समाचारं

फेड-समागमस्य कार्यवृत्तम् : अधिकारिणां 'अतिबहुमतम्' मन्यते यत् सितम्बरमासे दर-कटाहः अधिकं उपयुक्तः भवितुम् अर्हति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २१ दिनाङ्के स्थानीयसमये त्रयः प्रमुखाः अमेरिकी-समूहसूचकाङ्काः सामूहिकरूपेण अधिकं बन्दाः अभवन्, यत्र डाउ जोन्स औद्योगिकसरासरी ०.१४%, नास्डैक कम्पोजिट् सूचकाङ्कः ०.५७%, एस एण्ड पी ५०० सूचकाङ्कः ०.४२% च वर्धितः

अधिकांशः बृहत् प्रौद्योगिक्याः भण्डारः वर्धितः, मेटा १% अधिकं, टेस्ला, एनविडिया च प्रायः १%, गूगलस्य च प्रायः १% न्यूनता अभवत् । वस्त्रखुदरा, वैज्ञानिकयन्त्राणि, धातुप्रसंस्करणक्षेत्राणि च शीर्षलाभकारिषु अन्यतमाः आसन्, रॉस् विभागीयभण्डारः, गैप् च ४% अधिकं, एमकेएस इन्स्ट्रुमेण्ट्स् ३% अधिकं, सुपर माइक्रो कम्प्यूटर्, आइकन्, कोग्नेक्स च २% अधिकं वृद्धिः अभवत् % । विभागीयभण्डारः, तैल-गैस-अन्वेषणं च पतितम्, मेसी-इत्यस्य प्रायः १३%, नोर्ड्स्ट्रॉम्-इत्यस्य ३% अधिकं, नाबोर्स्-इण्डस्ट्रियल्-इत्यस्य १% अधिकं पतनं च अभवत्

चीनदेशस्य लोकप्रियाः अवधारणा-समूहाः सामान्यतया वर्धिताः, यत्र नास्डैक-चाइना-स्वर्ण-ड्रैगन-सूचकाङ्कः २.३९% वर्धितः ।विप्शॉप् ९% अधिकं, फ्यूटु होल्डिङ्ग्स्, एक्सपेङ्ग मोटर्स्, ली ऑटो च ४% अधिकं, वेइलै, अलीबाबा च ३% अधिकं, नेटईज्, मन्बङ्ग, बैडु च २% अधिकं, वेइबो च वर्धिताः by more than 1% , Tencent Music, Bilibili, iQiyi च किञ्चित् वर्धिताः । जेडी डॉट कॉम ४% अधिकं पतितम् ।

डब्ल्यूटीआई कच्चे तैलस्य वायदा मूल्यं १.६९% न्यूनीकृत्य प्रति बैरल् ७१.९३ अमेरिकी डॉलरं यावत् अभवत् । ब्रेण्ट् कच्चे तैलस्य वायदा मूल्यं १.४९% न्यूनीकृत्य प्रति बैरल् ७६.०५ अमेरिकी डॉलरं यावत् अभवत् ।

अगस्तमासस्य २१ दिनाङ्के सायं अमेरिकीश्रमविभागस्य श्रमसांख्यिकीयब्यूरो (BLS) इत्यनेन मार्चमासपर्यन्तं विगतवर्षस्य प्रारम्भिकसंशोधितं गैर-कृषिरोजगारदत्तांशं प्रकाशितम्

प्रतिवेदने ज्ञातं यत् अमेरिकी अर्थव्यवस्थायां २०२२ तमस्य वर्षस्य एप्रिल-मासतः २०२४ तमस्य वर्षस्य मार्च-मासपर्यन्तं १२ मासानां कालखण्डे प्रारम्भे यत् ज्ञापितम् आसीत् तस्मात् ८१८,००० न्यूनानि कार्यस्थानानि सृज्यन्ते

गैर-कृषि-वेतनसूची-आँकडानां प्रारम्भिकवार्षिक-आधार-पुनरीक्षणस्य भागरूपेण, श्रम-सांख्यिकीय-ब्यूरो इत्यनेन उक्तं यत् वास्तविक-नौकरी-वृद्धिः प्रारम्भे 2.9 मिलियन-रूप्यकाणां अपेक्षया प्रायः 30% न्यूना अस्ति, यत्र संशोधित-कुल-रोजगार-स्तरः 0.5% न्यूनः अभवत्, यत् 2009 तः न्यूनतमम् अस्ति वर्षस्य आरम्भात् बृहत्तमः क्षयः । यद्यपि एताः सङ्ख्याः प्रतिमासं नियमितरूपेण संशोधिताः भवन्ति तथापि श्रमसांख्यिकीयब्यूरो प्रतिवर्षं त्रैमासिकस्य रोजगारस्य वेतनस्य च जनगणनायाः परिणामाः उपलब्धाः भवन्ति ततः परं बृहत्तरं संशोधनं करोति

चाइना फण्ड् न्यूज इत्यस्य अनुसारं वालस्ट्रीट् एतेषां संशोधितानां आँकडानां प्रतीक्षां कुर्वन् आसीत्, अनेके अर्थशास्त्रज्ञाः प्रारम्भे ज्ञापितानां संख्यानां महत्त्वपूर्णं अधः गमनस्य पुनरीक्षणस्य अपेक्षां कुर्वन्ति

संशोधनानन्तरं अपि अस्मिन् काले रोजगारसृजनं २० लक्षं यावत् आसीत्, परन्तु प्रतिवेदनेन सूचयितुं शक्यते यत् श्रमविपण्यं पूर्वबीएलएस-रिपोर्ट् इव प्रबलं नास्ति एतेन फेड् व्याजदराणि न्यूनीकर्तुं आरभ्यत इति अधिकं धक्कायितुं शक्नोति।

