समाचारं

२७ जनाः सामूहिकरूपेण जापानदेशं गत्वा स्पर्धां कर्तुं शक्नुवन्ति! राष्ट्रियपदकक्रीडादलेन प्रथमे मेलने जापानदेशं मृत्यवे अभवत्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, अगस्त २२ "बीजिंग युवा दैनिक" इति प्रतिवेदनानुसारं २७ अन्तर्राष्ट्रीयक्रीडकाः सामूहिकरूपेण स्पर्धां कर्तुं जापानदेशं गन्तुं शक्नुवन्ति, तथा च दलेन आङ्ग्लभाषायाः अनुवादकः अपि योजितः

चीनी दलं २३ दिनाङ्के डालियान्-नगरे सितम्बर-मासस्य विश्वकप-प्रारम्भिक-क्रीडायाः शीर्ष-१८-क्रीडायाः सज्जतां आरभेत इति कालः मुख्यप्रशिक्षकः इवान् नूतन-प्रशिक्षण-शिबिरस्य २७-क्रीडकानां सूचीं घोषितवान्। ज्ञायते यत् फुटबॉल एसोसिएशन कप क्वार्टर् फाइनलस्य प्रभावात् चीनीयदलेन मूलतः १८ दिनाङ्के आरभ्यतुं योजनाकृतं प्रशिक्षणशिबिरं पञ्चदिनानि यावत् स्थगितव्यम् आसीत् सज्जतायाः समयः कठिनः अस्ति, कार्याणि च भारीनि सन्ति। दलस्य एकत्रीकरणानन्तरं तस्याः रात्रौ ७ वादने अस्य प्रशिक्षणसत्रस्य प्रथमप्रशिक्षणसत्रं भविष्यति इति महती सम्भावना वर्तते। इवान् अद्य अपराह्णे आगामिनि दलनेतृत्वकार्यस्य सज्जतायै डालियान् गमिष्यति।

अन्तिमप्रशिक्षणशिबिरस्य शीर्ष ३६ मध्ये अन्तिमचरणस्य च तुलने चीनीयदलस्य खिलाडयः पङ्क्तिः बहु परिवर्तनं न जातम्, प्रशिक्षकदलेन केवलं वाङ्ग हैजियान्, वेइ झेन् इति द्वौ नव आगन्तुकौ योजितौ, यदा तु प्रशिक्षकाः कर्मचारिणश्च किञ्चित् समायोजिताः सन्ति। चीनदेशस्य पूर्वसहायकप्रशिक्षकः शाओ जियायी राष्ट्रियपदकक्रीडादलं त्यक्तवान्, कार्यदलेन च चेन् हाओ इति नूतनः आङ्ग्लभाषायाः अनुवादकः योजितः अधुना यावत् राष्ट्रियपदकक्रीडाअनुवाददले त्रयः जनाः सन्ति, यथा इवानस्य विदेशीयस्य क्रोएशियादेशस्य अनुवादकः झाङ्ग यू प्रशिक्षणदलम्, तथा च प्राकृतिकः खिलाडी फर्नाण्डो पुर्तगालः आङ्ग्लभाषायाः अनुवादकः झाङ्ग कैक्सुआन्, जियाङ्ग गुआंगताई तथा आङ्ग्लभाषायाः अनुवादकः चेन् हाओ च ।

योजनानुसारं चीनीयदलं सेप्टेम्बर्-मासस्य प्रथमदिनपर्यन्तं डालियान्-नगरे प्रशिक्षणं करिष्यति, ततः सेप्टेम्बर्-मासस्य द्वितीयदिनाङ्के प्रातःकाले जापानदेशस्य टोक्यो-नगरं प्रति प्रस्थास्यति । प्रशिक्षणकर्मचारिणः अस्य प्रशिक्षणसत्रस्य कृते "२३+४" मॉडलस्य अनुसारं राष्ट्रियदलस्य नियुक्तिं कृतवन्तः अर्थात् चीन-जापान-चीन-सऊदी अरब-क्रीडासु भागं ग्रहीतुं पञ्जीकरणं कृतवन्तः २३ खिलाडयः अतिरिक्ताः । अन्ये ४ क्रीडकाः विकल्पक्रीडकानां भूमिकां निर्वहन्ति ।

प्रशिक्षणस्य क्रीडायाः च समये क्रीडकानां आकस्मिकचोटस्य सम्भावनायाः कारणात् प्रशिक्षकदलः सर्वेषां २७ क्रीडकानां जापानदेशं गन्तुं व्यवस्थां कर्तुं शक्नोति । ज्ञातव्यं यत् एकदा कश्चन राष्ट्रियक्रीडकः फुटबॉल-सङ्घ-कप-क्रीडायां चोटितः भूत्वा सामान्यतया डालियान्-प्रशिक्षण-शिबिरे भागं ग्रहीतुं असमर्थः भवति तदा प्रशिक्षकदलः दलस्य सदस्यतायै रोस्टरतः खिलाडयः चयनस्य सम्भावनां न निराकरोति