समाचारं

अचलसम्पत्क्षेत्रं तलम् अभवत्, पुनः उत्थापितवान् च ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालः, अचलसम्पत् क्षेत्रं तलम् अभवत् तथा च पुनः उछालः अभवत् यथा, विश्वसङ्घबैङ्कः ६% अधिकं वर्धितः, तथा च एकदा सत्रस्य समये दैनिकसीमाम् अयच्छत्, I Love My Home, Shenzhen Property A, Special सेवाः, शेन्झेन् झेन्ये ए इत्यादयः तस्य अनुसरणं कृतवन्तः । वार्तायां वित्तीयपरिवेक्षणप्रशासनस्य राज्यप्रशासनेन पत्रकारसम्मेलने उक्तं यत् अस्मिन् वर्षे आरम्भात् एव बैंकसंस्थानां अचलसम्पत्-उद्योगस्य वित्तपोषणं स्थिरं वर्धमानं च प्रवृत्तिं निर्वाहयति। अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं वाणिज्यिकबैङ्काः ३.१ खरब युआन् नूतनानि व्यक्तिगत आवासऋणानि निर्गतवन्तः, येन निवासिनः कठोरस्य उन्नतस्य च आवासस्य आवश्यकतानां प्रभावीरूपेण समर्थनं कृतम्। तस्मिन् एव काले पत्रकारसम्मेलने उल्लेखितम् यत् सम्प्रति आवासस्य वितरणं सुनिश्चित्य विभिन्ननगरानां समन्वयतन्त्राणि निर्माणाधीनानां, विक्रीतानां किन्तु न वितरितानां अचलसम्पत्परियोजनानां सूचनां व्यापकरूपेण अवगच्छन्ति।तदतिरिक्तं चीनसूचकाङ्कसंशोधनसंस्थायाः विपण्यसंशोधननिदेशकः चेन् वेन्जिङ्ग् इत्यनेन उक्तं यत् चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानुसारं सम्प्रति प्रायः ६० नगरैः राज्यस्वामित्वयुक्तानां उद्यमानाम् समर्थनं प्रकटितं यत् ते किफायती आवासरूपेण उपयोगाय विद्यमानं वाणिज्यिकगृहं प्राप्तुं शक्नुवन्ति , तेषु २५ तः अधिकाः आग्रहघोषणानि जारीकृतवन्तः । "क्रयणं भण्डारणं च" कृते नगरानां विस्तारे भागं गृह्णन् विभिन्नेषु स्थानेषु "क्रयणं भण्डारणं च" इति कार्यं समर्थनं प्रकटयितुं सज्जीकरणस्य, संग्रहणस्य, परियोजनायाः कार्यान्वयनस्य च चरणं प्रति अपि गच्छतिगुओताई जुनान् इत्यनेन उक्तं यत् वर्तमानः सम्पत्तिबाजारस्य जोखिमसमाधानः परवर्तीपदे प्रविष्टः अस्ति, तत् मुख्यतया वितरणं सुनिश्चित्य वित्तीयजोखिमनिवारणस्य विषये आसीत् अधुना यदा सः विद्यमानपरियोजनानां उन्मूलनस्य अन्तिमपदे प्रविष्टः अस्ति परियोजनानां समाप्तेः अनन्तरं अचलसम्पत्कम्पनीनां पुनर्निवेशस्य स्थितिं प्रति ध्यानं ददातु। एतावता केन्द्रीय-स्थानीय-सरकारयोः नीतिसमर्थनद्वारा सम्पत्ति-विपण्ये जोखिम-कमीकरणं निरन्तरं प्रगतिशीलं भवति, उत्तमं परिणामं च प्राप्तम् |. पूर्वं नीतयः अधिकतया तेषु परियोजनासु केन्द्रीकृताः आसन् ये विक्रीताः सन्ति वर्तमानकाले अविक्रीत-सूची-संकल्पः अनुवर्तनस्य कुञ्जी अस्ति, तथा च एतत् केवलं निजी-उद्यमानां कृते नास्ति केन्द्रीय-राज्यस्वामित्वयुक्तानां उद्यमानाम् अपि डी -हस्ते इन्वेन्ट्री परियोजनानि दरनीतिः डिस्टॉकिंग् प्रवर्धने सहायकं भविष्यति। तस्मिन् एव काले यथा यथा डिस्टॉकिंग् प्रगच्छति तथा तथा डिस्टॉकिंग् इत्यस्य अनन्तरं परियोजनानां पुनर्निवेशस्य स्थितिं अधिकं निरीक्षितुं आवश्यकम् अस्ति । क्षेत्रस्य द्वयोः अन्तयोः कृते आवंटन-अनुशंसाः निर्वाहयन्तु एकतः न्यून-उत्तोलन-अग्रणी-कम्पनीनां चयनं कुर्वन्तु, अपरतः पुनर्गठनस्य प्रगतेः विषये ध्यानं ददतु। (अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया