समाचारं

लिओनिङ्ग-प्रान्तस्य जियान्चाङ्ग-मण्डलस्य १६ नगरेषु ग्रामेषु च अद्यापि संचारस्य पूर्णतया पुनर्स्थापनं न कृतम्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्ततः लिओनिङ्ग-प्रान्तस्य हुलुडाओ-नगरे निरन्तरं प्रचण्डवृष्टिः अभवत्, जियान्चाङ्ग-मण्डले च संचारः अस्थायीरूपेण बाधितः अस्ति पूर्वस्मिन् अपस्ट्रीम-वार्ता-रिपोर्ट्-अनुसारं "जियान्चाङ्ग्-मण्डले, लिओनिङ्ग-नगरे जलप्रलयस्य समये नष्टेषु अधिकांशेषु नगरेषु ग्रामेषु च संचारः पुनः स्थापितः अस्ति, फसितानां निवासिनः च सुरक्षायाः सूचनां दत्तवन्तः, ततः परं बहवः संचालकाः शीघ्रमेव आपत्कालीन-मरम्मत-कार्यं कृतवन्तः जियान्चाङ्ग इत्यस्य आरम्भः २० अगस्तदिनाङ्के अभवत् अस्मिन् काउण्टी इत्यस्मिन् संचारः, केचन नगराः क्रमेण पुनर्स्थापिताः सन्ति । अगस्तमासस्य २२ दिनाङ्के जियान्चाङ्ग-जलप्रलयनियन्त्रणमुख्यालयस्य कर्मचारिभिः अपस्ट्रीम-वार्ता-सम्वादकस्य साक्षात्कारे उक्तं यत् अद्यापि हेशान् के-नगरं, दातुन्-नगरं, हेझाङ्गजी-नगरं च समाविष्टानां १६ नगरानां ग्रामाणां च भागाः सन्ति येषु अद्यापि संचारस्य पूर्णतया पुनर्स्थापनं न कृतम् अस्ति, सन्ति च संचारव्यवधानस्य स्थितिं अनुभवन्, वर्तमानकाले आपत्कालीनसञ्चारप्रणालीभिः सह हेलिकॉप्टरसमर्थनस्य समन्वयं कुर्वन्।

जियान्चाङ्ग-मण्डलस्य नगरेषु ग्रामेषु च मार्गेषु जलक्षतिः अभवत् । चित्र स्रोत/वीडियो स्क्रीनशॉट

नगरस्य प्रचण्डवृष्ट्या सर्वाधिकं प्रभावितेषु नगरेषु हेयशान् के-नगरं अन्यतमम् अस्ति । स्थानीयनिवासिनः अवदन् यत् केषाञ्चन ग्रामाणां मार्गाः क्षतिग्रस्ताः, वाहनानि च दुर्गमाः सन्ति, एर्दाओहेजी ग्रामस्य याङ्गशुडिक्सिया ग्रामस्य च क्षेत्राणि अद्यापि सम्पर्कं कर्तुं असमर्थाः सन्ति। मार्गस्य भागाः पदातिभिः गन्तुं शक्यन्ते, यावत् भवन्तः अस्मात् क्षेत्रात् न गच्छन्ति तावत् संकेतः नास्ति । मार्गेषु व्यत्ययस्य कारणात् सर्वकारीयविभागैः संगठितानां उद्धारबलानाम् नित्यसामग्रीणां परिवहनं केवलं पदातिरूपेण एव कर्तुं शक्यते स्म ।

प्रचण्डवृष्ट्या प्रभाविताः जियान्चाङ्ग-मण्डले संचारसुविधाः क्षतिग्रस्ताः अभवन्, येन आपत्कालीनसञ्चारसमर्थनं अतीव कठिनं कार्यं जातम् । जियान्चाङ्ग-जलप्रलयनियंत्रणमुख्यालयस्य कर्मचारिणः अवदन् यत् वर्तमानकाले हेशान् के-नगरं, दातुन्-नगरं, हेझाङ्गजी-नगरं च सहितं १६ नगरेषु ग्रामेषु च केषुचित् स्थानेषु अद्यापि संचारस्य पूर्णतया पुनर्स्थापनं न कृतम् अस्ति, अद्यापि संचारस्य व्यत्ययस्य स्थितिः अस्ति। जियान्चाङ्ग-मण्डलस्य सीमां विद्यमानं सुइझोङ्ग-मण्डलम् अपि भृशं प्रभावितम् अभवत्, समीपस्थनगरद्वये अपि संचारविच्छेदः अभवत् ।

कर्मचारिभिः उक्तं यत् यथाशीघ्रं संचारस्य पुनर्स्थापनार्थं वर्तमानकाले सुइझोङ्ग-मण्डलात् आपत्कालीन-सञ्चार-प्रणालीयुक्तानां हेलिकॉप्टराणां समन्वयः क्रियते येन जियान्चाङ्ग-मण्डलस्य समर्थनं भवति प्रणाल्याः त्रिज्यायां ६० किलोमीटर्-पर्यन्तं संकेत-कवरेजः प्राप्तः अस्ति

समाचारानुसारं २१ दिनाङ्के अपराह्णे ३ वादनस्य समीपे आपदाग्रस्तक्षेत्रे सर्वेषां जनानां स्थानान्तरणं कृत्वा सुरक्षायाः गारण्टी अस्ति। "ईशान्यदिशि जलप्रलयस्य लक्षणं अस्ति यत् ते शीघ्रमेव आगच्छन्ति पतन्ति च, जलस्तरः च कतिपयेषु घण्टेषु न्यूनीभवति। स्थानीयजनाः एतां स्थितिं 'गङ्गनिउजलम्' इति वदन्ति। अधुना जलं मूलतः शान्तं जातम्, वर्तमानकार्यं मरम्मतस्य एव अस्ति तथा देशस्य विभिन्नभागानाम् मरम्मतं कर्तुं।" स्थानीयः उद्धारदलः मार्गाणां परिपालने, विद्युत्मरम्मतम् इत्यादिषु सहायतां कुर्वन् अस्ति। "वर्तमानकाले जनानां स्थानान्तरणं स्थानीयनगरसर्वकारानाम् उत्तरदायित्वं वर्तते, पुनर्वासस्थानानि च प्राथमिकविद्यालयाः, मध्यविद्यालयाः च सन्ति , तथा विभिन्नस्थानेषु ग्रामकार्यालयाः, सुविधाः, हैमसॉसेजः, पेयजलं, औषधम् इत्यादीनि प्रदातुं सामग्रीनां गारण्टीं दातुं शक्यते।

अपस्ट्रीम न्यूज रिपोर्टर झाङ्ग यिंग