समाचारं

रूसदेशः कथयति यत् तस्य क्षेत्रे अन्यत् राज्यं युक्रेनदेशेन प्रविष्टम् अस्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेन-सेना अद्यैव

मुख्यभूमिरूसदेशस्य कुर्स्क-प्रान्तस्य आक्रमणम्

अद्यापि युद्धं प्रचलति

२१ तमः स्थानीयसमयः

ब्रायनस्क ओब्लास्ट् मध्ये रूसी नाम

एकत्र अवरुद्धम्

युक्रेनदेशस्य रूसीक्षेत्रे प्रवेशस्य प्रयासः


ब्रायनस्क ओब्लास्ट् मध्ये रूसी नाम

युक्रेनी तोड़फोड़ टोही दल को पराजित करें

स्थानीयसमये २१ तमे दिनाङ्के .रूसस्य ब्रायन्स्क्-प्रदेशस्य गवर्नर् बोगोमाज् इत्यनेन घोषितं यत् -तस्मिन् एव दिने रूसीपक्षेण ब्रायन्स्क्-प्रदेशस्य क्लिमोव्स्की-मण्डले रूसीसङ्घस्य क्षेत्रे युक्रेन-देशस्य घुसपैठस्य प्रयासः निवारितः. युक्रेनदेशस्य तोड़फोड़-टोहीदलं रूसीसङ्घीयसुरक्षासेवायाः रक्षामन्त्रालयस्य च सैनिकैः प्रतिहृतं कृतम् अधुना अस्मिन् क्षेत्रे स्थितिः स्थिरः अस्ति

युक्रेनदेशेन अद्यापि प्रतिक्रिया न दत्ता।

वर्धमानस्य परिस्थितेः प्रतिक्रियारूपेण

रूसदेशेन त्रयः नूतनाः निर्माणस्य घोषणा कृतासेना समूह

अधुना एव युक्रेनदेशस्य सैनिकाः रूसस्य मुख्यभूमिस्थे कुर्स्क्-प्रान्ते आक्रमणं कृतवन्तः । रूसस्य रक्षामन्त्रालयेन २१ दिनाङ्के उक्तं यत्,रूसीसेनासमूहाः युक्रेनसेनायाः उपरि आक्रमणानि निरन्तरं कुर्वन्ति ।रूसी "उत्तर" सेनासमूहः सेनाविमानस्य, तोपस्य च अग्निसमर्थनेन युक्रेनदेशस्य कमाण्डो-आक्रमणं पराजितवान्कुर्स्क ओब्लास्टबहुविधनिपटानप्रयासाः।

युक्रेनदेशस्य वायुसेनासेनापतिः ओलेसिउक् तस्मिन् दिने एकं भिडियो प्रकाशितवान् यत् युक्रेनदेशस्य सेना उच्चसटीकशस्त्राणां उपयोगेन रूसीसेनायाः स्थानानि, कुर्स्क् ओब्लास्ट् इत्यस्मिन् शस्त्राणि, उपकरणानि च आक्रमितवती इति।

२० तमःयुक्रेनदेशस्य सीमायां स्थितेषु कुर्स्क्, बेल्गोरोड्, ब्रायनस्क्-प्रदेशेषु वर्धमानस्य तनावस्य प्रतिक्रियारूपेण रूसस्य रक्षामन्त्रालयेन त्रयः नूतनाः सेनासमूहाः निर्मिताः इति घोषितम्रूसस्य रक्षामन्त्री बेलोसोवःसत्रे उक्तं यत् सीमाक्षेत्रेषु सैन्यसुरक्षाविषयेषु निबद्धुं त्रयाणां समूहसेनानां सेनापतयः, त्रयाणां क्षेत्राणां मुख्यप्रशासकानाम्, रूसस्य रक्षामन्त्रालयस्य च मध्ये सर्वमौसमप्रत्यक्षसञ्चारमाध्यमाः स्थापिताः सन्ति।

तदतिरिक्तं रूसस्य रक्षामन्त्रालयस्य अनुसारं २० दिनाङ्के सायंकालात् २१ तमे स्थानीयसमये प्रातःकाले यावत् रूसीवायुरक्षाव्यवस्था न्यूनातिन्यूनं ४५ युक्रेनदेशस्य ड्रोन्-विमानं बहुषु स्थानेषु अवरुद्ध्य निपातितवान् मास्कोनगरस्य मेयरः सोब्यनिन् इत्यनेन उक्तं यत् विगतवर्षद्वये युक्रेनदेशेन मास्कोनगरे कृतेषु बृहत्तमेषु ड्रोन्-आक्रमणेषु एतत् अन्यतमम् अस्ति।

नवीनतमाः अन्तर्राष्ट्रीयसैन्यसूचनाः

CCTV Military अनुसरण करें