समाचारं

२०२४ राष्ट्रिय डोंगी स्लैलम प्रतियोगिता प्रारम्भ

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ अगस्तदिनाङ्के २०२४ तमस्य वर्षस्य राष्ट्रिय-नौका-स्लालोम्-प्रतियोगितायाः आरम्भः कैलि-नगरस्य क्षियासी-नौका-स्लालोम्-अड्डे अभवत्, देशस्य विभिन्नप्रान्तेभ्यः (नगरेभ्यः) कुलम् २६० क्रीडकाः अस्मिन् आयोजने भागं गृहीतवन्तः
नेतारः अतिथयः च उपस्थिताः
अन्तर्राष्ट्रीय-नौ-सङ्घस्य डोंगी-स्लालोम-प्रतियोगिता-नियमस्य २०२३ तमे वर्षे संस्करणस्य, २०२४ तमे वर्षे चरम-कयाक्-नियमस्य च अनुरूपं एषा स्पर्धा भविष्यति इति सूचना अस्ति स्पर्धा द्वयोः वर्गयोः विभक्तः अस्ति : पुरुषाणां महिलानां च आयोजनानि पञ्चषु ​​वर्गेषु विभक्ताः सन्ति : एकल-कयाक्-दलः, एकल-याकी-दलः, चरम-कयाक्-दलः च वाटरगेट्-द्वारा परिकल्पितानां नियमानाम् अनुसरणं करणीयम् सम्यक् आवश्यकताभिः सह जलद्वारेण तारं कर्तुं।
प्रान्तीयक्रीडाब्यूरो इत्यस्य द्वितीयस्तरीयनिरीक्षकः शेन् चुआन् इत्यनेन क्रीडायाः आरम्भस्य घोषणा कृता
उद्घाटनसमारोहे किआन्डोङ्गनन् प्रान्तस्य जनसर्वकारस्य उपराज्यपालः वाङ्ग जियानहुआ इत्यनेन भाषणं कृतम् यतः २००६ तमे वर्षे क्षियासी डोंगी स्लैलोम प्रशिक्षण आधारः तैयारीप्रशिक्षणे प्रतियोगितायां च राष्ट्रियदलस्य प्रान्तीयदलस्य च सेवां कर्तुं प्रतिबद्धः अस्ति , तथा च सफलतया अनेकानि अन्तर्राष्ट्रीयपरियोजनानि कृतवान् अस्ति । राष्ट्रीयदलस्य प्रान्तीयदलानां च प्रशिक्षणसेवाप्रदानस्य क्षियासी डोंगी-आधारस्य क्षमतायां अधिकं सुधारं कर्तुं २०२० तमे वर्षात् आधारस्य व्यापकं उन्नयनं नवीनीकरणं च परियोजना आरब्धा अस्ति, यत्र नूतनानां एथलीट-अपार्टमेण्ट्-निर्माणार्थं कुल-१६ कोटि-युआन्-निवेशः कृतः अस्ति , एथलीटसेवाकेन्द्राणि, आन्तरिकप्रशिक्षणभवनानि, पुनर्वासः भौतिकचिकित्साभवनं च अन्यसहायकसुविधाः च। एतत् अवसरं स्वीकृत्य वयं राष्ट्रियदलं तथा च विभिन्नप्रान्तेभ्यः नगरेभ्यः च क्रीडादलानि अपि निश्छलतया आमन्त्रयामः यत् ते प्रायः क्षियासी-नगरम् आगत्य सज्जता-प्रशिक्षणं कर्तुं, तथा च अस्माकं रङ्गिणः राष्ट्रिय-संस्कृतेः प्रशंसाम् कर्तुं, अस्माकं रङ्गिणः राष्ट्रिय-संस्कृतेः परिदृश्यं अनुभवितुं च स्प्लेन्डिड्-दक्षिण-पूर्व-गुइझोउ-नगरम् आगन्तुं पारिस्थितिकी अवस्था।
तदनन्तरं गुइझोउ प्रान्तीयक्रीडाब्यूरो इत्यस्य द्वितीयस्तरीयः निरीक्षकः शेन् चुआन् इत्यनेन क्रीडायाः आरम्भस्य घोषणा कृता ।
महिला एकल कायाक
यथा यथा स्पर्धा प्रगच्छति स्म तथा तथा प्रतियोगिनः द्रुतगत्या नदीयां असाधारणं कौशलं साहसं च दर्शितवन्तः, प्रत्येकं पादौ तेषां स्वेदं, दृढतां च मूर्तरूपं ददाति पटलस्य उभयतः सङ्गणकस्य सहचरानाम् प्रशिक्षकाणां च जयजयकारः क्रमेण प्रतिध्वनितवान्, तप्तसूर्यस्य अधः यौवनस्य, रागस्य च चित्रं चित्रयति स्म
पुरुषाणां एकल कायाक
इयं प्रतियोगिता राज्यस्य क्रीडासामान्यप्रशासनस्य जलक्रीडाप्रबन्धनकेन्द्रेण, चीनकयाकिंगसङ्घस्य, गुइझोउ प्रान्तीयक्रीडाब्यूरो, किआन्डोन्ग्नान् प्रान्तस्य जनसर्वकारेण प्रायोजिता अस्ति, तथा च गुइझोउ प्रान्तीयजलक्रीडाविकासकेन्द्रेण, किआन्डोङ्गनान् प्रान्तसंस्कृतेः, क्रीडा, रेडियो, दूरदर्शनेन आयोजिता अस्ति तथा पर्यटन ब्यूरो, गुइझोउ प्रान्तीयनावः क्रीडासङ्घेन सह-आयोजितः।
गुइझोउ दैनिक आकाश नेत्रसमाचारस्य संवाददाता चेन् Xiyuan
चित्रं गुइझोउ प्रान्तीयक्रीडा ब्यूरो द्वारा प्रदत्तम्
सम्पादक शेन युटिंग
द्वितीयः परीक्षणः यु फुवेन्
तृतीय परीक्षण वांग जिओफेंग
प्रतिवेदन/प्रतिक्रिया