समाचारं

तरणकुण्डसमूहक्रयणपत्रं केवलं ४५ वर्षाणाम् अधः स्नातकपदवीं प्राप्तानां महिलानां कृते अस्ति प्रभारी व्यक्तिः : उच्चशैक्षणिकयोग्यतायुक्तानां जनानां उच्चगुणवत्ता भवति।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव केचन नेटिजनाः अन्तर्जालमाध्यमेन स्थापितवन्तः यत् वुक्सी-नगरस्य तरणकुण्डे तरणपत्तेः समूहक्रयणे उपभोक्तृभ्यः ४५ वर्षाणाम् अधः महिलाः भवेयुः, स्नातकपदवी च भवितुम् आवश्यकम् अस्ति "तर्हि, किं मया एतत् तरणपत्रं रद्दं कुर्वन् Xuexin.com इति प्रतिवेदनं दर्शयितव्यम्?"

स्क्रीनशॉट्

मॉडर्न एक्स्प्रेस् इत्यस्य एकः संवाददाता ज्ञातवान् यत् अस्य तरणकुण्डस्य नाम २०४९ अन्तर्राष्ट्रीयतैरणगोताखोरीप्रशिक्षणकेन्द्रम् अस्ति, सः विश्वव्यापारकेन्द्रे स्थितः अस्ति । प्रारब्धायां समूहक्रयणसेवायां ज्ञानमहिलामासपत्रं (ज्ञानमहिलानां कृते द्विमासिककार्डं) अवश्यमेव अन्तर्भवति, तथा च एतत् स्पष्टतया ४५ वर्षाणाम् अधः स्नातकपदवीं प्राप्तानां महिलानां कृते एव सीमितम् अस्ति महिलानां कृते अतिरिक्ताः तरणपाठ्यक्रमाः अपि उपलभ्यन्ते ।

अगस्तमासस्य २१ दिनाङ्के अपराह्णे मॉडर्न एक्स्प्रेस् इत्यस्य एकः संवाददाता तरणकुण्डं गतवान् । प्रायः ३ वा. तरणकुण्डस्य प्रभारी व्यक्तिः प्रशिक्षकश्च स्पष्टं कृतवान् यत् तैरणप्रशिक्षणार्थं लिंगस्य वा शैक्षणिकयोग्यतायाः वा प्रतिबन्धाः नास्ति, केवलं द्विमासिकतैरणपत्राणि एव उपलब्धानि सन्ति, येषां सत्यापनकाले आयुः, शैक्षणिकयोग्यता च प्रमाणं दातव्यम्। परन्तु फोटोजः पर्याप्ताः सन्ति सामान्यतया, डिग्री प्रमाणपत्राणि मुखस्य मेलनं कुर्वन्ति, तथा च इदं यथा जटिलं न भवति यथा नेटिजनाः कल्पितवन्तः।

प्रतिबन्धाः किमर्थम् ? प्रभारी व्यक्तिः अवदत् यत् तरणकुण्डः मूलतः जनसामान्यस्य कृते उद्घाटितः नासीत्, तस्य मुख्यव्यापारः च गोताखोरी, तरणप्रशिक्षणं च आसीत् पश्चात् केचन छात्राः ग्रीष्मकालीनावकाशस्य समये तरणं कर्तुम् इच्छन्ति स्म, अतः एतत् द्विमासिकं तरणपत्रं प्रारब्धम्, सह gender, age and academic requirements, mainly to limit the flow of people , जनसमूहस्य भेदं कर्तुं, वयं वस्तुतः न इच्छामः यत् बहवः जनाः अत्र तरितुं आगच्छन्तु।

"अधुना पुरुषाणाम् अपेक्षया बहवः अधिकाः महिलाः तरणं शिक्षन्ति, तथा च तरणकुण्डेषु आयुःप्रतिबन्धाः वस्तुतः अतीव सामान्याः सन्ति। सुरक्षाकारणात् बृहत्नगरेषु आयुःसीमा सामान्यतया ६० वर्षाणाम् अधः भवति, परन्तु अस्माकं आवश्यकताः कठोरतराः सन्ति, अधः ४५ वर्षीयः।" यथा शैक्षणिक आवश्यकता, प्रभारी व्यक्तिः अवदत्, “उच्चशैक्षणिकयोग्यतायुक्तानां जनानां भावनात्मकबुद्धिः अधिका, सामाजिकव्यवस्थायाः उत्तमबोधः, उच्चगुणवत्ता च भवति इति तथ्यस्य आधारेण अस्ति।”.

प्रभारी व्यक्तिः अवदत् यत् "उच्चगुणवत्ता" इत्यस्य आवश्यकतायाः कारणं सामान्यतरणकुण्डेषु दुर्बलक्रमः, बालकाः परितः धावन्ति, जनाः सहजतया वस्तूनि नष्टानि भवन्ति, अपि च अस्य तरणकुण्डस्य हार्डवेयरसुविधाः उत्तमाः न सन्ति, तथा च लॉकर-कक्षे स्थिताः लॉकराः उत्तमाः न सन्ति, केवलं छात्राः प्रशिक्षकाः च सन्ति, छात्राः तरणं कुर्वन्तः स्वस्य मोबाईल-फोनान् पार्श्वे एव स्थापयन्ति । शैक्षणिकयोग्यतायाः आवश्यकता "उच्चगुणवत्तायुक्तानां उपयोक्तृणां परीक्षणं" अपि च स्थलस्य सुरक्षां व्यवस्थां च निर्वाहयितुम् अस्ति ।

"एषः प्रकटः भेदभावपूर्णः खण्डः अस्ति। यदि भवतः स्नातकपदवी वा ततः परं वा नास्ति तर्हि बहवः नेटिजनाः अवदन् यत् ते तरणकुण्डस्य दृष्टिकोणं स्वीकुर्वितुं न शक्नुवन्ति। उपाधिः भवति इति उच्चगुणवत्ता इति अर्थः?"

अस्मिन् विषये संवाददाता विश्वविद्यालयस्य व्यापारविद्यालयस्य विशेषज्ञस्य साक्षात्कारं कृतवान् । सः अवदत् यत् यद्यपि तरणकुण्डस्य व्यापारः व्यावसायिकः क्रियाकलापः अस्ति तथापि समूहक्रयणजालस्थले तरणम् इत्यादिषु सार्वजनिकमञ्चे उपभोक्तृणां लिंगस्य, आयुः, शिक्षास्तरस्य च आवश्यकताः आरोपयितुं अनुचितं अविवेकी च। एकतः एते संवेदनशीलाः प्रतिबन्धाः सहजतया सार्वजनिक-अनुमानं जनयितुं शक्नुवन्ति । अपरपक्षे उपभोक्तारः व्यापाराः च समानाः सन्ति।

प्रेस-माध्यमेन गमनात् पूर्वं जिउपाई-न्यूज-संस्थायाः अन्वेषणेन ज्ञातं यत् तरणकुण्डः व्यापाराय उद्घाटितः अस्ति ।