समाचारं

“तत् ५०,००० युआन् व्ययितम्!”

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [जियांग्नान् मेट्रोपोलिस दैनिक] इत्यस्मात् पुनरुत्पादितः अस्ति;
"चालकस्य अनुज्ञापत्रपरीक्षायाः मूल्यं ४,००० युआन्, एकस्य मोबाईलफोनस्य मूल्यं ६,००० युआन्, स्नातकयात्रायाः मूल्यं ८,००० युआन्, मायोपिया फेम्टोसेकेण्ड् शल्यक्रियायाः मूल्यं २०,००० युआन्, वस्त्राणां जूतानां च मूल्यं २००० युआन्, एकस्य लैपटॉपस्य मूल्यं ८,००० युआन्, कुलम् ४८,००० युआन् च। " अद्यैव केचन मातापितरः स्वसन्ततिचित्रं सामाजिकमाध्यमेषु स्थापितवन्तः। महाविद्यालयप्रवेशपरीक्षायाः अनन्तरं ग्रीष्मकालीन उपभोक्तृव्ययविधेयकेन व्यापकरूपेण उष्णचर्चा उत्पन्ना अस्ति।
महाविद्यालयप्रवेशपरीक्षायाः अनन्तरं ग्रीष्मकालीनावकाशः
बालस्य कियत् मूल्यं आसीत् ?
ते स्वसमयं कुत्र यापयन्ति स्म ?
अस्मिन् विषये बालकाः मातापितरः च किं चिन्तयन्ति ?
केचन मातापितरः वदन्ति
महाविद्यालयस्य प्रवेशपरीक्षायाः अनन्तरं मया मम बालकानां कृते ५०,००० युआन् अधिकं व्ययः कृतः।
"महाविद्यालयस्य प्रवेशपरीक्षायाः अन्ते यावत् अधुना यावत् वयं ५०,००० युआन् अधिकं व्ययितवन्तः, एतत् खातं च गणयितुं न शक्यते!" यत् महाविद्यालयस्य प्रवेशपरीक्षायाः अनन्तरं सर्वाधिकं उपभोगः अभवत्।
ली महोदयायाः पुत्र्याः ग्रीष्मकालीनावकाशस्य उपभोगस्य बिलम्
प्रायः तस्याः पुत्री कठिनतया पठति इति विचार्य सा महाविद्यालयस्य प्रवेशपरीक्षायाः परदिने स्वपुत्र्याः पुरस्काररूपेण नूतनं मोबाईल-फोनं क्रीतवति स्म, तदतिरिक्तं हेडफोन-युगलं च क्रीतवति स्म, यस्य मूल्यं १०,००० युआन् आसीत् अवकाशदिनेषु मम पुत्री केशानां पर्मिंग्, हस्तकर्म च १,००० युआन्, व्यायामशालायाः व्यायामेषु ३,००० युआन्, सहपाठिभिः सह अनेकपार्टिषु जेबधनार्थं ५,००० युआन् अधिकं व्ययितवती
अवकाशकाले आरामस्य, विश्रामस्य च अतिरिक्तं अध्ययनं, सुधारः च अत्यावश्यकः । सुश्री ली इत्यनेन उक्तं यत् तस्याः पुत्री नाटकानि कोरियाभाषा च द्रष्टुं बहु रोचते, अतः सा एतस्य अवकाशस्य उपयोगं कृत्वा स्वस्य रुचिनां शौकानां च विकासाय विशेषतया अध्ययनं कृतवती, तथा च सा पञ्जीकरणशुल्के प्रशिक्षणशुल्के च ३०,००० युआन् अधिकं व्ययितवती।
"अस्माभिः अद्यापि यात्रा न कृता, एते सामान्यव्ययः एव।" बहवः जनाः आसन् ये वाहनचालनस्य अनुज्ञापत्रपरीक्षां दत्त्वा सङ्गणकं क्रीतवन्तः, केषाञ्चन अधिकं मूल्यं भवति स्म।
वाङ्गमहोदयेन अपि मोटा-मोटी गणना कृता तथा च ज्ञातं यत् तस्य पुत्री महाविद्यालयप्रवेशपरीक्षां समाप्तवती समयात् अधुना यावत् विविधव्ययेषु ३०,००० युआन्-अधिकं व्ययितवान्, मुख्यतया अत्र अन्तर्भवति: नूतनस्य मोबाईल-फोनस्य कृते ८,००० युआन्, कृते १०,००० युआन्-अधिकं सौन्दर्यप्रसाधनं, सौन्दर्यम् इत्यादयः, तथा च वस्त्राणां कृते २,००० युआन् , सहपाठिभिः सह स्नातकयात्रायाः कृते १०,००० युआन्।
