समाचारं

झेजियांग नान्क्सुन लिफ्ट कम्पनी विदेशेषु विपण्यविस्तारार्थं "एकमेखला एकमार्गः" इत्यस्य नूतनावकाशानां गहनतया अन्वेषणं करोति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हुझौ, २२ अगस्त (हु फेङ्गशेङ्ग, लू याटिंग्) नानक्सुन, झेजियांग-प्रान्तः देशे एकः महत्त्वपूर्णः लिफ्ट-उद्योगसमूहः अस्ति , यस्य वार्षिकं उत्पादनमूल्यं १० अरब युआन् अधिकं भवति । अन्तिमेषु दिनेषु नान्क्सुन आर्थिकविकासक्षेत्रे स्थितस्य एक्स्प्रेस् लिफ्टकम्पन्योः अन्तर्राष्ट्रीयव्यापारस्य उपाध्यक्षः वाङ्ग गाओजियनः इन्डोनेशियायाः बाजारात् सम्भाव्यसाझेदारैः सह सम्पर्कं कर्तुं व्यस्तः अस्ति
२०२४ तमे वर्षे इन्डोनेशिया-जकार्ता-अन्तर्राष्ट्रीय-वास्तुकला-प्रदर्शनी जकार्ता-नगरस्य टङ्गेराङ्ग-सम्मेलन-प्रदर्शन-केन्द्रे बहुकालपूर्वं आयोजिता आसीत्
इदं ज्ञातं यत् इन्डोनेशियादेशे जकार्ता-अन्तर्राष्ट्रीयवास्तुकलाप्रदर्शनी २००२ तमे वर्षे आरम्भात् २३ वारं सफलतया आयोजिता अस्ति ।एतेषु प्रदर्शनीषु भवनसामग्री, भवनहार्डवेयर, निर्माणयन्त्राणि, सहायकसाधनं, वास्तुनिर्माणं च आकर्षयन्ति, येन प्रमुखाः क्रेतारः, निर्मातारः, डिजाइनरः च आकर्षयन्ति सम्पूर्णे विश्वे आगन्तुकाः।
फोटो नानक्सुन लिफ्ट उद्यमस्य उत्पादन कार्यशाला नानक्सुन विकास क्षेत्रस्य सौजन्येन
एक्स्प्रेस् लिफ्ट कम्पनी लिमिटेड् इत्यस्य बूथे अनेके नवीनाः उत्पादाः समाधानाः च अनावरणं कृतम्, विशेषतः कम्पनीयाः बुद्धिमान् लिफ्टनियन्त्रणप्रणाल्याः अभिनवसिद्धयः ये सर्वाधिकं ध्यानं आकर्षितवन्तः रिपोर्ट्-अनुसारम् अस्मिन् वर्षे कम्पनी नूतनं लिफ्ट-नियन्त्रण-प्रणालीं GE24-इत्येतत् विकसितवती, यत् द्रुत-लिफ्ट-स्मार्ट-क्लाउड्-मञ्चे लिफ्ट-सञ्चालन-दत्तांशं संग्रहीतुं शक्नोति, तत् च बृहत्-आँकडा-विश्लेषणेन सह संयोजयित्वा दोष-चेतावनीं, भविष्यवाणी-अनुरक्षणं च प्राप्तुं शक्नोति
"अस्मिन् वर्षे वयं सम्पूर्णस्य लिफ्टजीवनचक्रस्य प्रबन्धनस्य परितः कम्पनीयाः डिजिटलप्रणालीं उन्नयनं कृतवन्तः।" तथा वर्तमान आदेशाः २०२४ तमस्य वर्षस्य अन्त्यपर्यन्तं निर्धारिताः सन्ति।
झेजियांग-नगरस्य नानक्सुन-आर्थिक-विकास-क्षेत्रे अपि स्थितस्य झेजियांग-ब्लू-रे-ड्राइव-प्रौद्योगिकी-कम्पनी-लिमिटेड्-इत्यस्य विधानसभा-कार्यशालायां, कर्षण-मशीन-आदेशस्य एकं बैचं कर्तुं कर्मचारीः त्वरितम् अस्ति एकस्मिन् पार्श्वे उत्पादनरेखा व्यस्ता व्यवस्थिता च भवति, अपरपक्षे च गोदामः आदेशपरीक्षणं, लोडिंग्, शिपिङ्गं च कर्तुं व्यस्तः भवति, तथा च उत्पादाः मार्गस्य पारं स्थिते लिफ्टयन्त्रकम्पनीं प्रति २ निमेषेषु यावत् शीघ्रं वितरितुं शक्यन्ते
ब्लू-रे ड्राइव्, यत् शेन्याङ्ग्, लिओनिङ्ग-प्रान्ततः आगच्छति, सः लिफ्ट-कर्षण-यन्त्राणां प्रमुखः घरेलुनिर्माता अस्ति, लिफ्ट-उद्योगे "हृदय-निर्माणस्य" स्वामी इति प्रसिद्धः अस्ति वर्तमान समये कम्पनीद्वारा निर्मिताः कर्षणयन्त्राणि देशस्य कुलस्य प्रायः ५% भागं धारयन्ति, येषु १० प्रकारस्य विलालिफ्ट्, यन्त्रकक्षरहिताः लिफ्टाः, यात्रीलिफ्टाः, बृहत्भारयुक्ताः लिफ्टाः, अति-उच्चगतियुक्ताः लिफ्टाः च सन्ति .उत्पादाः देशे विदेशे च विक्रीयन्ते।
हुझौ-नगरस्य नान्क्सन्-नगरे यिदा-एक्सप्रेस्, ब्लू-रे-ड्राइव् इत्यादीनि बहवः कम्पनयः सन्ति ये “वैश्विकं गन्तुं” दृढनिश्चयाः सन्ति । अन्तिमेषु वर्षेषु नानक्सुनस्य लिफ्टकम्पनयः "बेल्ट् एण्ड् रोड्" देशानाम् क्षेत्राणां च विशालविपण्यस्य गहनतया अन्वेषणं कुर्वन्ति, मध्यपूर्वं दक्षिणपूर्व एशिया इत्यादिषु उदयमानविपण्येषु विस्तारं निरन्तरं कुर्वन्ति नान्सुन्-नगरे एकैकं पश्चात् लिफ्ट्-इत्येतत् विधानसभारेखातः लुठन्ति स्म, ततः शङ्घाई-बन्दरगाहद्वारा विश्वस्य विभिन्नेषु भागेषु निर्यातिताः, येन लिफ्ट-उद्योगस्य विकासाय नूतनं प्रतिरूपं निर्मितम् (उपरि)
प्रतिवेदन/प्रतिक्रिया