समाचारं

चीनदेशे १९०,००० तः अधिकाः वैधरोबोट्-पेटन्ट्-पत्राणि सन्ति, येषां भागः विश्वस्य २/३ भागः अस्ति! विदेशीयाः विशेषज्ञाः : विश्वस्य बृहत्तमः रोबोट् उत्पादकः

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(चित्रस्य स्रोतः : Photo Network)

अगस्तमासस्य २१ दिनाङ्के बीजिंग-नगरे २०२४ तमे वर्षे विश्वरोबोट्-सम्मेलनस्य आरम्भः अभवत् । "आर्थिकसूचना दैनिक" इति पत्रिकायाः ​​अनुसारं सम्मेलनस्य उद्घाटनसमारोहात् नवीनतमवार्ता ज्ञाता संवाददाता,मम देशः वैश्विकरोबोटिक्सप्रौद्योगिकीनवाचारे, अनुप्रयोगविस्तारे, उद्योगशासनस्य च महत्त्वपूर्णं बलं जातम्, यत्र १९०,००० तः अधिकाः प्रासंगिकाः वैधपेटन्टाः सन्ति, येषां भागः विश्वस्य कुलस्य प्रायः द्वितीयतृतीयभागः अस्ति

चीनदेशः क्रमशः ११ वर्षाणि यावत् विश्वस्य बृहत्तमः औद्योगिकरोबोट्-विपण्यः अभवत् ।विगतत्रिषु वर्षेषु नवस्थापिता क्षमता विश्वस्य कुलस्य अर्धाधिका आसीत् ।

राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य नवीनतमाः आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं राष्ट्रिय औद्योगिकरोबोट् उत्पादनं त्रिलक्षं यूनिट् अतिक्रान्तम् अस्ति, केवलं जुलैमासे मासिकं उत्पादनं १९.७% वृद्धिं प्राप्तवान् ।

अन्तर्राष्ट्रीयरोबोटिक्ससङ्घस्य अध्यक्षा मरीना बील् इत्यनेन उक्तं यत्,अन्तिमेषु वर्षेषु चीनदेशः रोबोट्-क्षेत्रे उल्लेखनीयाः उपलब्धयः प्राप्तवान्, विश्वस्य बृहत्तमः उपभोक्तृविपण्यः, रोबोट्-उत्पादकः च अभवत्

कृत्रिमबुद्धिः, बृहत् आँकडा, क्लाउड् कम्प्यूटिङ्ग् इत्यादीनां प्रौद्योगिकीनां निरन्तरपरिपक्वतायाः अनुप्रयोगस्य च कारणेन औद्योगिकरोबोट्-संस्थाः निर्माणे, रसद-परिवहनं, चिकित्सा-स्वास्थ्य-आदिक्षेत्रेषु महत्त्वपूर्णां भूमिकां निर्वहन्तिऔद्योगिकरोबोट्-उद्भवेन न केवलं उत्पादनदक्षतायां सुधारः भवति, उत्पादनव्ययस्य न्यूनता च भवति, अपितु श्रमस्य तीव्रता न्यूनीभवति, उत्पादस्य गुणवत्तायां सुधारः भवति, निगमप्रतिस्पर्धा च वर्धते अस्मिन् वर्षे आरम्भात् एव कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां परिपक्वतायाः कारणात् औद्योगिकरोबोट्-इत्येतत् अधिकं बुद्धिमान्, परिष्कृतं, लचीलं च परिदृश्यं प्रति प्रवेशं कर्तुं समर्थाः अभवन् परीक्षणं औद्योगिकरोबोट् अभवत् ।

आन्तरिकनिर्मातारः शीघ्रं गृह्णन्ति, आन्तरिकप्रतिस्थापनं च त्वरितम् अस्ति

अन्तिमेषु वर्षेषु स्थानीयकरणस्य उदयेन सह विपण्यां स्थानीयब्राण्ड्-रोबोट्-इत्यस्य भागः निरन्तरं वर्धमानः अस्ति, देशस्य आर्धभागः अस्ति

घरेलु औद्योगिकरोबोट्-बाजारे अद्यापि फैनुक्, एप्सोन्, एबीबी, यास्कावा इलेक्ट्रिक् इत्यादयः विदेशीयाः ब्राण्ड्-संस्थाः महत्त्वपूर्णं स्थानं धारयन्ति । परन्तु घरेलु औद्योगिकरोबोट् उद्योगेन क्रमेण अन्तिमेषु वर्षेषु प्रौद्योगिकीसञ्चयद्वारा स्वकीयाः प्रतिस्पर्धात्मकाः लाभाः निर्मिताः सन्ति ।Eft, Eston, Zhongweixing, Guangzhou Qifan, Xinsong, New Star इत्येतयोः प्रतिनिधित्वं कुर्वतां घरेलुनिर्मातृणां वर्तमानकाले एकः निश्चितः स्केलः तकनीकीशक्तिः च अस्ति, तथा च घरेलुप्रतिस्थापनस्य प्रक्रिया त्वरिता अस्ति

औद्योगिकरोबोट् उद्योगे आन्तरिकविदेशीयनिर्मातृणां विक्रयणं दृष्ट्वा २०१५ तमे वर्षे घरेलुनिर्मातृणां विक्रयमात्रा केवलं प्रायः ३०% एव आसीत्२०२३ तमे वर्षे प्रथमवारं विदेशीयनिर्मातृणां विक्रयं अतिक्रम्य विक्रयस्य आर्धाधिकं भागं घरेलुनिर्मातारः भविष्यन्ति ।

