समाचारं

जापानीमाध्यमाः : सम्पूर्णस्य चीनीयदलस्य मूल्यं जापानीदलस्य एकस्य क्रीडकस्य इव अपि अधिकं नास्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, अगस्त २२ समाचारः कालः राष्ट्रियफुटबॉलप्रशिक्षकः इवान् सितम्बरमासे एशियाविश्वकपयोः प्रारम्भिकयोः शीर्ष १८ मेलनानां रोस्टरस्य घोषणां लाइवप्रसारणद्वारा कृतवान् चयनितः आसीत् ।

अद्य जापानी-माध्यमेन "फुटबॉल-क्षेत्रम्" "समग्रस्य २७ सदस्यीयस्य चीनीयदलस्य मूल्यं यूरोपे शीर्ष-१८ मध्ये एकस्य जापानी-क्रीडकस्य मूल्यं इव अपि अधिकं नास्ति। क्रीडायाः पूर्वं निराशावादस्य "less losses are better than wins" इति चीनदेशे व्यापकः आसीत्" इति राष्ट्रियपदकक्रीडासूचिकायाः ​​विषये च चर्चां कृतवान् ।राष्ट्रीयपदकक्रीडादलस्य मूल्यं जापानीदलस्य खिलाडयः इव अपि अधिकं नास्ति आउटलेट् लिखितवान् यत् -

कालः चीनीयदलेन सितम्बरमासे शीर्ष १८ मध्ये २७ सदस्यानां रोस्टरस्य घोषणा कृता साक्षात्कारस्य समये चीनीयदलस्य प्रशिक्षकः इवान्कोविच् इत्यनेन स्पष्टतया उक्तं यत् जापानीदलः एशियादेशस्य सशक्ततमेषु दलेषु अन्यतमः अस्ति तथापि जापानीदलस्य अपि सावधानीपूर्वकं विश्लेषणं कृतम् तथा च अग्रिमे खिलाडिभ्यः दीयते भविष्यति पर्याप्तं आत्मविश्वासः, आशासे क्रीडकाः सर्वं बहिः गत्वा आदर्शफलार्थं प्रयत्नशीलाः भवितुम् अर्हन्ति।

सर्वे २७ खिलाडयः चीनदेशस्य घरेलुलीगस्य सन्ति that of one of the Japanese Internationals Sugawara Yuki and Itakura Hōri इत्येतयोः सम्पत्तिः १२ मिलियन यूरो अस्ति । चीनीयप्रशंसकाः सामाजिकमाध्यमेषु अपि "यदि भवान् ३ अंकानाम् अन्तः हारति तर्हि भवान् विजेता इति गण्यते", "यदि भवान् दुष्टं न हास्यति तर्हि साधु भविष्यति", "अहं भाग्यशाली अस्मि यत् १ अंकं प्राप्तवान्" इत्यादीनि टिप्पण्यानि अपि त्यक्तवन्तः जापान-सऊदी अरब-देशयोः सह द्वौ क्रीडौ" ।

अन्तिमेषु वर्षेषु एशियायाः अनेकेषु देशेषु प्राकृतिकरणस्य तरङ्गः अभवत् तेषु चीनीयदले इङ्ग्लैण्ड्-युवा-प्रशिक्षणे पदार्पणं कृतवान् जियांग्-गुआङ्गताई, ब्राजील्-देशस्य एलनः च अस्ति सः चीनीयदलस्य रक्षायाः महत्त्वपूर्णः भागः भविष्यति;