समाचारं

दुःखदं, ३४ क्रमशः एकशब्दस्य पतनं, केवलं तृतीयस्थानं प्राप्तम्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उपभोक्तृणां भण्डारः निरन्तरं पतति।

२२ अगस्तदिनाङ्के प्रारम्भिकव्यापारे प्रमुखसूचकाङ्काः सम्यक् भवन्ति स्म, शेन्झेन् घटकसूचकाङ्कः, चिनेक्स्ट् सूचकाङ्कः च नूतनचरणस्य निम्नतमं स्तरं प्राप्तवन्तः । मध्याह्नसमाप्तिपर्यन्तं शेनवानस्य प्राथमिक-उद्योगाः सामान्यतया न्यूनाः आसन्, यत्र बङ्काः, सार्वजनिक-उपयोगिताश्च सहिताः नव उद्योगसूचकाङ्काः वर्धन्ते स्म

समाचारस्य दृष्ट्या अमिक् कालस्य सायं स्वस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितवान् २०२४ तमस्य वर्षस्य प्रथमार्धे राजस्वं १.६५७ अरब युआन् आसीत्, यत् वर्षे वर्षे १३.५३% वृद्धिः अभवत् । त्रैमासिकस्य दृष्ट्या अस्मिन् वर्षे द्वितीयत्रिमासे कम्पनीयाः राजस्वं शुद्धलाभं च केवलं एकेन अङ्केन वर्धितम् तेषु राजस्वं ८४९ मिलियन युआन् आसीत्, यत् मातापितृणां कृते वर्षे वर्षे २.३५% वृद्धिः अभवत् कम्पनी ५९३ मिलियन युआन् आसीत्, वर्षे वर्षे ८.०३% वृद्धिः । अस्मिन् वर्षे प्रथमत्रिमासे अमिक् इत्यनेन ८०८ मिलियन युआन् राजस्वं प्राप्तम्, वर्षे वर्षे २८.२४% वृद्धिः, ५२७ मिलियन युआन् शुद्धलाभः च प्राप्तः, यत् वर्षे वर्षे २७.३८% वृद्धिः अभवत्

३४ क्रमशः एकशब्दसीमापाताः

अद्य, *एसटी वेइचुआङ्गः उद्घाटने सीमायाः पतनं निरन्तरं कृतवान् तथा च प्रातःकाले 0.37 युआन् प्रतिशेयरं यावत् बन्दः अभवत्, प्रारम्भिकव्यापारे कारोबारः 6.97 मिलियन युआन् इति निरन्तरं स्थापितः, तथा च कारोबारस्य दरः 2.07% यावत् अभवत्; . ज्ञातव्यं यत् *एसटी वेइचुआङ्ग् इत्यनेन मुद्रामूल्ये तालाबद्धः कृतः अस्ति तथा च 21 अगस्तपर्यन्तं कम्पनीयाः स्टॉकस्य समापनमूल्यं 19 युआनतः न्यूनं भवति। अन्येषु शब्देषु यदि अप्रत्याशितम् किमपि न भवति तर्हि अद्य *एसटी वेइचुआङ्गस्य ए-शेयर-व्यापारस्य अन्तिमः दिवसः भविष्यति।

पूर्वं *एसटी वेइचुआङ्ग इत्यनेन २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनस्य २०२४ तमस्य वर्षस्य प्रथमत्रिमासिकप्रतिवेदनस्य च समये प्रकाशनं न कृत्वा शेन्झेन्-स्टॉक-एक्सचेंजतः सूचीविच्छेदन-जोखिम-चेतावनी प्राप्ता, यस्याः पुष्टिः आर्धाधिकैः निदेशकैः सत्या, सटीका, तथा च अभवत् पूर्णं करोतु। तदतिरिक्तं कम्पनीयाः पूंजी-कब्जायाः समस्या अपि अभवत्, अर्थात् पूर्वं १.३३ अर्ब-युआन्-धनस्य स्थानान्तरणं कृतम्, एतावता एषा विशाला धनराशिः न प्राप्ता, येन कम्पनीयाः वित्तीय-कठिनताः अधिकाः अभवन्

