समाचारं

यु मिन्होङ्गः अवदत् यत् सः अतीव श्रान्तः अस्ति : सः अनुभूतवान् यत् सः दीर्घकालीनं करियरं कुर्वन् सहसा बहवः समस्याः प्रादुर्भूताः।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य २२ दिनाङ्के ज्ञातं यत् ताइकाङ्ग् बीमासमूहस्य अध्यक्षस्य चेन् डोङ्गशेङ्गस्य नूतनस्य पुस्तकस्य "रणनीतिः सर्वं निर्धारयति" इति पत्रकारसम्मेलने अद्य आयोजनं जातम्।

यु मिन्होङ्गः स्वभाषणे अवदत्,लघु उद्यमिनः प्रायः तत्कालीनप्रवृत्तिम् अनुसृत्य स्वं बहु श्रान्तं कुर्वन्ति "उदाहरणार्थं अहम् एतादृशः अस्मि" इति ।

"मया अपि अनुभूतं यत् अहं दीर्घकालीनजीवने कार्यं करोमि, परन्तु सहसा बहवः समस्याः प्रादुर्भूताः" इति सः अवदत् ।

यू मिन्होङ्ग् इत्यनेन अपि उक्तं यत् वास्तविकः उद्यमी कालेन जनमतेन च लापरवाहीपूर्वकं प्रभावितः न भविष्यति अस्मिन् विषये सः चेन् डोङ्गशेङ्ग् च "प्रबलं विपरीततां निर्मितवन्तौ" ।

"अहं प्रतिदिनं समाजे विविधैः जनमतैः परितः अस्मि। सुन्दरं वक्तुं शक्यते यत् अहं वायुम् आरुह्य तरङ्गं भङ्गयन् अस्मि, अपि च दुर्बलतया वक्तुं शक्यते यत् अहं ज्वारेन सह भ्रमन् अस्मि" इति सः आत्मनिन्दन् अवदत्।

२५ जुलै दिनाङ्के प्राच्यचयनेन एंकरस्य डोङ्ग युहुई इत्यस्य त्यागपत्रस्य घोषणां कृत्वा घोषणा कृता । घोषणायाम् उक्तं यत् डोङ्ग युहुई इत्यनेन युहुई पीर् इत्यस्य १००% भागं ७६.५८५५ मिलियन युआन् मूल्येन अधिग्रहीतम् ।

यू मिन्होङ्ग् इत्यनेन उक्तं यत् डोङ्ग युहुई तथा हुई पीर् इत्येतयोः कृते आवश्यकं इक्विटी क्रयधनं सूचीकृतकम्पनीनां नियमानाम्, कम्पनीयाः नियमानाम् अनुपालनेन च व्यवस्थापितं भुक्तं च भविष्यति।

पूर्वं .यदा डोङ्ग युहुई "रेज् द वॉयस्" इति वृत्तचित्रे पूर्णस्वतन्त्रतायाः विषये कथितवान् तदा सः अवदत् यत् कम्पनीं त्यक्त्वा गमनम् केवलं परिणामः एव, न तु तस्य वा यू मिन्होङ्गस्य वा उद्देश्यं, अपितु मौनबोधः यः अभवत्

यु मिन्होङ्ग इत्यनेन सह स्वसम्बन्धस्य विषये वदन् डोङ्ग युहुई इत्यनेन उक्तं यत् भविष्ये यदा अन्ये एतत् अनुभवं पश्यन्ति तदा सः आशास्ति यत्चीनदेशस्य उद्यमशीलतायाः इतिहासे अतीव अनुभवी वरिष्ठः इति चिन्तयन्तु यः पृष्ठतः युवानां साहाय्यं कर्तुं स्वस्य आशीर्वादं च दातुं इच्छति।