समाचारं

ब्रिटिशमाध्यमाः : चीनस्य अभिलेखात्मकं जलविद्युत् सौरविद्युत् उत्पादनं च तापतरङ्गस्य मध्यं वर्धमानमागधां पूरयति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिश-रायटर्-पत्रिकायाः ​​२० अगस्त-दिनाङ्के मूलशीर्षकं ज्ञापितं यत् चीनस्य अभिलेखेन जल-सौर-विद्युत्-उत्पादनेन ताप-तरङ्गस्य समये अङ्गार-आधारित-विद्युत्-उत्पादनं कटितम् अस्तियथा चीनस्य प्रमुखेषु विद्युत्-उपभोग-क्षेत्रेषु ताप-तरङ्गः व्याप्तः, येन वातानुकूलन-प्रशीतन-विद्युत्-उपभोगे तीव्रवृद्धिः अभवत्, तथैव चीनस्य दैनिक-विद्युत्-उपभोगेन जुलै-मासे नूतनः ऐतिहासिकः अभिलेखः स्थापितः परन्तु चीनस्य अभिलेखः जलविद्युत् सौरविद्युत्निर्माणं च न केवलं अभूतपूर्वविद्युत्माङ्गं पूरयति, अपितु तापविद्युत्निर्माणं गतवर्षस्य समानकालस्य अपेक्षया किञ्चित् न्यूनं भवति इति सुनिश्चितं करोति, येन चीनस्य विद्युत्प्रणाल्याः द्रुतपरिवर्तनं प्रकाशितं भवति।
जुलैमासे चीनस्य उपरिष्टात् औद्योगिकविद्युत्निर्माणं ८८३.१ अरबकिलोवाट्-घण्टापर्यन्तं अभिलेखात्मकं वर्धितम्, यत् वर्षे वर्षे २.५% वृद्धिः अभवत्, यत् गतवर्षस्य समानकालस्य ८४६.२ अरबकिलोवाट्-घण्टानां अपेक्षया ८०५.९२ अरबं यावत् महत्त्वपूर्णतया अधिकम् अस्ति पूर्ववर्षे तस्मिन् एव काले किलोवाट्-घण्टाः । वृद्धिः अधिकांशं पूर्वचीनदेशात्, विशेषतः याङ्गत्से-नद्याः डेल्टा-देशात् आगच्छति, यत्र असामान्यतया उष्णं मौसमं भवति - देशे सर्वाधिकं विद्युत्-उपभोगं कुर्वतः प्रदेशः
याङ्गत्से-नद्याः डेल्टा-देशस्य अनेकेषु स्थानेषु विद्युत्-बचनाय आह्वानं कृतम् अस्ति । परन्तु समग्रतया चीनस्य जालम् अद्यापि अभिलेखविद्युत्मागधां पूरयितुं समर्थः अस्ति यतः अन्यत्र जलविद्युत् सौरशक्तिः च महत्त्वपूर्णतया वर्धते। जुलैमासे चीनदेशस्य उपरि औद्योगिकजलविद्युत् ३६.२%, उपरि औद्योगिकसौरशक्तिः १६.४%, उपरि औद्योगिकपवनशक्तिः च ०.९% वर्धिता, परन्तु उपरि औद्योगिकतापीशक्तिः ४.९% वर्षे on-year इति ।
याङ्गत्से-नद्याः मध्य-उच्चभागात् याङ्गत्से-नद्याः डेल्टा-प्रदेशं प्रति अभूतपूर्वं जलविद्युत् परिवहनं क्रियते । जुलैमासे चीनस्य जलविद्युत्-उत्पादनं गतवर्षस्य समानकालस्य १२१ अरबकिलोवाट्-घण्टानां कृते १६६ अरब-किलोवाट्-घण्टानां अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् प्रचुरमात्रायां मानसूनवृष्ट्या (अस्मिन् वर्षे) विद्युत्केन्द्राणि याङ्गत्से-नद्याः बेसिने जलबन्धानां श्रृङ्खलायाः लाभं ग्रहीतुं शक्नुवन्ति । एते जलबन्धाः ऋतुजलाशयाः च, येषां उपयोगः जलप्रलयनियन्त्रणाय अपि भवति, अद्यापि महतीं जलं धारयति, येन चीनदेशः अस्मिन् वर्षे अगस्त-सेप्टेम्बर-मासेषु अभिलेखात्मकं जलविद्युत्-उत्पादनं स्थापयितुं शक्नोति |.
चीनस्य अभिलेखात्मकेन सौरविद्युत्निर्माणेन ग्रीष्मकालीनमाङ्गस्य चरमकालेषु विद्युत्प्रदायविश्वसनीयतायां अपि सुधारः अभवत् । जुलैमासे चीनस्य सौरविद्युत्निर्माणं ३६ अरबकिलोवाट्घण्टापर्यन्तं अभिलेखात्मकं जातम्, यत् २०२३ तमे वर्षे समानकालस्य २६ अरबकिलोवाट्घण्टानां, २०२२ तमे वर्षे २१ अरबकिलोवाट्घण्टानां च अपेक्षया महत्त्वपूर्णतया अधिकम् अस्ति २०२२ तमे वर्षे चीनस्य सौर-प्रकाश-विद्युत्-स्थापिता क्षमता विश्वस्य शेषभागस्य समकक्षं भविष्यति, २०२३ तमे वर्षे पुनः नूतन-सौर-स्थापिता क्षमता दुगुणा भविष्यति
ग्रीष्मकालस्य शिखरमागधायां जलविद्युत्-सौर-शक्त्या च अतिरिक्त-उत्पादनेन चीनस्य विद्युत्-जालस्य जीवाश्म-इन्धनस्य उपरि निर्भरतां न्यूनीकरोति । अस्मिन् वर्षे जुलैमासे चीनदेशस्य कुलविद्युत्निर्माणस्य ६५% भागं तापविद्युत् आसीत्, यत् गतवर्षस्य ७१%, दशवर्षपूर्वस्य ७३% च अपेक्षया महत्त्वपूर्णतया न्यूनम् अस्ति ।
चीनस्य अधिकांशः उत्तमस्थानेषु अधःप्रवाहस्य जलबन्धाः पूर्वमेव विकसिताः सन्ति, येन जलविद्युत् उत्पादनस्य अधिकवृद्धेः सम्भावना सीमितं भवति । नवीकरणीय ऊर्जा-उत्पादनस्य प्रवर्धनार्थं सौर-शक्ति-पवन-विद्युत्-स्थापनानाम् अग्रे परिनियोजनं कर्तुं सर्वकारस्य योजना अस्ति । चीनस्य विद्युत्जालस्य अद्यापि परमाणुशक्तिः तुल्यकालिकरूपेण अल्पं भागं धारयति, यत् २०२३ तमस्य वर्षस्य अन्ते चीनस्य सञ्चितविद्युत्जननस्य ५% किञ्चित् न्यूनं भवति, परन्तु बृहत् रिएक्टरनिर्माणयोजना अनुमोदिता अस्ति, या अन्ते चीनं महत्त्वपूर्णं प्रवर्धनं दास्यति दशकस्य औद्योगिकविकासस्य। (लेखकः जॉन् कैम्पः, डिङ्ग डिङ्ग इत्यनेन अनुवादितः)
प्रतिवेदन/प्रतिक्रिया