अस्मिन् वर्षे आरम्भात् ए-शेयर-विपण्यस्य चयापचयस्य त्वरितता अभवत्, तथा च विसूचित-स्टॉकस्य तालाबन्दी-सहितं वर्षस्य कालखण्डे विसूचित-समूहानां संख्या ५० अतिक्रान्तवती, येन अभिलेख-उच्चतां प्राप्तवती केचन न्यूनगुणवत्तायुक्ताः स्टॉक्-संस्थाः विपणात् निवृत्तिम् त्वरितवन्तः, बहुधा च सीमातः अधः पतितवन्तः । आँकडा दर्शयति यत् वर्षस्य कालखण्डे प्रायः ४० स्टॉक्स् मध्ये १० तः अधिकाः क्रमशः सीमाः पतिताः सन्ति, येषु एसटी चाङ्गकाङ्गः ४० क्रमशः दैनिकसीमापातेन प्रथमस्थाने अस्ति, *एसटी चाओहुआ क्रमशः ३७ दैनिकसीमापातेन द्वितीयस्थाने अस्ति, तथा च *एसटी वेइचुआङ्गः ३३ मध्ये तृतीयस्थाने अस्ति क्रमशः दैनिक सीमा पतति। अद्यतनस्य निम्नसीमायाः गणनां कृत्वा *एसटी वेइचुआङ्ग् इत्यस्य एकशब्दसीमायाः पाताः क्रमशः ३४ अभवन् ।

“महिला माओताई” १२% पतितः ।

प्रारम्भिकव्यापारे बृहत् उपभोक्तृक्षेत्राणां पतनं निरन्तरं भवति स्म, यत्र सौन्दर्य-परिचर्या-सूचकाङ्कः ३% अधिकं पतितः, कृषिः, वानिकी, पशुपालनं मत्स्यपालनं च, सामाजिकसेवाः, खाद्यपेयानि इत्यादीनि सम्बन्धितक्षेत्राणि सर्वाणि १% अधिकं पतन्ति स्म . "महिलानां मौटाई" इति नाम्ना प्रसिद्धा ऐमेइके वर्षस्य कृते नूतनं न्यूनतमं स्तरं प्राप्तवान्, प्रारम्भिकव्यापारे १२.१%, शङ्घाईजहवा ९% अधिकं पतितः, शेशे मद्यउद्योगः ८% अधिकं पतितः वर्षस्य प्रथमार्धे शङ्घाईजहवा-नगरस्य राजस्वं वर्षे वर्षे २०.९३% न्यूनीकृतम्; शेडे मद्य उद्योगः अपि वर्षस्य प्रथमार्धे कम्पनीयाः राजस्वं ३.२७१ अरब युआन् आसीत्, यत् मूलकम्पनीयाः कारणं शुद्धलाभः ५९१ मिलियन युआन् आसीत् -वर्षे ३५.७३% न्यूनता।

उपभोक्तृणां भण्डारः निरन्तरं पतति, केचन सुपर व्हाइट् अश्वाः समायोजनात् पलायितुं न शक्नुवन्ति । अद्य प्रातःकाले व्यापारे गुजिंग गोङ्गजिउ, वेन्स शेयर्स्, ऐयर ऑप्थल्मोलॉजी, शान्क्सी फेन्जिउ, चोङ्गकिंग बियर, हैतीयन फ्लेवर इण्डस्ट्री, लुझौ लाओजियाओ, चाइना ड्यूटी फ्री इत्यादयः उपभोक्तृनेतारः सर्वेऽपि १% अधिकं न्यूनाः अभवन्, तथा च केचन स्टॉक्स् मारिताः वर्षस्य कृते नवीनाः निम्नाः। "कर-मुक्त-कम्पनी" इति नाम्ना प्रसिद्धा चीन-शुल्क-मुक्त-कम्पनी गतवर्षे अस्य वर्षस्य आरम्भात् कालस्य समापनपर्यन्तं प्रायः ६१% न्यूनता अभवत् २५% । कतिपयवर्षेभ्यः पूर्वं चीनस्य ड्यूटी फ्री इत्यस्य शेयरमूल्यं एकदा ४०० युआन् अधिकं यावत् आसीत्, तस्य विपण्यमूल्यं ८०० अरब युआन् इत्यस्मात् अधिकं भवति स्म, कालस्य समापनस्य विपण्यमूल्यं १३० अरब युआन् इत्यस्मात् न्यूनम् आसीत्।