अनेके महाविद्यालयस्य छात्राः अपि महाविद्यालयस्य प्रवेशपरीक्षायाः अनन्तरं स्वस्य "बिलानि" सामाजिकमञ्चेषु स्थापितवन्तः तेषां सहपाठिनां व्ययः समानः अस्ति, बहवः जनाः २०,००० तः ३०,००० यावत् व्ययितवान्, ते च सर्वे स्वमातापितृभिः "प्रायोजिताः" आसन् ।
सामाजिकमाध्यमेषु महाविद्यालयप्रवेशपरीक्षायाः अनन्तरं उपभोगबिलम्
यात्रा, डिजिटल, अनुसन्धानं च सर्वाधिकं महत्त्वपूर्णम् अस्ति
अन्वेषणकाले संवाददाता ज्ञातवान् यत् महाविद्यालयप्रवेशपरीक्षायाः अनन्तरं छात्राणां अधिकांशः व्ययः इलेक्ट्रॉनिकपदार्थेषु, यात्रायां, दन्तशुद्धिकरणे, मायोपियाशल्यक्रियायां, वाहनचालनअनुज्ञापत्रपरीक्षायां, वस्त्रक्रयणे, सौन्दर्यप्रसाधनसामग्रीषु इत्यादिषु केन्द्रितः आसीत्
तेषु इलेक्ट्रॉनिक-उत्पादाः, चालक-अनुज्ञापत्राणि, यात्राः अन्ये च लोकप्रियाः महाविद्यालय-उत्तर-प्रवेश-परीक्षा-त्रि-खण्ड-संकुलाः अधिकांशजनानां ग्रीष्मकालीन-बिलेषु दृश्यन्ते
"चालक-अनुज्ञापत्रपरीक्षायाः कृते ४,००० युआन्, मोबाईल-फोनस्य कृते २००० युआन्, सङ्गणकस्य कृते ७,००० युआन्, यात्रायाः कृते ४,००० युआन्, जलपानस्य कृते १,००० युआन्, वस्त्रस्य कृते १,००० युआन्, सहपाठिभिः सह भोजनार्थं मनोरञ्जनाय च १,००० युआन्, कुलम् २०,००० युआन् ।" ." झाङ्गः महाविद्यालयस्य प्रवेशपरीक्षायाः अनन्तरं स्वस्य लक्ष्याणि सूचीकृतवान्। व्ययः, सः अस्मिन् वर्षे एव प्रसिद्धे विश्वविद्यालये प्रवेशं कृतवान्।
झाङ्गस्य दृष्ट्या एते सामान्यव्ययः सन्ति “एतत् मम आगामिमहाविद्यालयजीवनस्य ठोस आधारं स्थापयिष्यति तत्सह, एतत् मम उपभोक्तृविपण्यं अवगन्तुं शक्नोति तथा च सामाजिकसञ्चारस्य विषये अधिकं परिपक्वं कर्तुं शक्नोति पूर्तिः महती च अवकाशः ” इति ।
अस्मिन् ग्रीष्मकाले क्यू चालक-अनुज्ञापत्रपरीक्षां कर्तुं, मोबाईल-फोन-सङ्गणकं, वस्त्राणि, सहपाठिभिः सह रात्रिभोजनं, अन्ये च जेब-धनं क्रेतुं कुलम् १८,००० युआन् व्ययितवान् "ते सर्वे आवश्यकाः व्ययः आसन्, यतः उच्चविद्यालये, अतीव आसीत् अध्ययनस्य अतिरिक्तं कतिपयानि वस्तूनि मनोरञ्जने न्यूनव्ययस्य अतिरिक्तं महाविद्यालयस्य प्रवेशपरीक्षा अन्ते समाप्तवती अस्ति, अतः आरामस्य समयः अस्ति” इति ।
परन्तु अस्य अर्धनवजनस्य उपभोगस्य सम्मुखे केचन जनाः प्रसन्नाः सन्ति, केचन दुःखिताः च भवन्ति । अस्मिन् वर्षे महाविद्यालयप्रवेशपरीक्षायाः छात्रा पेङ्गपेङ्ग् इत्यनेन पत्रकारैः उक्तं यत् महाविद्यालयप्रवेशपरीक्षायाः अनन्तरं सा १०,००० युआन्-अधिकस्य सूचीं कृतवती, यस्य बृहत्तमः भागः मोबाईल-फोन-सङ्गणकयोः व्ययः आसीत् यदा सा आवेदनं कृतवती तदा सा संकोचम् अकरोत् निधिः । तदा एव सा अवगच्छत् यत् तस्याः माता एकदा एव सहस्राणि वा दशसहस्राणि वा युआन्-रूप्यकाणि अपि कल्पयितुं न शक्नोति ।
