समाचारं

विदेशीयमाध्यमाः : श्कोल्ज् इत्यनेन उक्तं यत् युक्रेनदेशः जर्मनीदेशस्य परामर्शं विना कुर्स्क्-प्रान्तस्य आक्रमणार्थं गुप्तरूपेण सैन्यकार्यक्रमं सज्जीकृतवान् ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर ली ज़ियु] रायटर् इत्यस्य अनुसारं जर्मनीदेशस्य चान्सलर श्कोल्ज् इत्यनेन २१ तमे स्थानीयसमये पत्रकारसम्मेलने उक्तं यत् युक्रेनदेशेन सह षष्ठे दिनाङ्के रूसस्य कुर्स्क् ओब्लास्ट् इत्यत्र आक्रमणस्य विषये वार्ता न कृता कालः अन्तरिक्षः च । जर्मनीदेशः यूरोपे युक्रेनदेशस्य बृहत्तमः समर्थकः भविष्यति इति अपि श्कोल्ज् इत्यनेन उक्तम्।

स्थानीयसमये २१ तमे दिनाङ्के श्कोल्ज् मोल्डोवा-राजधानी-चिसिनौ-नगरे पत्रकारसम्मेलने भागं गृहीतवान् स्रोतः : ब्रिटिश-माध्यमाः

समाचारानुसारं २१ तमे दिनाङ्के स्थानीयसमये श्कोल्ज् इत्यनेन मोल्दोवादेशस्य राजधानी चिसिनौनगरे मोल्दोवादेशस्य राष्ट्रपतिना साण्डु इत्यनेन सह वार्तालापः कृतः । सः अपि अवदत् यत् बर्लिनदेशः रूसीक्षेत्रे युक्रेनसेनायाः आक्रमणस्य अग्रे विकासाय निकटतया ध्यानं ददाति।

"युक्रेन-देशेन कुर्स्क-क्षेत्रे स्वस्य सैन्य-कार्यक्रमाः अतीव गुप्तरूपेण, प्रतिक्रियां विना च सज्जीकृताः, यत् तत्कालीन-स्थितेः कारणात् अवश्यमेव अभवत्," इति श्कोल्ज्-महोदयः अपि अवदत्

रायटर्-पत्रिकायाः ​​कथनमस्ति यत् श्कोल्ज् इत्यनेन अपि उल्लेखः कृतः यत् केचन जनाः अधुना एव मन्यन्ते यत् जर्मनीदेशस्य युक्रेन-देशस्य समर्थनं घरेलुराजनैतिककारकाणां कारणेन डुलति, येन विवादः उत्पन्नः अस्ति अस्मिन् विषये श्कोल्ज् इत्यनेन उक्तं यत् जर्मनीदेशः यूरोपे युक्रेनदेशस्य बृहत्तमः समर्थकः भविष्यति ।