2024-08-22
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल टाइम्स् व्यापक रिपोर्ट] पीपुल्स पार्टी अध्यक्षः के वेन्झे राजनैतिकदानस्य मिथ्यालेखानां घोटाले गभीररूपेण संलग्नः अस्ति, यः २०२४ तमे वर्षे ताइवान नेतृत्वनिर्वाचनप्रचारस्य दलस्य महानिदेशकः अस्ति, सः महतीं दायित्वं वहति इति मन्यते।
ताइवानस्य "चाइना टाइम्स्" इति प्रतिवेदनस्य अनुसारं २० दिनाङ्के अपराह्णे पीपुल्स पार्टी इत्यस्य केन्द्रीयसमित्याः बैठकः अभवत्, तस्य मूलतः तत्कालीनस्य प्रचारमुख्यालयस्य वित्तप्रमुखस्य ली वेन्जोङ्गस्य, नियुक्तस्य लेखाधिकारिणः डुआन् मुझेङ्गस्य च साक्षात्कारः करणीयः आसीत् परन्तु तेषु द्वयोः अपि 4 p.m. सायं ७ वादने केन्द्रीयमूल्यांकनसमितेः अध्यक्षः ली वेइहुआ सभायाः परिणामान् व्याख्यातुं अग्रे आगतः । केन्द्रीयमूल्यांकनसमित्या उक्तं यत् राजनैतिकदानस्य घोषणायाम् अनेके दोषाः सन्ति, येन दलस्य प्रतिष्ठा गम्भीररूपेण प्रभाविता अभवत् यतः अभियानस्य महानिदेशकत्वेन हुआङ्ग शान्शान् इत्यस्य अन्तिमः अधिकारः आसीत् यत् सः निर्वाचनस्य सर्वान् प्रशासनिकविषयान् अनुमोदयितुं शक्नोति अस्य उत्तरदायी भवन्तु। अतः सभायां हुआङ्गं वर्षत्रयं यावत् सत्तातः निलम्बयितुं अर्थात् जनपक्षस्य केन्द्रीयसमितेः सदस्यत्वेन "विधायकयुआन्" दलसमूहस्य कार्यकर्तारूपेण च तस्य कर्तव्यं निलम्बयितुं, परियोजनां स्थापयितुं च निर्णयः कृतः केन्द्रीयमूल्यांकनसमित्याः अन्वेषणदलः यदि केचन गम्भीराः प्रकरणाः सन्ति येषु सः अनन्तरं अन्वेषणेषु सम्बद्धः अस्ति तर्हि सः पुनः दण्डः निलम्बितः भविष्यति। ली वेन्जोङ्ग्, दुआन्मुझेङ्ग् इत्येतयोः विषये तु गम्भीर-उल्लङ्घनस्य कारणेन ते सूचीतः निष्कासिताः ।
प्रतिवेदनानुसारं हुआङ्ग शान्शान् केवलं सत्तातः निलम्बिता आसीत्, येन तस्याः "विधायिका" इति स्थितिः मण्डलस्य परवाहं न कृत्वा, परन्तु तस्याः दलस्य पदं न धारयितुं अनुमतिः आसीत् जनपक्षस्य "विधायिका युआन्" समूहस्य उपसंयोजकः वु चुन्चेङ्ग इत्यनेन प्रतिस्थापितः, महासचिवस्य स्थाने "विधायकः" माई इत्यनेन नियुक्तः । हुआङ्ग शान्शान् चीनीयजनराजनैतिकपरामर्शदातृसम्मेलनस्य केन्द्रीयसमितेः निलम्बननिर्णयस्य "सम्मानं स्वीकृतिं च" प्रकटितवती यत् अग्रिमः सोपानः व्यापकं अन्वेषणं करणीयम्, सर्वेषां संशयानां सामना ईमानदारीपूर्वकं करणीयः च अभियान मुख्यालयं प्रासंगिकलेखानां स्पष्टीकरणाय तथा के वेनझे द्वारा नियुक्तानि कार्याणि पूर्णानि कर्तुं” पश्चात्कार्याणि।
