समाचारं

शु क्यूई - यदा सा प्रसिद्धा अभवत् तदा तस्याः हाङ्गकाङ्ग-नगरस्य एकेन सुपरस्टारेण सह प्रेमकथा आसीत्, झाङ्ग जेन् तस्याः विषये आकृष्टः आसीत्, सा च ४० वर्षे प्रेम्णा विवाहं कृतवती

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शु क्यू नामिका एषा अभिनेत्री, यस्याः मूलनाम लिन् लिहुइ इति आसीत्, सा १९७६ तमे वर्षे ताइवानदेशस्य अत्यन्तं साधारणपरिवारे जन्म प्राप्नोत् । बाल्यकाले तस्याः जीवनं साधारणं नासीत्, तस्याः परिवारेण सह बहवः कलहाः, हृदये गहने स्वातन्त्र्यस्य आकांक्षा च आसीत् । यतः सा पारम्परिकसौन्दर्यवत् न दृश्यते स्म, तस्मात् सा सर्वदा मातुः उपहासः भवति स्म, ततः परं सा स्वस्य अस्तित्वस्य अर्थं मूल्यं च गभीरं शङ्कयितुं आरब्धा । परन्तु शु क्यूई इत्यस्याः आत्मविश्वासः न त्यक्तः प्रत्युत तस्याः हृदयं सर्वदा बाह्यजगत् प्रति अनुरागेण, आकांक्षेण च प्रज्वलितम् आसीत् ।

यदा शु क्यू किशोरावस्थां प्राप्तवान् तदा तस्याः जीवनं अधिकं विद्रोही, बोहेमियनं च अभवत् । सा गृहे बाधाः द्वेष्टि, पलायनस्य अवसरान् अन्वेष्टुम् इच्छति स्म, यत् स्थानं तस्याः निःश्वासं जनयति स्म तत् स्थानं त्यक्तुम् इच्छति स्म । प्रत्येकं द्वारं उद्घाटयन्त्याः कुञ्जिकायाः ​​शब्दं श्रुत्वा सा खिडक्याः बहिः कूर्दति स्म, प्रतिबिम्बरूपेण च पलायते स्म, यदा सा स्वपितुः मोटरसाइकिलेन पुनरागमनस्य शब्दं श्रुत्वा शीघ्रमेव निगूहति स्म तस्याः मते गृहं कृष्णकोणवत् अस्ति, तस्याः आशां प्रकाशं च केवलं बहिः जगत् एव आनेतुं शक्नोति ।

यदा शु क्यू उच्चविद्यालये प्रवेशं प्राप्तवती तदा सा इतः परं विद्यालयं न गन्तुं निश्चयं कृतवती । सा अध्ययनेन, नियमैः, मातापितृभिः च अतीव विरक्तः अस्ति सा केवलं यथाशक्ति दूरं पलायितुं इच्छति। तस्याः जीवनं धूम्रपानेन, पेयपानेन, सहपाठिभिः सह आलम्बनेन च परिपूर्णम् आसीत् । केवलं पञ्चवर्षेषु सा २० वारं गृहात् पलायितवती, प्रत्येकं समये स्वतन्त्रतायाः अन्वेषणेन, वास्तविकतायाः पलायने च ।

यदा सा १६ वर्षीयः आसीत् तदा शु क्यूई अतीव कामुकचित्रस्य श्रृङ्खलां गृहीतवती, यत् तस्याः जीवने महत्त्वपूर्णं मोक्षबिन्दुः अभवत् । फोटोमध्ये तस्याः स्थूलौष्ठौ, आकर्षकनेत्रौ च असंख्यजनानाम् ध्यानं आकर्षयति । ततः परं सा "तारकाणां पलायनम्" इति मार्गं प्रारभत, अनेकेषां पुरुषाणां मनसि देवी अभवत् । तस्याः मञ्चनाम "शु क्यूई" अस्य कारणात् अधिकाधिकं प्रसिद्धं जातम्, तस्याः पर्यायवाची च प्रायः अभवत् ।

