समाचारं

यान्किङ्ग्-नगरस्य झाङ्गशानिङ्ग्-नगरे द्राक्षाफलं पक्वम् अस्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज इत्यस्य अनुसारं "बीजिंग यान्किङ्ग्" वीचैट् सार्वजनिकलेखस्य अनुसारं २० अगस्त दिनाङ्के हुजियायिंग् ग्रामे, झाङ्गशानिङ्ग् नगरस्य वुफू ज़िंग्नोङ्ग रोपणव्यावसायिकसहकारीसंस्थायाः अवकाशकृषि उद्याने बम्पर-फसलस्य दृश्यं दृष्टिगोचरम् आगतं शाखासु सर्वत्र बैंगनी-रक्त-द्राक्षा-गुच्छाः लम्बन्ते, ते गोल-गोल-रूपेण आकर्षक-फल-गन्धं निर्वहन्ति, द्राक्षा-पक्वकालस्य आगमनं चिह्नयन्ति
ग्रीनहाउसे श्रमिकाः पक्वद्राक्षाफलं चिन्वितुं व्यस्ताः सन्ति । स्फटिकस्पष्टद्राक्षासमूहाः सावधानीपूर्वकं छित्त्वा टोपले स्थापयन्ति, ततः सङ्गृह्य विपण्यं प्रति निर्यातयन्ति ।
अगस्तमासः झाङ्गशानिङ्ग्-नगरे द्राक्षाफलस्य ऋतुपरिवर्तनकालः अस्ति । सुविधाद्राक्षाकटनस्य समाप्तिः भवति, मुक्तक्षेत्रस्य द्राक्षाफलं च बहुमात्रायां विपण्यां प्रहारं कर्तुं आरब्धम् अस्ति । अगस्तमासस्य आरम्भात् मध्यपर्यन्तं क्योहो, रिजामाट्, ब्ल्याक् ओलिन्, सीड्लेस व्हाइट् चिकन हार्ट इत्यादीनि बहवः शीघ्रं पक्वानि द्राक्षाजातयः एकैकस्य पश्चात् प्रक्षेपिताः भविष्यन्ति सेप्टेम्बरमासस्य प्रवेशेन रक्तद्राक्षाफलं, सौन्दर्याङ्गुली इत्यादीनि उच्चगुणवत्तायुक्तानि प्रजातयः अपि स्वस्य परिपक्वताकालं प्रविशन्ति । अगस्तमासस्य मध्यभागात् सितम्बरमासस्य अन्ते यावत् झाङ्गशानिङ्ग-नगरे सहस्र-एकर्-क्षेत्रे विद्यमाने द्राक्षाक्षेत्रे ३० तः अधिकाः मुक्तक्षेत्रस्य द्राक्षाप्रकाराः सर्वेषां भिन्नस्वादयुक्तानां द्राक्षाफलानाम् आवश्यकतां अधिकतमं करिष्यन्ति
अन्तिमेषु वर्षेषु झाङ्गशानिङ्ग्-नगरस्य द्राक्षाफलं स्वस्य उत्तमगुणवत्तायाः कृते बहुविधं राष्ट्रियसुवर्णपुरस्कारं प्राप्तवान्, येषु रक्तद्राक्षाफलं “चीनीप्रसिद्धफलम्” इति नाम्ना प्रसिद्धम् अस्ति बीजिंग, तियानजिन् तथा हेबेई इत्येतयोः समन्वितविकासस्य राष्ट्रियरणनीत्याः साहाय्येन झाङ्गशानिङ्ग्-नगरेण द्राक्षारोपणं अन्येषु च पक्षेषु हुआइलै इत्यादिभिः स्थानैः सह औद्योगिकविनिमयं सहकार्यं च सुदृढं कृतम्, फलकृषकाणां सहकारिणां च संवादं शिक्षितुं च मञ्चं प्रदत्तम् परस्परं, द्राक्षागुणवत्तासुधारं च निरन्तरं प्रवर्तयन्ति।
यानहुआई उपत्यकायाः ​​क्षेत्रं यत्र झाङ्गशानिङ्ग्-नगरं स्थितम् अस्ति, तत् मम देशे प्रसिद्धः द्राक्षा-उत्पादकः क्षेत्रः अस्ति, अत्र पर्याप्तं सूर्यप्रकाशः, उच्चवार्षिक-सूर्य-प्रकाशस्य घण्टाः, दिवा-रात्रौ च तापमानस्य महत् अन्तरं भवति, यत् शर्करायाः सञ्चयस्य अनुकूलम् अस्ति द्राक्षाफलानि । फलकृषकाणां समृद्धेन रोपण-अनुभवेन, सावधानीपूर्वकं प्रबन्धनेन च सह मिलित्वा अत्रत्यानां द्राक्षाफलानां उत्तमगुणवत्तायाः निर्माणं भवति ।
भविष्ये झाङ्गशानिङ्ग-नगरं लाल-द्राक्षा-आदि-द्राक्षा-वृक्षाणां बृहत्-परिमाणस्य सूचीकरणे केन्द्रीक्रियते, द्राक्षा-सांस्कृतिक-उत्सवः अन्ये च क्रियाकलापाः आयोजयिष्यति, तथा च द्राक्षा-विक्रय-चैनल-विस्तारार्थं ई-वाणिज्य-सजीव-प्रसारणं अन्य-चैनल-प्रवर्तनं च करिष्यति, येन उच्च-गुणवत्ता भवति फलानि उच्चगुणवत्तायुक्तेषु मूल्येषु विक्रेतुं शक्यन्ते, येन जनान् स्वस्य आयं वर्धयितुं प्रेरयति, ग्रामीणपुनर्जीवने च सहायतां करोति।
सम्पादक झांग शुजिंग
प्रतिवेदन/प्रतिक्रिया