यावत् सा भविष्ये उत्तरं दाखिल्य निलम्बनं हृतुं जनपक्षस्य सहमतिम् न प्राप्नोति तावत् यावत् सा २०२६ तमे वर्षे काउण्टी मेयरपदार्थं नामाङ्किता भविष्यति इति अवगम्यते। जनपक्षस्य महासचिवः झोउ युक्सिउ इत्यनेन उक्तं यत् सत्तानिलम्बनस्य अर्थः प्राथमिकनिर्वाचनं, नामाङ्कनं च सहितं सर्वेषां दलानाम् अधिकारानां निलम्बनं भवति इति निश्चितरूपेण २०२६ तमे वर्षे "नव-एकस्मिन्" जनदलस्य प्रतिनिधित्वं कर्तुं कोऽपि अधिकारः नास्ति। निर्वाचन।
परन्तु एतादृशः दण्डः लोकप्रियदलस्य अन्तः क्रोधं शान्तयितुं न शक्नोति । लोकप्रियदलस्य पूर्वमहासचिवः ज़ी लिगोङ्ग इत्यस्याः मतं यत् हुआङ्ग शान्शान् इत्ययं कथं अग्रे गन्तुं पश्चात्तापं कर्तुं च ज्ञातव्यः, अन्येषां निष्कासनस्य प्रतीक्षां न कर्तव्या, अपितु अग्रे किं कर्तव्यमिति स्वनिर्णयं कर्तव्या इति सः अवदत् यत् हुआङ्ग् के वेन्झे इत्यनेन बहुकालात् अनुग्रहः, प्रचारः च कृतः यदा के वेन्झे इत्यनेन "स्वशरीरं दग्धम्" तदा तस्याः साहसं भवितुमर्हति यत् सा अग्रे गत्वा उत्तरदायित्वं स्वीकुर्यात् । ज़ी लिगोङ्ग इत्यनेन प्रकटितं यत् बहवः जनाः तम् पृष्टवन्तः यत् हुआङ्ग शान्शान् किमर्थं राजीनामा न दत्तवान्? यदि के वेन्झे येषां जनानां उपरि अवलम्बते ते अग्रे आगन्तुं न इच्छन्ति तर्हि समर्थकानां कृते अपि महत् हानिः भविष्यति। अन्ये अवदन् यत् एतेन कदमेन जनदलस्य समर्थकाः क्रुद्धाः अभवन्, तेषां इष्टं च अस्ति यत् हुआङ्ग शान्शान् "विधायकयुआन्" त्यक्त्वा गन्तुम् । पूर्व "विधायकः" गुओ झेङ्गलियाङ्गः २० दिनाङ्के अवदत् यत् जनपक्षस्य मूलतः त्रीणि योजनानि सन्ति: प्रथमा हुआङ्ग शान्शान् इत्यस्य निष्कासनं, यस्य अर्थः भविष्यति यत् विभाजनस्य परवाहं विना अधिकाः "विधायकाः" न भविष्यन्ति तथा च राजीनामा वक्तव्यः, परन्तु हुआङ्ग शान्शान् स्पष्टतया राजीनामा दातुं न इच्छति स्म, अतः एकमात्रः विकल्पः अवशिष्टः आसीत् यत् "एषः तृतीयः विकल्पः अस्ति। अधुना लघुतमं विकल्पं स्वीकुर्वितुं तुल्यम् अस्ति।
चीन टाइम्स् इलेक्ट्रॉनिक न्यूज इत्यस्य २१ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं जनपक्षस्य केन्द्रीयसमितेः पूर्वसदस्यः झाङ्ग यिफान् इत्यस्य मतं यत् हुआङ्ग शान्शान् के वेन्झे इत्यस्य "राजनैतिक-अग्निप्राचीरः" अस्ति, अन्यथा कोऽपि पराजितः वा निष्कासितः वा न भवति "विधायी युआन्" इत्यस्मिन् दलस्य काकसस्य सामान्यसमागमस्य जाँचं संतुलनं च कर्तुं शक्नोति। तदतिरिक्तं तस्याः धारणेन मिथ्यालेखाप्रकरणस्य राजनैतिकदायित्वं अपि स्कन्धे भवितुं शक्नोति । झाङ्ग यिफान् इत्यनेन उक्तं यत् यद्यपि के वेन्झे इत्यस्य कृते हुआङ्ग शान्शान् ताइपे-नगरस्य मेयरपदार्थं प्रत्याययन् अपि