संयोगेन १९९० तमे दशके आसीत्, यदा ताइवानस्य मनोरञ्जन-उद्योगः सर्वोत्तमरूपेण विकसितः आसीत्, तदानीन्तनस्य सौन्दर्यं, यौवनं, सौन्दर्यं, कामुकता च अनेकेषां जनानां ध्यानं आकर्षितवती, मनोरञ्जन-उद्योगे प्रवेशार्थं तस्याः कृते महत्त्वपूर्णं सोपानं च अभवत् सा विशेषतया धनं प्राप्तुं आशां करोति, यतः तस्याः कृते धनं प्राप्तुं अधिकं स्वतन्त्रता, मातापितृभ्यः दूरं गत्वा सा अनुसरणीयं जीवनशैलीं जीवितुं अवसरः च भवति अतः यदा सा श्रुतवती यत् मनोरञ्जन-उद्योगः तस्याः कृते जैतुन-शाखां विस्तारयति तदा सा तत्क्षणमेव अविचलिततया अवसरं गृहीतवती ।

१९९५ तमे वर्षे शु क्यूई चलच्चित्रक्षेत्रे संलग्नतायाः प्रयासं कर्तुं आरब्धवान्, ततः केवलं छायाचित्रं न गृहीतवान् । यद्यपि सा चलच्चित्रनिर्माणे भागं ग्रहीतुं इच्छायाः, उत्साहेन च परिपूर्णा आसीत् तथापि यदा चलच्चित्रनिर्माणं आधिकारिकतया आरब्धम् तदा एव सा आविष्कृतवती यत् तस्याः कॅमेरा-पुरतः अर्धनग्नरूपेण दृश्यमानस्य आवश्यकता भविष्यति . परन्तु जीवनस्य दबावस्य, वास्तविकतायाः असहायतायाः च सम्मुखीभूय तस्याः कृते गोलीं दंशयित्वा प्रचण्डदबावेन प्रथमं चलच्चित्रं "स्पिरिट एण्ड् डिजायर" सम्पन्नं कर्तुं अन्यः विकल्पः नासीत् एतत् चलच्चित्रं तां रात्रौ एव प्रसिद्धिं प्राप्तवान्, तस्याः प्रारम्भिकजीवने च एकं प्रतिष्ठितं लेबलं जातम् ।

शु क्यू इत्यस्याः सफलता भाग्यस्य विषयः अपि च स्वस्य प्रयत्नस्य अपरिहार्यः परिणामः अपि अस्ति । तस्याः रूपं, व्यक्तित्वं, स्वतन्त्रतायाः प्रबलः इच्छा च मनोरञ्जनक्षेत्रे अतीव विशिष्टतां जनयति । यद्यपि तस्याः प्रारम्भिककार्यं तां विवादास्पदं कृतवान् तथापि तस्याः धैर्यं साहसं च मनोरञ्जनक्षेत्रे स्थापयित्वा उपेक्षितुं न शक्यते इति उपस्थितिः अभवत्

यद्यपि शु क्यूई इत्यस्याः करियरं निरन्तरं सुधरति तथापि तस्याः व्यक्तिगतभावनात्मकजीवने अपि व्यापकं ध्यानं आकर्षितम् अस्ति । हाङ्गकाङ्ग-नगरे हाङ्गकाङ्ग-नगरस्य सुपरस्टार-लाइ-लाइ-इत्यनेन सह तस्याः सम्बन्धः मीडिया-माध्यमेन अनुसृतः उष्णविषयः अभवत् । "सिटी आफ् ग्लास" इति चलच्चित्रे तेषां मौनसहकारेण तेषां सम्बन्धः पर्दातः वास्तविकजीवनपर्यन्तं विस्तारितः अभवत् । चलचित्रे तेषां प्रेमकथा भावुकं भवति, परन्तु वास्तविकजीवने तयोः सम्बन्धः निम्नस्तरीयः रहस्यमयः च एव तिष्ठति ।

एतादृशः गुप्तः प्रेम वस्तुतः ७ वर्षाणि यावत् स्थापितः! यद्यपि ते बहुवारं गृहे अन्तः बहिः च गच्छन्तः दृष्टाः, सार्वजनिकस्थानेषु आत्मीयक्रियाः कुर्वन्तः अपि छायाचित्रं गृहीतवन्तः, तथापि लिमिङ्ग् इत्यनेन ताडितः अपि कदापि जनसामान्यं प्रति तत् न स्वीकृतम् सः आग्रहं कृतवान् यत् शु क्यूई केवलं मनोरञ्जन-उद्योगे मिलितः सुहृद् अस्ति, परन्तु शु क्यूई तस्य विषये किमपि न उक्तवान्, सर्वेभ्यः किमपि प्रकाशयितुं न अस्वीकृतवान् । एषः सम्बन्धः वास्तवमेव तत्कालीनानाम् अनेकेषां जनानां संशयं दबावं च उत्पन्नवान्, विशेषतः लिमिंग् इत्यस्य प्रशंसकानां परिवारस्य सदस्यानां च ते केवलं स्वीकुर्वितुं न शक्तवन्तः यत् तेषां मूर्तिः पूर्वं "लीव स्टार" इति महिलायाः सह अस्ति

शु क्यू इत्यस्याः अतीतः तस्याः भावनात्मकमार्गे एकः विशालः शिला इव अस्ति, तथा च लिमिंग् इत्यस्याः परिवारस्य अपि तस्याः अतीतस्य विषये संशयः अस्ति, येन तेषां सम्बन्धः अधिकाधिकं कठिनः भवति परन्तु शु क्यूई इत्यस्याः कारणात् सा अद्यापि स्वप्रेमस्य आग्रहं कृतवती, एकस्मिन् दिने ली मिङ्ग् इत्यनेन सार्वजनिकरूपेण मान्यतां प्राप्तुं प्रतीक्षां कृतवती ।

दुर्भाग्येन दैवम् अस्मिन् सम्बन्धे आशावादी नासीत् इव, अन्ते ते विच्छेदं कर्तुं रोचन्ते स्म । वीनस् शो इत्यस्मिन् यदा यजमानः लिमिंग् इत्यनेन शु क्यू इत्यनेन सह तस्य सम्बन्धस्य विषये पृष्टवान् तदा सः केवलं हल्केन एव अवदत् यत् "अहं पूर्वमेव विवाहितः अस्मि, अतः इदानीं एतासां विषये वक्तुं निरर्थकम् एकः भावुकः प्रेमप्रसंगः केवलं तेषां जीवने सुन्दरः स्मृतिः एव भवितुम् अर्हति स्म ।

लियोन् लाई इत्यनेन सह विच्छेदस्य अनन्तरं शु क्यू इत्यस्य अन्येन प्रसिद्धेन हाङ्गकाङ्ग-अभिनेता चाङ्ग चेन् इत्यनेन सह अन्यः काण्डः अभवत् । "द कमिंग् आफ् काङ्गक्सी" इति कार्यक्रमे तेषां अन्तरक्रियायाः कारणात् सर्वेषां जिज्ञासा अभवत् यत् तेषां मध्ये वस्तुतः किमपि प्रचलति वा इति । एकदा झाङ्ग झेन् इत्यनेन स्वीकृतं यत् यदा सः प्रथमवारं शु क्यू इत्यनेन सह मिलितवान् तदा तस्य प्रेम्णि अभवत्, शु क्यू इत्यनेन अपि शो इत्यस्मिन् झाङ्ग झेन् इत्यस्य विषये उत्तमं भावः दर्शितः । परन्तु एषः सम्बन्धः सार्वजनिकरूपेण न स्वीकृतः अस्ति यत् झाङ्ग झेन् इत्यस्य पिता प्रत्यक्षतया अपि अवदत् यत् शु क्यूई कदापि तस्य पुत्रस्य महत्त्वपूर्णः अन्यः न भविष्यति।

शु क्यूई प्रेममार्गे बहुविवर्तनानि अनुभवितवती अस्ति, तस्याः हृदयं च असहायतायाः निराशायाः च पूर्णम् अस्ति । सा प्रियतां स्पृहति, परन्तु सर्वदा वास्तविकतायाः क्रूरतायाः सम्मुखीभवति। हाङ्गकाङ्ग-सुपरस्टारद्वयेन सह भावनात्मकं उलझनं अनुभवित्वा शु क्यूई जीवनस्य प्रेमस्य च विषये स्वस्य दृष्टिकोणस्य पुनः परीक्षणं कर्तुं आरब्धा सा अवगन्तुं आरब्धा यत् सच्चा प्रेम्णः बाह्यजगत् न बाधितव्यः, न्यायः च न कर्तव्यः, अपितु द्वयोः निष्कपटता, दृढता च आवश्यकी भवति जनाः।

भावनात्मकविघ्नानाम्, करियरस्य उतार-चढावस्य च श्रृङ्खलां अनुभवित्वा शु क्यूई इत्यस्य अभिनयवृत्त्या नूतनं मोक्षबिन्दुः प्रारब्धः । १९९६ तमे वर्षे निर्देशकेन एर् डोङ्गशेङ्ग् इत्यनेन "इरोटिक मेन् एण्ड् वुमन" इति चलच्चित्रे अभिनयार्थं चयनिता " to साहित्यिकचलच्चित्रे अभिनेतुः भव्यः मोडः । तस्याः प्रतिभा, परिश्रमः च अन्ततः उद्योगेन ज्ञाता, सा च स्वस्य पूर्वलेबलं पातुं आरब्धा, अधिकपरिपक्वेन व्यावसायिकेन च प्रतिबिम्बेन प्रेक्षकाणां पुरतः प्रकटितुं आरब्धा

यथा यथा समयः गच्छति तथा तथा शु क्यूई इत्यस्य अभिनयवृत्तिः निरन्तरं वर्धते "द फाइनेस्ट टाइम" इत्यस्मिन् उत्कृष्टप्रदर्शनस्य कृते सा गोल्डन् हॉर्स् पुरस्कारं प्राप्तवती वर्षेषु प्रयत्नाः भवतः प्रयत्नस्य उत्तमं फलम्। तस्याः करियर-उपार्जनैः सिद्धं जातं यत् सा न केवलं जीवनयापनार्थं रूप-आश्रित्य अभिनेत्री, अपितु गहन-अभिनय-कौशल-युक्ता कलाकारा अपि अस्ति

तस्याः भावनात्मकजीवनस्य विषये तु शु क्यू इत्यस्याः कृते अन्ततः स्वस्य यथार्थप्रेमस्य प्राप्तेः पूर्वं पूर्णचत्वारिंशत् वर्षाणि यावत् समयः अभवत् । अस्य मित्रस्य फेङ्ग डेलुन् इत्यनेन सह सम्बन्धः अत्यन्तं निम्न-कुंजी किन्तु अत्यन्तं स्थिरः अस्ति । विंशतिवर्षेभ्यः परिचयस्य चतुर्वर्षेभ्यः भावपूर्णप्रेमस्य च अनन्तरं अन्ततः विवाहे हस्तं मिलितुं निश्चयं कृतवन्तः । यद्यपि तेषां विवाहः सरलः आसीत् तथापि तत्र विलासः सर्वथा नासीत्, अपितु केवलं द्वयोः जनानां मध्ये निश्छलः प्रेम एव आसीत् । विवाहस्य घोषणां कुर्वन् लेखे फेङ्ग डेलुन् इत्यनेन तयोः मध्ये गहनभावनाः लापरवाहीपूर्वकं उल्लेखः कृतः यत् "तत् सत्यम्, वयं विंशतिवर्षेभ्यः परस्परं ज्ञातवन्तः चतुर्वर्षेभ्यः प्रेम्णा च स्मः। तत्सत्यम्। , अहं तां निःसंकोचम् मम पत्नीरूपेण चिनोमि।

विवाहानन्तरं शु क्यूई अधिकं निम्नस्तरीयः सरलः च अभवत्, स्वस्य यथार्थपक्षं दर्शयति स्म । सा स्वस्य दैनन्दिनजीवनस्य प्रत्येकं विवरणं वेइबो इत्यत्र साझां करिष्यति भवेत् तत् नग्नमुखं फोटो वा भर्त्रा सह मधुरं क्षणं वा, सर्वे तस्याः हृदयस्य गहनं सुखं सन्तुष्टिं च अनुभवितुं शक्नुवन्ति। तस्याः जीवनस्य प्रति दृष्टिकोणः, प्रेमस्य निरन्तरं अनुसरणं च अस्मान् प्रौढायाः स्त्रियाः अद्वितीयं लालित्यं, शान्तिं च द्रष्टुं शक्नोति ।

शु क्यूई इत्यस्य कथा अस्मान् वदति यत् जीवनं अस्माकं कृते किमपि आव्हानं कष्टं च आनयति चेदपि, यावत् वयं सर्वदा निष्कपटतां साहसं च धारयामः तावत् वयं सर्वदा स्वस्य सुखं प्राप्तुं शक्नुमः। तस्याः जीवनयात्रा वृद्धि-प्रेम-आत्म-आविष्कार-विषये पौराणिक-कथा इति वक्तुं शक्यते । स्वस्य अद्वितीयरीत्या सा स्त्रियाः सत्यतमं सुन्दरतमं च पक्षं जीवति स्म ।