समाचारं

डोङ्ग मिंगझुः ग्री शिखरसम्मेलने भागं गृहीतवान् : वाङ्ग ज़िरुः न दर्शितवान्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २२ दिनाङ्के मीडिया-समाचारस्य अनुसारं हेनन् ग्री इत्यस्य २०२५ तमस्य वर्षस्य वार्षिकविपणनशिखरसम्मेलनं आयोजितम् ।लु लुकुन् इत्यादिभिः सह डोङ्ग मिंगझुः ग्री इलेक्ट्रिक् इत्यस्य एयर कण्डिशनर्, रेफ्रिजरेटर् इत्यादीनां उत्पादानाम् अवलोकनं कृतवान् मीडिया संवाददातारः वाङ्ग ज़िरु इत्यस्य प्रकटीकरणं न दृष्टवन्तः।

पूर्वं .केचन माध्यमाः वाङ्ग ज़िरुः ग्री इत्यस्मै त्यक्तवान् इति ज्ञातवन्तः ।

सार्वजनिकसूचनाः दर्शयन्ति यत् वाङ्ग जिरु इत्यस्य जन्म १९८८ तमे वर्षे हेइलोङ्गजियाङ्ग-प्रान्तस्य किकिहार-नगरे अभवत् ।

२००० तमे वर्षे अनन्तरं सः डिजिटलप्रौद्योगिकीवृत्ते प्रवेशं कृत्वा २०१२ तमे वर्षे डिजिटलप्रौद्योगिकीउत्पादानाम् मूल्याङ्कनं प्रति केन्द्रितः ZEALER इति संस्थां स्थापितवान् ।

२०२२ तमे वर्षे मार्चमासे ग्री इत्यनेन डिजिटलचैनलप्रबन्धनविभागस्य स्थापना कृता ।तस्मिन् एव काले वाङ्ग जिरुः डिजिटलचैनलसुधारपरियोजनायाः प्रभारीरूपेण नियुक्तः ।

तियान्यान्चा दर्शयति यत् वांग ज़िरु कुलम् ४ कम्पनीभिः सह सम्बद्धः अस्ति, येषु २ व्यावसायिकरूपेण सन्ति अद्यतने, वाङ्ग ज़िरुः अवधिमध्ये प्रभावी कानूनी दस्तावेजे निर्दिष्टानि भुगतानदायित्वं न पूरयितुं शेन्झेन् नानशान जिलाजनन्यायालयेन प्रतिबन्धितः आसीत् निष्पादनसूचने निर्दिष्टम्।

प्रकरणप्रक्रियासूचना दर्शयति यत् अस्मिन् वर्षे जनवरीमासे वाङ्ग जिरु इत्यस्मै अस्य प्रकरणस्य कृते ३३.८३ मिलियन युआन् अधिकं निष्पादयितुं आदेशः दत्तः ।