समाचारं

करदत्तांशः दर्शयति : उपभोक्तृवस्तूनाम् उपकरणानां अद्यतनीकरणात्, व्यापार-नीतीभ्यः च लाभांशः क्रमेण मुक्तः भवति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन केन्द्रीयप्रसारणसंजाल बीजिंग अगस्त 22 समाचाराः करराज्यप्रशासनस्य नवीनतममूल्यवर्धितकरचालानदत्तांशैः ज्ञायते यत् राष्ट्रियप्रोत्साहनेन, स्थानीयसर्वकारसमर्थनेन अन्यैः कारकैः च प्रेरितम् एप्रिलमासात् जुलाईपर्यन्तं राष्ट्रियउद्यमानां उपकरणानां अद्यतनीकरणं निरन्तरं भवति उन्नतिः, औद्योगिक उद्यमानाम् उपकरणानां अद्यतनीकरणं च वर्धितम् अस्ति तीव्रसुधारेन सह, उपभोक्तृवस्तूनाम् व्यापार-नीतेः प्रभावः परिणामान् दर्शितवान्, तथा च वाहनानां, गृह-उपकरणानाम्, उपभोगस्य स्थितिः; गृहसज्जा, पाकशाला, स्नानगृहं च, स्मार्ट-उत्पादाः च सामान्यतया उत्तमाः सन्ति ।

यन्त्राणां उपकरणानां च क्रयणे उद्यमानाम् निवेशः वर्धितः, बृहत्-प्रमाणेन उपकरण-अद्यतनस्य प्रभावः च उद्भूतः ।

मूल्यवर्धितकरचालानदत्तांशैः ज्ञायते यत् एप्रिलमासात् जुलैमासपर्यन्तं देशे सर्वत्र उद्यमैः क्रीतयन्त्राणां उपकरणानां च राशिः वर्षे वर्षे ६.४% वर्धिता। तेषु विभिन्नक्षेत्रेषु उपकरणानां उन्नयनार्थं कार्ययोजनानां क्रमिककार्यन्वयनेन सह जुलैमासे वर्षे वर्षे वृद्धिः ८.५% आसीत्, यत् पूर्वकालस्य अपेक्षया महत्त्वपूर्णतया द्रुततरम् आसीत्

——औद्योगिकोद्यमानां उपकरणानां अद्यतनीकरणं तीव्रगत्या वर्धमानम् अस्ति। मूल्यवर्धितकरचालानदत्तांशैः ज्ञायते यत् एप्रिलमासात् जुलैमासपर्यन्तं औद्योगिकउद्यमैः क्रीतयन्त्राणां उपकरणानां च राशिः वर्षे वर्षे ५.३% वर्धिता, मार्चमासात् ६.४ प्रतिशताङ्कानां वृद्धिः। तेषु विनिर्माण-उद्योगेन क्रीतस्य यन्त्राणां उपकरणानां च मात्रायां वर्षे वर्षे ५.८% वृद्धिः अभवत्, यत् मार्चमासात् ६.८ प्रतिशताङ्कस्य वृद्धिः अभवत्

——सूचना-प्रौद्योगिकी-उद्योगेन उपकरण-उन्नयनेषु निवेशः वर्धितः अस्ति । तथ्याङ्कानि दर्शयन्ति यत् एप्रिलमासात् जुलैमासपर्यन्तं सूचनासञ्चारसॉफ्टवेयर-सूचनाप्रौद्योगिकीसेवाभिः, वैज्ञानिकसंशोधनैः, तकनीकीसेवा-उद्योगैः च क्रीतानां यन्त्राणां उपकरणानां च मात्रायां वर्षे वर्षे क्रमशः १७.५%, २०.४% च वृद्धिः अभवत्, विकासस्य दरः च वर्धितः मार्चमासस्य तुलने क्रमशः १५.८ तथा ११% प्रतिशताङ्काः, येन नूतनोत्पादकताक्षेत्रेषु निवेशस्य वृद्धिः प्रतिबिम्बिता अस्ति ।