उपभोक्तृ श्वेत अश्वस्य आह्वानसूची मुक्ता भवति

उपभोक्तृबाजारस्य दृष्ट्या राष्ट्रियसांख्यिकीयब्यूरो इत्यस्य अनुसारं जुलैमासे उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः ३,७७५.७ अरब युआन् आसीत्, यत् वर्षे वर्षे २.७% वृद्धिः अभवत्, यत् विण्ड् इत्यस्य सर्वसम्मत्या अपेक्षायाः ३.०६% इत्यस्य अपेक्षया न्यूनम् अस्ति । , तथा च मासे मासे ०.७ प्रतिशताङ्केन वृद्धिः अभवत् । तेषु वाहनव्यतिरिक्तस्य उपभोक्तृवस्तूनाम् खुदराविक्रयः ३.३९५९ अरब युआन् अभवत्, यत् ३.६% वृद्धिः अभवत्, विकासस्य दरः च मासे मासे ०.६ प्रतिशताङ्केन वर्धितः

प्रथमस्तरीयनगरेषु (बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् च) कुलखुदराविक्रयस्य वृद्धिदरेण अधिकतया न्यूनता अभवत् । वर्षस्य प्रथमार्धे बीजिंग-शङ्घाई-नगरयोः कुलखुदराविक्रयस्य वर्षे वर्षे नकारात्मकवृद्धिः अभवत्, यत्र क्रमशः ०.३%, २.३% च न्यूनता अभवत् मासे मासे जूनपर्यन्तं वर्षस्य प्रथमार्धे ग्वाङ्गझौ-शेन्झेन्-नगरयोः कुलखुदराविक्रयस्य संचयीवृद्धिः वृद्धिदरः क्रमशः ०% तथा १.०% यावत् न्यूनीभूता अस्ति

तियानफेङ्ग सिक्योरिटीज इत्यस्य गणनानुसारं शाङ्घाई, बीजिंग, ग्वाङ्गझौ, शेन्झेन् इत्यादिषु उपभोगदत्तांशः जूनमासे एकस्मात् चट्टानात् पतितः । जूनमासे चतुर्णां प्रथमस्तरीयनगरेषु कुलखुदराविक्रयस्य वर्षे वर्षे वृद्धिदरः मेमासस्य तुलने क्रमशः ११ प्रतिशताङ्कैः, १२.८ प्रतिशताङ्कैः, १०.२ प्रतिशताङ्कैः, ३.२ प्रतिशताङ्कैः च न्यूनीभूता, -९.४%, ६.३%, -९.३%, तथा -२.२% ।

ए-शेयर-विपण्ये प्रतिबिम्बितं वयं द्रष्टुं शक्नुमः यत् कतिपयानां कम्पनीनां प्रदर्शनं, स्टॉक-मूल्यं च उभयत्र न्यूनीकृतम् अस्ति । परन्तु अनेके उपभोक्तृभण्डाराः दीर्घकालं यावत् समायोजिताः सन्ति तथा च तेषां मूल्याङ्कनं ऐतिहासिकरूपेण न्यूनस्तरस्य अस्ति भविष्यस्य सम्भावनाः प्रतीक्षायोग्याः सन्ति। सिक्योरिटीज टाइम्स्·डाटाबाओ इत्यस्य आँकडानुसारं १० वा अधिकैः संस्थाभिः मूल्याङ्कितानां बृहत् उपभोक्तृ-समूहानां मध्ये १० अरब युआन-अधिकं विपण्यमूल्यं च अस्ति, १२१ स्टॉकानां नवीनतममूल्यानि २०१९ तः उच्चतमस्थानात् ५०% अधिकं पतितानि सन्ति काङ्गताई बायोलॉजिकल, ओप्कोन्, टोङ्गसे मेडिकल, जिउगुइजिउ, बेइतानी इत्यादीनां सर्वेषां ८०% अधिकं सुधारः अस्ति । केचन अरबपतिविशालकायः अपि अस्मिन् सूचौ अस्ति, यत्र चाइना ड्यूटी फ्री, वुशी एप्टेक्, हैतीयन् फ्लेवर्स इत्यादीनां ११ स्टॉक्-संस्थानां ५०% अधिकं सुधारः अस्ति । मूल्याङ्कनदृष्ट्या सूचीस्थानां बहवः स्टॉकानां अर्जनानुपाताः पूर्वमेव १०% ऐतिहासिकप्रतिशतमात्रायाः अधः सन्ति ।