समाचारं

२४९२ कैरेट् भारः ! बोत्स्वानादेशे अद्यपर्यन्तं आविष्कृतः द्वितीयः बृहत्तमः प्राकृतिकहीरकः

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 22 अगस्त (सम्पादक Xia Junxiong)बुधवासरे (२१ अगस्त) स्थानीयसमये कनाडादेशस्य लुकारा डायमण्ड् इति कम्पनी बोत्स्वानादेशस्य एकस्मिन् खाने २४९२ कैरेट् भारस्य हीरकं ज्ञातवती इति घोषितवती। एतत् द्वितीयं बृहत्तमं प्राकृतिकं हीरकं अद्यपर्यन्तं उत्खनितम् अस्ति ।

बोत्स्वानादेशस्य लुकारा इत्यनेन संचालितस्य करोवे-खाने अस्य हीरकस्य आविष्कारः कृतः, अद्यापि तस्य पूर्णतया मूल्याङ्कनं न कृतम् । अस्पष्टं यत् एतेन उच्चतमगुणवत्तायुक्ताः हीरकाः प्राप्यन्ते वा।

लुकारा-सङ्घस्य मुख्याधिकारी विलियम-मेषः अवदत् यत् - "अस्माभिः अतीव उत्साहः कृतः यत् एतत् असाधारणं २४९२ कैरेट्-हीरकं आविष्कृतम् अस्ति ।"

"एतादृशान् बृहत्, उच्चगुणवत्तायुक्तानि हीराणि पूर्णतया पुनः प्राप्तुं क्षमता अस्माकं हीरकपुनर्प्राप्तिपद्धतीनां प्रभावशीलतां प्रदर्शयति" इति मेषः अवदत् ।

बोत्स्वाना-देशः विश्वस्य बृहत्तमेषु हीरक-उत्पादकेषु अन्यतमः अस्ति, यत्र वैश्विक-उत्पादनस्य २०% भागः भवति, कारोवे-खानः च विशाल-हीरक-उत्पादनार्थं प्रसिद्धा अस्ति

२०१९ तमे वर्षे लुकारा इत्यनेन करोवे-खाने १७५८ कैरेट्-भारस्य हीरकं आविष्कृतम्, परन्तु तत् रत्नगुणवत्तां न प्राप्तवान् ।

२०१५ तमे वर्षे लुकारा इत्यनेन कारोवे-नगरे ११०९ कैरेट्-भारस्य हीरकं आविष्कृतम्, यत् तत्कालीनस्य इतिहासस्य द्वितीयं बृहत्तमं हीरकं आसीत्, अन्ततः ५३ मिलियन-डॉलर्-मूल्येन विक्रीतम् करोवे-खाने ८१३ कैरेट्-भारस्य रत्नम् अपि निर्मितम् यत् ६३ मिलियन-डॉलर्-रूप्यकाणां अभिलेखात्मकं मूल्यं विक्रीतम् । उभौ हीरकौ प्रकार-IIa हीरकौ स्तः, उच्चतमश्रेणी ।

इतिहासस्य बृहत्तमस्य प्राकृतिकस्य हीरकस्य भारः ३,१०६ कैरेट् अस्ति । तत्कालीनः दक्षिण आफ्रिकादेशस्य सर्वकारः ब्रिटिशराजाय एडवर्डसप्तमस्य जन्मदिनस्य उपहाररूपेण कलिनान् हीरकं दत्तवान् ।

कल्लिन्-हीरकं नव-बृहत्-हीरकेषु, प्रायः शत-लघु-हीरेषु च कटितम् आसीत्, तस्य बृहत्तमस्य उपनाम "आफ्रिका-देशस्य महान् तारा" इति आसीत्, ब्रिटिश-राजदण्डे च अलङ्कृतम् आसीत्

लुकारानगरे नवीनतमं आविष्कारं हीरकस्य मूल्येषु क्षीणतायाः समये अभवत्। वैश्विक-आर्थिक-वृद्धेः मन्दतायाः, हीरक-माङ्गल्याः समग्र-दुर्बलतायाः, कृत्रिम-हीराणां वृद्धेः च कारणात् गतवर्षात् हीरक-मूल्यानि निरन्तरं न्यूनीभवन्ति, अद्यापि च महतीं पुनरुत्थानं न प्राप्नुवन्ति

(Xia Junxiong, वित्तीय एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया