समाचारं

केचन जनाः अवैधरूपेण दर्शनीयस्थलेषु टिकटं जप्त्वा पुनः विक्रयन्ति बीजिंगपुलिसः ६२ जनान् निरुद्धवान्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगपुलिसः "स्केलपर्" इत्यस्य उपरि दमनं कुर्वन् अस्ति ये अवैधरूपेण दर्शनीयस्थलानां अन्येषां च अवैधकार्याणां टिकटं जप्त्वा पुनः विक्रयन्ति। २२ अगस्तदिनाङ्के द पेपर (www.thepaper.cn) इत्यनेन बीजिंगपुलिसतः ज्ञातं यत् राजधानीयाः पर्यटनविपण्यस्य क्रमं प्रभावीरूपेण शुद्धीकर्तुं बीजिंगपुलिसः प्रासंगिकपुलिसविभागानाम् आयोजनार्थं ग्रीष्मकालीनजनसुरक्षादमनस्य सुधारकार्यक्रमस्य च उपरि अवलम्बते स्म यत्र आपराधिकजाँचः, अन्तर्जालसुरक्षा, तथा च पर्यावरणीयखाद्य-औषध-ब्रिगेड-कोर्-इत्यनेन सह डोङ्गचेङ्ग-हैडियन-तिआनमेन्-इत्यादीनां सार्वजनिकसुरक्षा-ब्यूरो-संस्थानां कृते विशेषकार्यदलानि स्थापितानि येन "स्केलपर्"-इत्यस्य परितः व्यापकं ऑनलाइन-अफलाइन-अनुसन्धानं भवति, ये अवैधरूपेण जब्धं कुर्वन्ति, पुनः विक्रयन्ति च पर्यटनस्थलानि तथा प्रमुखविश्वविद्यालयटिकटानि (आरक्षणकोटा) अन्ये च यात्रासम्बद्धाः विषयाः येषां विषये जनसमूहेन दृढतया सूचनाः प्राप्ताः सन्ति सम्पूर्णशृङ्खलायां विशेषानुसन्धानं दमनकार्यं च कुर्वन्तु।

ग्रीष्मकालात् आरभ्य बीजिंगपुलिसः ६२ जनान् आपराधिकरूपेण ११७ जनान् प्रशासनिकरूपेण च निरुद्धं कृत्वा राजधानीयां सामाजिकव्यवस्थां पर्यटनवातावरणं च निर्वाहयितुम् सर्वप्रयत्नाः कृतवन्तः बीजिंग-पुलिसः अवदत् यत् ते अवैध-आपराधिक-क्रियाकलापानाम् "शून्य-सहिष्णुतायाः" पालनम् कुर्वन्ति येन बीजिंग-नगरस्य नगरीय-प्रतिबिम्बं पर्यटन-व्यवस्थां च क्षतिं करोति, पर्यटकानाम् वैध-अधिकार-हितस्य च दृढतया रक्षणं कुर्वन्ति, "स्केल्पर्" इत्यादीनां अवैध-क्रियाकलापानाम् उपरि घोर-दमनं निरन्तरं कुर्वन्ति । कानूनानुसारं दर्शनीयस्थलेषु टिकटं अवैधरूपेण हृत्वा पुनः विक्रयणं च। विशिष्टाः प्रकरणाः निम्नलिखितरूपेण सन्ति ।

प्रकरणम् १ : लोकप्रियानाम् आकर्षणस्थानानां टिकटं जप्तुं विक्रेतुं च अवैधसॉफ्टवेयरस्य उपयोगस्य उद्घाटनम्

कार्ये ज्ञातं यत् वाङ्ग मौमौ (पुरुषः, ४० वर्षीयः) इत्यादयः सॉफ्टवेयरद्वारा लोकप्रियानाम् आकर्षणानां टिकटं (आरक्षणकोटा) अवैधरूपेण हृतवन्तः पुलिसेन तत्क्षणमेव अन्वेषणं प्रमाणसङ्ग्रहणं च आरब्धम् । अन्वेषणस्य अनन्तरं वाङ्गः तस्य पत्नी च वु (महिला, ३२ वर्षीयः) च टिकट-एजेन्सी-यात्रा-एजेन्सी-पञ्जीकरणं कृत्वा, अन्तर्जाल-मञ्चे एकं ऑनलाइन-भण्डारं उद्घाटितवन्तौ, ८८ युआन्-तः २३८ युआन्-पर्यन्तं मूल्येषु "डकैती"-व्यापारं याचितवान्, कृत्वा तस्मात् अवैधलाभः . सम्प्रति वाङ्ग मौमौसहिताः अष्टजनाः कानूनानुसारं सार्वजनिकसुरक्षाअङ्गैः आपराधिकरूपेण निरुद्धाः सन्ति, प्रकरणं च अग्रे कार्ये अस्ति

प्रकरणम् २ : यात्रासंस्थायाः संचालनस्य आच्छादने लोकप्रियानाम् आकर्षणस्थानानां टिकटविक्रयणस्य प्रकरणं उद्घाटितम्

पुलिससूचनाः क्रमेण अन्वेषणं कुर्वन्तः पुलिसैः ज्ञातं यत् एकः यात्राकम्पनी लोकप्रियानाम् आकर्षणस्थानेषु आरक्षणस्य पुनः विक्रयं ऑनलाइन-भण्डारस्य माध्यमेन कुर्वती अस्ति अन्वेषणं प्रमाणसङ्ग्रहं च कृत्वा अगस्तमासस्य १६ दिनाङ्के हेबेई प्रान्तस्य सान्हे-नगरस्य जनसुरक्षा-अङ्गानाम् समर्थनेन सहकारेण च पुलिसैः जू मौमौ (महिला, ४१ वर्षीयः) तथा झोउ मौमौ (पुरुषः, ४१ वर्षीयः) इत्येतयोः नेतृत्वे आपराधिक-दलस्य नाशः कृतः । ३० वर्षीयः)। प्रारम्भिकसमीक्षायाः अनन्तरं ज्ञातं यत् ग्राहकानाम् आकर्षणार्थं यात्रा-उत्पादानाम् अलमार्यां स्थापयितुं बहुषु अन्तर्जाल-मञ्चेषु भण्डारं निर्मातुं यात्रा-एजेन्सीनां आवरणरूपेण उपयोगं कृतवान्, तथा च समूहस्य सदस्यान् लोकप्रिय-आकर्षणानां टिकटं (आरक्षण-कोटा) जप्तुं च संगठितवान् नानाविधैः विक्रयणं च लाभाय च। सम्प्रति जू मौमौसहिताः १२ जनाः कानूनानुसारं सार्वजनिकसुरक्षाअङ्गैः आपराधिकरूपेण निरुद्धाः सन्ति, प्रकरणं च अग्रे कार्ये अस्ति