संशोधनैः ज्ञायते यत् श्रमविपण्यस्य मन्दता मूलतः अपेक्षितापेक्षया बहु पूर्वमेव आरब्धा अस्ति। अस्य मासस्य आरम्भपर्यन्तं जुलैमासस्य नौकरी-प्रतिवेदनस्य विषये मार्केट्-अर्थशास्त्रज्ञाः चिन्तिताः आसन् । प्रतिवेदनेन आतङ्कः उत्पन्नः यतः नियुक्तेः गतिः दुर्बलः अभवत् तथा च बेरोजगारी-दरः चतुर्थं मासं यावत् वर्धितः, परन्तु अन्येषु सूचकेषु यथा बेरोजगारी-दावाः, कार्य-उद्घाटनं च आर्थिक-मन्दतायाः अधिक-मामूली-लक्षणं दृश्यते स्म

फेडस्य अध्यक्षःपावेल् शुक्रवासरे भविष्यति(अगस्त २३, स्थानीय समय)निवेशकाः तस्य विचाराणां विषये अद्यतनं प्राप्नुयुः यदा सः वायोमिङ्ग्-नगरस्य जैक्सन्-होल्-नगरे वैश्विक-केन्द्रीय-बैङ्कानां वार्षिक-समागमे वदिष्यति, यत्र अन्येषां फेड-अधिकारिणः अपि आर्थिक-दृष्टिकोणस्य विषये भारं कर्तुं शक्नुवन्ति |.

सीसीटीवी न्यूज इत्यस्य अनुसारं २१ अगस्तदिनाङ्के स्थानीयसमये फेडरल् रिजर्व् इत्यनेन ३० जुलैतः ३१ जुलैपर्यन्तं संघीयमुक्तबाजारसमितेः (FOMC) समागमस्य कार्यवृत्तं प्रकाशितम्। सभायाः कार्यवृत्तेषु ज्ञातं यत् संघीयसंरक्षणेन जुलैमासे व्याजदरवृद्धेः गतिं मन्दं कर्तुं संघीयनिधिदरस्य लक्ष्यपरिधिं ५.२५%तः ५.५०%पर्यन्तं निरन्तरं निर्वाहयितुम् निर्णयः कृतः

सभायाः कार्यवृत्ते ज्ञातं यत् केचन प्रतिभागिनः जुलैमासे व्याजदरेषु कटौतीं कर्तुं कारणानि सन्ति इति मन्यन्ते स्म ।परन्तु अधिकारिणां "अतिबहुमतं" मन्यते यत् सेप्टेम्बरमासे दरकटनम् अधिकं उपयुक्तं भवेत्. सभायाः कार्यवृत्तानुसारं प्रतिभागिनां मतं यत् महङ्गायां ऊर्ध्वगामिनी जोखिमः न्यूनीकृतः, प्रायः सर्वेषां सदस्यानां विश्वासः आसीत् यत् महङ्गानि निरन्तरं पतन्ति तदतिरिक्तं रोजगारस्य अधोगतिजोखिमः वर्धितः इति मन्यते प्रतिभागिनः अवलोकितवन्तः यत् नीतिं बहु विलम्बेन वा अल्पं वा शिथिलीकरणेन आर्थिकक्रियाकलापः अथवा रोजगारः अनुचितरूपेण दुर्बलः भवितुम् अर्हति।

सभायाः कार्यवृत्तेषु भविष्यवाणीनां अनुसारं फेडः प्रथमवारं सेप्टेम्बरमासे व्याजदरेषु कटौतीं करिष्यति, अस्मिन् वर्षे न्यूनातिन्यूनम् एकं अधिकं दरं च कटयिष्यति, आगामिवर्षे च मौद्रिकनीतिं अधिकं सुलभं करिष्यति।अमेरिकी आर्थिकक्रियाकलापः निरन्तरं वर्धमानः अस्ति, रोजगारवृद्धिः मन्दः अभवत्, बेरोजगारीदरः वर्धितः परन्तु न्यूनः एव अस्ति, विगतवर्षे महङ्गानि च न्यूनीकृताः परन्तु उच्चाः एव इति प्रतिभागिनः सहमताः आसन्तदतिरिक्तं प्रतिभागिनां मतं यत् अमेरिकादेशेन अन्तिमेषु मासेषु २% महङ्गानि लक्ष्यं प्राप्तुं किञ्चित् प्रगतिः कृता, तथा च रोजगारस्य महङ्गानि च लक्ष्यं प्राप्तुं जोखिमाः सन्तुलिताः एव सन्ति, परन्तु आर्थिकदृष्टिकोणः अद्यापि अनिश्चितः अस्ति

महङ्गानां दृष्टिकोणस्य विषये प्रतिभागिनां मतं यत् अद्यतनदत्तांशैः तेषां विश्वासः सुदृढः अभवत् यत् महङ्गानि २% प्रति गमिष्यन्ति इति । प्रायः सर्वे प्रतिभागिनः अवलोकितवन्तः यत् ये कारकाः महङ्गानि अद्यतनकाले पश्चात्तापं जनयन्ति स्म, ते आगामिषु मासेषु महङ्गानि उपरि अधः गमनस्य दबावं निरन्तरं जनयिष्यन्ति इति संभावना वर्तते।

कार्यवृत्तेषु सूचितं यत् अधिकांशः फेड-अधिकारिणः मन्यन्ते यत् कार्य-विपण्यस्य जोखिमाः वर्धिताः, महङ्गानि मिशनस्य जोखिमाः न्यूनाः अभवन्