समाचारं

सन याङ्गस्य पुनरागमनात् पूर्वं प्रशिक्षणस्य दृश्यं उजागरितम्! हेफेई प्रथमः क्रीडायाः समयसूची घोषितः! टिकटं सर्वं विक्रीतम् अस्ति...

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी स्पोर्ट्स् न्यूज इत्यस्य अनुसारम् अद्य सन याङ्गस्य स्टूडियो इत्यनेन सन याङ्गस्य पुनरागमनस्य आधिकारिकरूपेण घोषणां कृत्वा एकं दस्तावेजं जारीकृतम्।
@ सूर्य यांगगोंगस्टूडियो इत्यनेन एकं वक्तव्यं प्रकाशितं यत् - "सन याङ्गस्य पुनरागमनं कालात् परं यात्रा, स्वस्य सह स्पर्धा, परिचितेन वातावरणेन नूतनबलेन च नूतनं माइलेजं आरभ्य। " " .सः प्रकाशितस्य भिडियोमध्ये अस्मिन् वर्षे सन याङ्गस्य प्रशिक्षणदृश्यानि उजागरितानि↓↓↓
दवन न्यूज इत्यस्य एकः संवाददाता आयोजनस्य आयोजकसमित्याः कृते ज्ञातवान् यत्...पुरुषाणां ४०० मीटर् फ्रीस्टाइल् स्पर्धा यस्मिन् सन याङ्ग् स्पर्धां करिष्यति तत् अगस्तमासस्य २५ दिनाङ्के भविष्यति, प्रातःकाले प्रारम्भिकं, सायं च अन्तिमपक्षं च भविष्यति। तस्मिन् दिने ९:३० वादने प्रारम्भिकक्रीडा आरभ्यते, पुरुषाणां ४०० मीटर् मुक्तशैल्याः तृतीयः स्पर्धायाः कार्यक्रमः निर्धारितः अस्ति । तस्मिन् दिने अन्तिमपक्षस्य आरम्भः १८:३० वादने भविष्यति, पुरुषाणां ४०० मीटर् मुक्तशैल्याः अपि तृतीयस्य स्पर्धायाः कार्यक्रमः निर्धारितः अस्ति ।

सिन्हुआ न्यूज एजेन्सी डेटा नक्शा

संवाददाता अवलोकितवान् यत् २०६८ तमे वर्षे १२ वादने आरब्धा राष्ट्रियग्रीष्मकालीनतैरणप्रतियोगिता ।अगस्तमासस्य २५ दिनाङ्कात् २८ अगस्तपर्यन्तं (४ दिवसीयपास्) २५ दिनाङ्के प्रारम्भिकक्रीडायाः, २५ दिनाङ्के अन्तिमपक्षस्य च टिकटं विक्रीतम् अस्ति ।मञ्चे बहवः प्रशंसकाः अवदन् यत् सेकेण्ड्-मात्रेषु "अति कठिनं ग्रहीतुं" इति ।


नेटिजनैः प्रकाशिताः वेइबो स्क्रीनशॉट्

२०२१ तमस्य वर्षस्य जूनमासे अन्तर्राष्ट्रीयक्रीडामध्यस्थतान्यायालयेन सन याङ्गः ४ वर्षाणि ३ मासान् च निलम्बितः इति घोषितम् । पूर्वं सन याङ्गः ओलम्पिकक्रीडाद्वये भागं गृहीत्वा त्रीणि स्वर्णपदकानि अपि प्राप्तवान् । २०१२ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायां सन याङ्गः ४०० मीटर्-फ्रीस्टाइल्-अन्तिम-क्रीडायां ३ मिनिट्, ४० सेकेण्ड्, १४ सेकेण्ड् च समयेन ओलम्पिक-अभिलेखं भङ्गं कृत्वा चीनस्य प्रथमः पुरुष-तैरण-ओलम्पिक-विजेता अभवत्

चतुर्वर्षाधिकं प्रतीक्षायाः अनन्तरं सन याङ्गः अधुना आधिकारिकतया स्वस्य पुनरागमनस्य घोषणां कृतवान्, निलम्बनकालस्य अनन्तरं प्रथमे क्रीडने भागं गृह्णीयात्——२०२४ तमस्य वर्षस्य राष्ट्रियग्रीष्मकालीनतैरणप्रतियोगितायाः आयोजनं हेफेइ, अनहुइ-नगरे अगस्तमासस्य २५ दिनाङ्कात् २८ दिनाङ्कपर्यन्तं भविष्यति ।
सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वसमाचारानुसारं सन याङ्गः झेजियांङ्ग-दलस्य प्रतिनिधित्वं क्रीडायां करिष्यति ।झेजियांग-दलः अस्मिन् समये भागं ग्रहीतुं ५९ क्रीडकान् प्रेषयिष्यति इति कथ्यतेझेजियांग प्रान्तीयतैरणक्रीडाप्रबन्धनकेन्द्रस्य निदेशकः वाङ्ग वेइ इत्यनेन उक्तं यत्,सन याङ्गः पुरुषाणां ४०० मीटर् मुक्तशैल्याः स्पर्धायां भागं गृह्णीयात् ।
एतत् अवगम्यते यत् राष्ट्रियग्रीष्मकालीनतैरणप्रतियोगिता राष्ट्रिय-ख-वर्गस्य तैरण-कार्यक्रमः अस्ति, तस्य विनिर्देशाः, स्तरः च राष्ट्रियतैरणप्रतियोगितायाः पश्चात् द्वितीयः अस्ति

स्रोतः- @Sun Yang Studio, CCTV Sports, Sinhua News Agency, इत्यादिभ्यः Dawan News Comprehensive।

प्रतिवेदन/प्रतिक्रिया