मातापितरः - शिक्षणं सुलभं न भवति
अहं इच्छामि यत् मम बालकः आरामं करोतु
मातापितरः सामान्यतया वदन्ति यत् ते स्वसन्ततिनां योजनानां व्ययस्य च समर्थनार्थं यथाशक्ति प्रयतन्ते। केचन मातापितरः मन्यन्ते यत् तेषां बालकानां उच्चविद्यालयस्य त्रयः वर्षाणि सुलभानि न अभवन् तथा च ते महाविद्यालयस्य प्रवेशपरीक्षायां उत्तमं प्रदर्शनं कृतवन्तः, अतः ते स्वसन्ततिपुरस्कारस्य उत्सवस्य कृते किञ्चित् धनं व्यययित्वा प्रसन्नाः भवन्ति अन्ये मातापितरः अनुभवन्ति यत् उपभोगः मध्यमः भवितुम् अर्हति
झाङ्गस्य माता अवदत् यत् – “मम पुत्रः उच्चविद्यालये वर्षत्रयस्य परिश्रमस्य अनन्तरं महत् परिणामं प्राप्तवान्, मातापितृरूपेण अपि वयं अतीव प्रसन्नाः स्मः, तं यात्रां कर्तुं आरामं कर्तुं च प्रोत्साहयामः अवकाशकाले अध्ययनं कर्तुं सः कदापि तस्य धनस्य उपयोगं न कृतवान् यस्य कृते वयं तस्मै पुरस्कृतवन्तः।
क्यू इत्यस्य माता स्पष्टतया अवदत् यत् तस्याः बालकानां महाविद्यालयप्रवेशपरीक्षायाः अनन्तरं ग्रीष्मकालीनावकाशः तुल्यकालिकरूपेण महत् आसीत्, परन्तु तत् स्वीकार्यम् आसीत् “अन्ततः बालकाः एतावत्कालं यावत् परिश्रमं कृतवन्तः, अतः तेभ्यः कालस्य दृष्ट्या किञ्चित् स्वतन्त्रता दातव्या धनं च।किन्तु अहं मम बालकान् अतिशयेन लीनं कर्तुम् न इच्छामि।” विशेषतः उच्चविद्यालये प्रवेशस्य अस्मिन् विशेषे समये तेषां बालकाः वञ्चिताः भविष्यन्ति इति अपि ते भीताः सन्ति ।
केचन मातापितरः येषां बहु सम्पन्नता नास्ति तेषां कठिनः समयः भवति : एकस्मिन् ग्रीष्मकाले बहु धनं व्ययम् । परन्तु महाविद्यालये प्रवेशः बालकानां कृते सुकरं न भवति, तेषां भावानाम् अपि मुक्तिः आवश्यकी भवति यदि ते अस्मिन् समये सन्तुष्टाः न भवन्ति।
केचन अनुभविनो मातापितरः सल्लाहं ददति यत्, “कम्प्यूटरस्य आवश्यकता खलु अस्ति यदि भवतः आर्थिकस्थितिः शक्नोति तर्हि स्मार्टफोनस्य नवीनतममाडलस्य आवश्यकता नास्ति एकदा, यतः सज्जता कियत् अपि व्यापकं भवतु, नवीनवर्षस्य प्रथमसत्रं कठिनं भविष्यति भवद्भिः विद्यालयं प्राप्तस्य अनन्तरं अपि बहु वस्तूनि क्रेतव्यानि, तदा भवन्तः बहु धनं दातव्यानि भविष्यन्ति, अतः तत् महाविद्यालयस्य समये शनैः शनैः क्रेतुं श्रेयस्करम् अस्ति।"
विशेषज्ञः - युक्तियुक्तानि योजनानि कुर्वन्तु
"महाविद्यालयोत्तरप्रवेशपरीक्षाविधेयकं" भवतः बालस्य वृद्धेः विधेयकं भवतु
"महाविद्यालयोत्तरप्रवेशपरीक्षाबिलानि" सहजतया दशसहस्राणि युआन्-रूप्यकाणि आरभ्यतुं शक्नुवन्ति ।
किं अस्माभिः अस्माकं बालकानां कृते एतावत् धनं व्ययितव्यम् ?
बालकाः कथं अधिकं युक्तियुक्ताः भवेयुः
भवतः भविष्यस्य महाविद्यालयजीवनस्य योजनां कुर्वन्ति वा?
