समाचारं

झेंगझौ : आवास भविष्यनिधिनीतिं समायोजयितुं योजनां करोति तथा च यथासमये विद्यमानं आवासविभागीयऋणव्यापारं प्रारभत

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दृष्टिकोणसंजालसमाचारः : १.अगस्तमासस्य २२ दिनाङ्के झेङ्गझौ आवास-भविष्य-कोष-प्रबन्धनकेन्द्रेण सार्वजनिकरूपेण केषाञ्चन आवास-भविष्य-निधि-नीतिषु जनमतं प्राप्तुं सूचना जारीकृता । सूचनायां सूचितं यत् आवास-भविष्य-कोषस्य संरक्षण-कार्यं उत्तमरीत्या प्रयोक्तुं तथा च अचल-सम्पत्-विपण्यस्य नूतन-प्रतिरूपस्य विकासाय, आवास-भविष्य-कोषस्य निक्षेपस्य, उपयोग-नीतीनां च समायोजनं कर्तुं योजनां करोति |. मतार्थं याचितसामग्रीषु अन्तर्भवति- १.

(1) संयुक्त वाणिज्यिकबैङ्कः समये एव विद्यमानं आवासविभागऋणव्यापारं प्रारभते। विद्यमानगृहाणां (द्वितीयहस्तगृहाणां) ऋणं तथा "व्यापार-सार्वजनिक ऋण"क्रीतं गृहं मूल्यमूल्यांकनस्य अधीनम् अस्ति।"

(2) लचीलाः रोजगारकर्मचारिणः ये पूर्वमेव आवास-भविष्य-कोष-ऋणार्थम् आवेदनं कृतवन्तः, ते परीक्षण-आधारेण ऋणेन सह नियत-भुगतानं कर्तुं शक्नुवन्ति आधारः ।

(3) आवास भविष्यनिधिनिक्षेपस्य उपयोगनीतीनां च विषये अन्यमताः सुझावाः च।

संग्रहकालः २०२४ तमस्य वर्षस्य अगस्तमासस्य २१ दिनाङ्कात् २०२४ तमस्य वर्षस्य अगस्तमासस्य ३० दिनाङ्कपर्यन्तं भवति ।