औद्योगिकरोबोट्-उद्योगे उद्यमाः गुआङ्गडोङ्ग्-नगरे, जियाङ्गसु-नगरे च केन्द्रीकृताः सन्ति

क्षेत्रीयदृष्ट्या गुआङ्गडोङ्ग-जिआङ्गसु-नगरयोः उद्यमानाम् संख्या अत्यन्तं केन्द्रीकृता अस्ति, तस्मिन् एव काले औद्योगिकशृङ्खला तुल्यकालिकरूपेण पूर्णा अस्ति

प्रतिनिधि उद्यमानाम् वितरणस्य दृष्ट्या गुआङ्गडोङ्ग, जियांग्सु, झेजियांग इत्यादिषु क्षेत्रेषु औद्योगिकरोबोट् उद्योगशृङ्खलायां प्रतिनिधि उद्यमाः सन्तिउदाहरणार्थं, गुआंगडोङ्ग प्रान्ते इनोवेन्स टेक्नोलॉजी, हानस्य परिशुद्धता संचरण, ग्वांगझू सीएनसी, इत्यादीनां स्वामित्वं वर्तते;

डोङ्गगुआन्-नगरस्य औद्योगिकरोबोट्-उत्पादनं देशे त्रयः वर्षाणि यावत् क्रमशः प्रथमस्थाने अस्ति

२०१४ तमे वर्षात् डोङ्गगुआन् इत्यनेन रोबोट्-उद्योगस्य विकासाय सक्रियरूपेण प्रचारः कृतः, सोङ्गशान्-सरोवरस्य अन्तर्राष्ट्रीय-रोबोट्-उद्योग-आधारस्य स्थापना च कृता । हाङ्गकाङ्ग-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयस्य प्रोफेसर-ली-जेक्सियाङ्गस्य दलेन डोङ्गगुआन्-सरोवरस्य रोबोट्-उद्योगस्य विकासाय प्रवर्धयितुं डोङ्गगुआन्-सरोवर-रोबोट्-उद्योग-कम्पनी-लिमिटेड्-इत्यस्य स्थापना कृता, सोङ्गशान-सरोवर-अन्तर्राष्ट्रीय-रोबोट्-अनुसन्धान-संस्थायाः स्थापना च कृता२०१५ तमे वर्षात् अयं आधारः परियोजना-विषय-आधारित-शिक्षा-प्रतिरूपं स्वीकृत्य गुआङ्गडोङ्ग-हाङ्गकाङ्ग-रोबोटिक्स-अकादमी-निर्माणार्थं डोङ्गगुआन्-प्रौद्योगिकी-संस्थायाः, ग्वाङ्गडोङ्ग-प्रौद्योगिकी-विश्वविद्यालयस्य, हाङ्गकाङ्ग-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयस्य च सहकार्यं कृतवान् २०२१ तमस्य वर्षस्य अगस्तमासस्य अन्ते सोङ्गशान-सरोवर-अन्तर्राष्ट्रीय-रोबोट्-उद्योग-आधारेण ८० उद्यमशील-संस्थाः इन्क्यूबेट्-कृताः, येषां सञ्चित-कुल-उत्पादन-मूल्यं ३.५ अरब-युआन्-अधिकम् अस्ति सम्पूर्णे डोङ्गगुआन्-क्षेत्रे निर्दिष्टाकारात् उपरि प्रायः १६३ रोबोट्-कम्पनयः सन्ति, औद्योगिक-रोबोट्-अनुसन्धान-विकास-निर्माण-कम्पनयः च देशस्य कुलस्य प्रायः १०% भागं धारयन्ति

२०२२ तमे वर्षे औद्योगिकरोबोट्-इत्यस्य उत्पादनं १६५,७०० यूनिट् भविष्यति, यत् राष्ट्रिय-उत्पादनस्य ४१.२% भागं भवति, वर्षे वर्षे २.१% वृद्धिः, देशे त्रयः वर्षाणि यावत् प्रथमस्थानं प्राप्नोति

किआन्झान उद्योगसंशोधनसंस्थायाः मतं यत् भविष्ये यथा यथा प्रौद्योगिकी परिपक्वा भवति तथा च मध्यतः निम्नस्तरीयबाजारेषु प्रतिस्पर्धा अधिकाधिकं तीव्रं भवति तथा तथा उत्पादस्य मूल्येषु न्यूनता भविष्यति।. तदतिरिक्तं मध्यतः उच्चतमपर्यन्तं विपण्यां घरेलुप्रौद्योगिक्याः भङ्गेन घरेलुब्राण्ड्-संस्थाः अपि अधिकं विपण्यभागं धारयिष्यन्ति, निर्यातविपण्ये अपि अधिकाः विकासस्य सम्भावनाः सन्ति समग्ररूपेण विपण्यस्य आकारः निश्चितवृद्धिं निर्वाहयिष्यति इति अपेक्षा अस्ति। २०२९ तमे वर्षे चीनस्य औद्योगिकरोबोट्-उद्योगस्य विपण्य-आकारः ८० अरब-युआन्-अधिकः भविष्यति इति अपेक्षा अस्ति ।