सामाजिकमञ्चेषु "अर्ध-नवशिक्षक-बिल"-विषये चर्चायां केचन जनाः मन्यन्ते यत् केचन बालकाः एतत् वा तत् वा इच्छन्ति, अपि च बहुधा "समग्रपरिवारस्य कृते सेबस्य बाल्टीः" याचन्ते, अन्यथा एते बालकाः न उद्भवन्ति know how to understand their parents.
महाविद्यालयं गन्तुं प्रवृत्तः मियाओमियाओ एतत् गभीरं अवगच्छति। सा पत्रकारान् अवदत् यत् महाविद्यालयस्य प्रवेशपरीक्षायाः पूर्वं तस्याः मातापितरौ नूतनं मोबाईलफोनं क्रेतुं प्रतिज्ञां कृतवन्तौ, परन्तु महाविद्यालयप्रवेशपरीक्षायाः अनन्तरं ते स्वप्रतिज्ञां न पूरितवन्तः सा ग्रीष्मकालीनावकाशे कार्यं कृत्वा स्वस्य इच्छां पूर्णं कर्तुं निश्चयं कृतवती। "नवस्य मोबाईलफोनापेक्षया अधिकं महत्त्वपूर्णं यत् मम मातापितरौ मम परिवारस्य आर्थिकस्थितेः विषये मया सह मुक्ततया प्रामाणिकतया च वार्तालापं कर्तुं शक्नुवन्ति, येन अहं मम भविष्यस्य महाविद्यालयजीवनस्य योजनां अधिकतर्कसंगततया कर्तुं शक्नोमि।
एकस्याः सम्भाव्यस्य नवीनशिक्षकस्य मातापिता अवदत् यत् सा पूर्वमेव स्वस्य बालस्य महाविद्यालयं गमनानन्तरं मासिकजीवनव्ययस्य निर्णयं कृतवती अस्ति एषः निर्णयः सा तस्याः बालकेन सह मिलित्वा कृतवान् बालकाः विद्यालयस्य समये प्रत्येकं व्ययस्य सूचीं कुर्वन्तु, तेषां आवश्यकताः व्याख्यायन्तु, ततः परिवारस्य बजटस्य आधारेण तान् विचारयन्तु।
चोङ्गकिंग-एकादमी आफ् एजुकेशनल् साइंसेज् इत्यस्य पूर्व-उपाध्यक्षः वाङ्ग वेइहोङ्ग् इत्यनेन उक्तं यत् अभिभावकानां छात्राणां च वास्तविक-आवश्यकतानां परिस्थितीनां च आधारेण स्वव्ययस्य निर्णयः करणीयः भवति "अधिकं न्यूनं व्ययम्, मानकानि च सामान्यीकृत्य कर्तुं न शक्यन्ते" इति
संक्षेपेण, भावी महाविद्यालयस्य छात्राणां कृते विद्यालयस्य सज्जतायै किञ्चित् धनं यथोचितरूपेण व्ययितुं शक्यते इति मुख्यतया अनेकपक्षेषु निर्भरं भवति: पारिवारिक आर्थिकस्थितेः सम्भावना तेषां अनुभवः;सर्वतोऽपि महत्त्वपूर्णं वस्तु यथार्थतः प्रगन्तुं, अन्यैः सह तुलनां न कर्तुं, मातापितरौ तेषां कृते कठिनं कर्तुं न बाध्यं कर्तुं।
सः अपि अवदत् यत् यदा तेषां बालकाः महाविद्यालये प्रवेशं कर्तुं प्रवृत्ताः भवन्ति तदा मातापितरौ भौतिकपुरस्कारापेक्षया स्वसन्ततिभिः सह महाविद्यालयस्य लक्ष्यस्य योजनायां अधिकं ध्यानं दातुं, महाविद्यालयजीवनस्य मार्गदर्शनयोजनानि च कर्तुं प्रवृत्ताः भवेयुः। "अस्मिन् समये भविष्यस्य वैज्ञानिकनियोजनं बालकानां वृद्ध्यर्थं अधिकं अनुकूलं भवति। बालकानां आवश्यकतानां सूचीं कृत्वा परिवारस्य बलस्य आधारेण योजनां कुर्वन्तु, तत्सहकालं च बालकानां परिवारस्य प्रति उत्तरदायित्वस्य भावः संवर्धयन्तु। एतत् kind of bill इति बालस्य वृद्धेः 'बिलम्' अस्ति।"
स्रोतः : कियान्जियांग इवनिंग न्यूज, चांगजियांग क्लाउड न्यूज, अपस्ट्रीम न्यूज
प्रतिवेदन/प्रतिक्रिया