समाचारं

यूएसएस लिङ्कन् विमानवाहकं मध्यपूर्वं आगच्छति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २२ दिनाङ्के वृत्तान्तः एजेन्स फ्रान्स्-प्रेस् इत्यनेन अगस्तमासस्य २१ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकीसैन्येन २१ दिनाङ्के उक्तं यत् यूएसएस अब्राहम लिङ्कन् विमानवाहकं तत्सहितं चनाशकःअमेरिकी रक्षासचिवस्य आदेशानन्तरं मध्यपूर्वदेशम् आगतः अस्तिविमानवाहकयुद्धसमूहःशीघ्रं गच्छतु।

लिङ्कन्-नौकायाः ​​आगमनेन अस्मिन् क्षेत्रे वाहकानां संख्या द्वौ भवति - न्यूनातिन्यूनम् अस्थायीरूपेण, यतः एतत् क्रमेण यूएसएस-थियोडोर-रूजवेल्ट्-विमानस्य स्थाने भवति इदानीं इजरायल्-देशेन उच्चस्तरीयहत्यायाः दोषः दत्तः इति कारणेन अस्मिन् क्षेत्रे द्वन्द्वः तीव्रः भविष्यति इति आशङ्का वर्तते।

मध्यपूर्वस्य उत्तरदायी सैन्यकमाण्डः सामाजिकमाध्यमेषु अवदत् यत् - "एफ-३५सी, एफ/ए-१८ बुलॉक् ३ युद्धविमानैः सुसज्जितं विमानवाहकं लिङ्कन् अमेरिकीकेन्द्रीयकमाण्डस्य उत्तरदायित्वक्षेत्रे प्रविष्टम्" इति

तत्र अपि उक्तं यत् - "लिङ्कन् वाहक-प्रहारसमूहः ३ इत्यस्य प्रमुखः अस्ति, यस्मिन् विध्वंसक-दलः २१, विध्वंसक-दलः ९ च सन्तिवाहक-आधारित-विमानम्पक्ष अनुरक्षण। " " .

अमेरिकी पञ्चदशपक्षेण अगस्तमासस्य ११ दिनाङ्के उक्तं यत् रक्षासचिवः ऑस्टिनः "लिङ्कन्" इति विमानवाहकं "मध्यपूर्वं प्रति यात्रां त्वरयितुं" आदेशं दत्तवान् (संकलित/वु मेइ) २.

२०२२ तमस्य वर्षस्य जनवरीमासे ३ दिनाङ्के यूएसएस अब्राहम लिङ्कन् विमानवाहकस्य छायाचित्रम् । (एपी सञ्चिकाचित्रम्)