निर्वाचितस्य सम्भावना नास्ति, परन्तु तया विना सा कुओमिन्टाङ्ग-सङ्गठनेन सह सौदामिकी-चिपं हारयिष्यति। द्वीपस्य वरिष्ठः मीडियाव्यक्तिः ली यान्किउ इत्यनेन २१ तमे दिनाङ्के उक्तं यत् के वेन्झे इत्यनेन यस्मिन् काले मिथ्यालेखाप्रकरणस्य प्रकोपः अभवत् तस्मिन् काले गहनार्थयुक्तानि अनेकानि कार्याणि कृतवान्। प्रथमं, सः धनशोधनस्य भ्रष्टाचारस्य च अपराधिनं चेन् शुई-बियनं कुओमिन्ताङ्ग-पक्षस्य युवाशिबिरे अध्यापनार्थं आमन्त्रितवान्, द्वितीयं, “स्वतन्त्रता-गुटस्य” समीपे स्थित्वा, को वेन्झे कुओमिन्ताङ्गस्य उपहासं कर्तुं न विस्मरत्, “वयं केवलं इमान्दारिकरूपेण घोषितवान्, तथा च कुओमिन्टाङ्गः केवलं NT$200 मिलियनं प्रतिवेदितवान् "किन्तु DPP केवलं 500 मिलियन युआन् प्रस्तावितवान्, सः किमर्थं तस्य उपहासं न कृतवान्?" ली यान्क्यू इत्यस्य मतं यत् के वेन्झेः गहरे हरितवर्णस्य प्रति झुकति इति पूर्वानुमानं कर्तुं शक्यते यावत् डीपीपी तं गन्तुं त्यजति तावत् सः परीक्षां उत्तीर्णं कर्तुं समर्थः भविष्यति, "अतः सः अधिकानि हृदय-हृदय-चरणं करिष्यति।" डीपीपी।"
चाइना टाइम्स् इति पत्रिकायां २१ दिनाङ्के प्रकाशितेन टिप्पण्यां उक्तं यत्, तस्याः दलस्य सदस्यतां न त्यक्तवती हुआङ्ग शान्शान् स्वस्य "विधायिका" आसनं धारयति, परन्तु तस्य पृष्ठतः कारणं व्याजस्य उलझनैः, सत्तागणनाभिः च परिपूर्णम् अस्ति "तथापि, किं जनस्य दलं पलायितुं शक्नोति एतत् आपदा अद्यापि अनिर्णयितम् अस्ति।" स्वर्गस्य”। लेखस्य उल्लेखः अस्ति यत् "ताइवान जनमतप्रतिष्ठानस्य" नवीनतमेन सर्वेक्षणेन ज्ञातं यत् यद्यपि जनपक्षस्य समर्थनं केवलं २.२ प्रतिशताङ्कैः न्यूनीकृतम् तथापि येषां जनानां तस्य अनुकूलः धारणा आसीत् तेषां संख्यायां १४.७ प्रतिशताङ्कैः महती न्यूनता अभवत्, यत् भवितुम् अर्हति "आर्धक्षयम्" इति उच्यते, यदा तु तत् अप्रियजनानाम् संख्या १४.७ प्रतिशताङ्केन तीव्ररूपेण न्यूनीभूता । अद्यापि संशयः अस्ति यत् "राजनैतिक गिरगिटः" इति नाम्ना प्रसिद्धः हुआङ्ग शान्शान् के वेन्झे इत्यस्य ताबीजः भूत्वा पीपुल्स् पार्टी इत्यस्य कठिनतां पारयितुं साहाय्यं कर्तुं शक्नोति वा इति। ताइवानस्य "युनाइटेड् डेली न्यूज" इत्यनेन २१ तमे दिनाङ्के उक्तं यत् हुआङ्ग शान्शान् इत्यनेन पूर्वं जनपक्षस्य केन्द्रीयसमित्याः राजीनामा दत्ता आसीत् यद्यपि सा सक्रियरूपेण युद्धं कर्तुं असमर्था आसीत् २०२६ तमे वर्षे काउण्टी-मेयर-निर्वाचनस्य कृते, "किन्तु एतादृशः दुःखहीनः दण्डः महिलायाः गर्भपातं कर्तुं बाध्यं कर्तुं दलस्य अन्तः नित्यं दबावं नियन्त्रयितुं न शक्नोति। (झाङ्ग रुओ) ९.