समाचारं

वाङ्ग चुकिन् व्याख्यायते यत् ओलम्पिकक्रीडायाः एकलक्रीडा किमर्थं बहिः अभवत्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव ब्रॉडकास्ट् इत्यनेन अगस्तमासस्य २१ दिनाङ्के ज्ञापितं यत् वाङ्ग चुकिन् इत्यनेन साक्षात्कारे उक्तं यत् अस्मिन् ओलम्पिकक्रीडायां सर्वाधिकं खेदः अस्ति यत् सः त्रयाणां आयोजनानां पालनाय अनुकूलतां प्राप्तुं न शक्नोति, भविष्ये च निरन्तरं सुधारं कर्तुं आशास्ति। एकलक्रीडायां तस्य हानिः समयसूचना, शारीरिकसुष्ठुता, श्रान्तता च इत्यनेन सह सम्बद्धा आसीत्, न तु रैकेट्-कारणात् ।

वाङ्ग चुक्किन् अवदत् यत् – “प्रथमदिने (मिश्रितयुगलानां अन्तिमपक्षे) क्रीडित्वा डोपिंगपरीक्षा सम्पन्नं जातं तदा षड्वादनस्य अर्धवादनं जातम्, ततः ओलम्पिकग्रामं प्रति गन्तुं अपरं घण्टां यावत् समयः अभवत्, तदतिरिक्तं भोजनं, सभाः, भिडियो पश्यन्, चिकित्सा च मया प्रातः ६:०० वादने उत्तिष्ठितव्यः, वस्तुतः मम विश्रामार्थं बहु समयः नास्ति अहं मन्ये यदि तस्याः रात्रौ क्रीडा क्रीडिता स्यात् तर्हि सर्वं भिन्नं स्यात्।”.

"मम सर्वाधिकं खेदः अस्ति यत् अहं ओलम्पिक-क्रीडायां त्रिएथ्लोन्-क्रीडायाः परिमाणं न अनुकूलितवान्। यदि अहं वर्षद्वयं यावत् त्रि-थ्लॉन्-क्रीडां कृतवान् अपि, मिश्रित-युगल-एकल-एक-स्लाइस्-क्रीडां कृत्वा, मम शरीरस्य प्रतिक्रिया तथा च The pain, मानसिक-क्लान्तिः सहितम् , मम कल्पनातः परं सर्वथा अस्ति इति अहं मन्ये यत् एतत् सर्वं मया एव कारणम् अस्ति, न तु कन्दुकस्य कारणेन वा अन्ये वदन्ति इव किमपि कारणात् अहं मन्ये यत् एतत् वृद्धावस्था अस्ति यत् ईश्वरः भवन्तं अग्रिमचक्रस्य कृते लक्ष्यं ददाति।

"अहं मन्ये प्रत्येकं वर्षं एकं सोपानं भवति, अहं च आशासे यत् पदे पदे निरन्तरं उत्तिष्ठिष्यामि, येन मम लॉस एन्जल्सनगरं प्रतीक्षितुं अधिकः समयः भविष्यति।"