भविष्यति अस्य मञ्चस्य आर्किटेक्चरस्य उपयोगेन मॉडल् अपि Skoda Slavia Kusha, Volkswagen Virtus तथा Tiguan, इत्यादयः सन्ति इति अपेक्षा अस्ति यत् एतत् 1.0 इत्यस्य उपयोगं कर्तुं शक्नोति TSI टर्बो त्रि-सिलिण्डर-इञ्जिनं, 6-गति-मैनुअल् अथवा Automatic इत्यादयः विकल्पाः, अग्रे-चक्र-ड्राइव्-इत्यस्य ११३ अश्वशक्तिः अस्ति, परन्तु सटीक-शक्ति-विनिर्देशाः, आँकडा च मूल-निर्मातृणा अद्यापि न घोषिताः

काइलक् २०२५ तमस्य वर्षस्य प्रथमार्धे आधिकारिकतया प्रदर्शितं भविष्यति, अन्येषु देशेषु अपि तस्य विस्तारः भविष्यति वा इति अद्यापि न ज्ञायते ।