समाचारं

करदत्तांशः दर्शयति : औद्योगिक उद्यमानाम् उपकरणानां अद्यतनीकरणं तीव्रगत्या वर्धितम्, गृहोपकरणानाम् विक्रये च महती उन्नतिः अभवत् ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

करराज्यप्रशासनस्य नवीनतममूल्यवर्धितकरचालानदत्तांशैः ज्ञायते यत्, राष्ट्रियप्रोत्साहनेन, स्थानीयसर्वकारसमर्थनेन अन्यैः कारकैः च एप्रिलमासात् जुलाईपर्यन्तं देशे सर्वत्र उद्यमानाम् उपकरणानां अद्यतनीकरणं निरन्तरं प्रगतिशीलं भवति, उपकरणानां अद्यतनम् औद्योगिक उद्यमानाम् तीव्रगत्या वर्धिता अस्ति, तथा च उपभोक्तृवस्तूनाम् व्यापारनीतेः प्रभावः वर्धितः अस्ति, तथा च वाहनानां, गृहसाधनानाम्, गृहसज्जायाः, पाकशालायाः, स्नानगृहस्य च उपभोगस्य स्थितिः , स्मार्ट उत्पादाः इत्यादयः सामान्यतया उत्तमाः सन्ति।

मूल्यवर्धितकरचालानदत्तांशैः ज्ञायते यत् एप्रिलमासात् जुलैमासपर्यन्तं देशे सर्वत्र उद्यमैः क्रीतयन्त्राणां उपकरणानां च राशिः वर्षे वर्षे ६.४% वर्धिता। तेषु विभिन्नक्षेत्रेषु उपकरण उन्नयनार्थं कार्यान्वयनकार्ययोजनायाः क्रमिककार्यन्वयनेन सह जुलैमासे वर्षे वर्षे वृद्धिः ८.५% आसीत्, यत् पूर्वकालस्य अपेक्षया महत्त्वपूर्णतया द्रुततरम् आसीत्

औद्योगिक उद्यमानाम् उपकरणानां अद्यतनीकरणं तीव्रगत्या वर्धमानं वर्तते।मूल्यवर्धितकरचालानदत्तांशैः ज्ञायते यत् एप्रिलमासात् जुलैमासपर्यन्तं औद्योगिकउद्यमैः क्रीतयन्त्राणां उपकरणानां च राशिः वर्षे वर्षे ५.३% वर्धिता, मार्चमासात् ६.४ प्रतिशताङ्कानां वृद्धिः। तेषु विनिर्माण-उद्योगेन क्रीतस्य यन्त्राणां उपकरणानां च मात्रायां वर्षे वर्षे ५.८% वृद्धिः अभवत्, यत् मार्चमासात् ६.८ प्रतिशताङ्कस्य वृद्धिः अभवत्

सूचनाप्रौद्योगिकी-उद्योगेषु उपकरण-उन्नयनेषु निवेशः वर्धितः अस्ति । तथ्याङ्कानि दर्शयन्ति यत् एप्रिलमासात् जुलैमासपर्यन्तं सूचनासञ्चारसॉफ्टवेयर-सूचनाप्रौद्योगिकीसेवाभिः, वैज्ञानिकसंशोधनैः, तकनीकीसेवा-उद्योगैः च क्रीतानां यन्त्राणां उपकरणानां च मात्रायां वर्षे वर्षे क्रमशः १७.५%, २०.४% च वृद्धिः अभवत्, विकासस्य दरः च वर्धितः मार्चमासस्य तुलने क्रमशः १५.८ तथा ११% प्रतिशताङ्काः, येन नूतनोत्पादकताक्षेत्रेषु निवेशस्य वृद्धिः प्रतिबिम्बिता अस्ति ।