समाचारं

ब्लू वैली मैग्ना कारखाने प्रविश्य जिहुमध्ये उच्चगुणवत्तायुक्तं आत्मानं प्रविष्टुं बलं मिलित्वा

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:30
२० अगस्त दिनाङ्के बीएआईसी ब्लू वैली इत्यस्य निदेशकमण्डलस्य सचिवः झाओ जी इत्यनेन उक्तं यत्, "जिहू पुनः उत्तमं भवति!"
BAIC नील घाटी ध्रुवीय लोमड़ी मैग्ना कारखाना Photo by Guo Yue
जिहु इत्यस्य सफलतायाः पृष्ठतः आल्फा टी ५, अल्फा एस ५ इत्यादीनां नूतनानां उत्पादानाम् उष्णविक्रयः अस्ति, येन जिहुः विक्रयपरिमाणे सफलतां प्राप्तुं समर्थः अभवत् । जून-जुलाई-मासेषु जिहु-विक्रयः द्वौ मासौ यावत् क्रमशः ८,००० यूनिट्-अधिकः अभवत्, वर्षे वर्षे वृद्धिः ३००% अधिका अभवत् । झाओ जी इत्यनेन प्रकटितं यत्, "वर्तमानप्रवृत्तेः आधारेण अगस्तमासे जिहुस्य वास्तविकवितरणमात्रा ८,००० चिह्नात् अधिकं निरन्तरं भविष्यति।"
बीएआईसी ब्लू वैली बोर्ड सचिव झाओ जी (बाएं), बीएआईसी ब्लू वैली मैग्ना महाप्रबंधक ली कुन (दाएं) गुओ युए/फोटो
जिहुस्य विक्रयवृद्धिः प्रथमतया चीनस्य नूतन ऊर्जावाहनविपण्यस्य आधारेण अस्ति, यत् निरन्तरं सफलतां प्राप्नोति, उपरि च। यात्रीवाहनविपण्यसूचना संयुक्तसम्मेलनेन प्रकाशितानां आँकडानां अनुसारं जुलैमासे घरेलुनवीनशक्तियात्रीवाहनबाजारस्य खुदराविक्रयः ८७८,००० यूनिट् आसीत्, यत् वर्षे वर्षे ३६.९% वृद्धिः अभवत्, यत् प्रवेशस्य दरः ५१.१% यावत् अभवत् गतवर्षस्य समानकालस्य १५ प्रतिशताङ्काः प्रथमवारं खुदरा-प्रवेशस्य दरः ५०% अतिक्रान्तवान् ।
विक्रयवृद्धिः जिहू इत्यस्य उच्चगुणवत्तायुक्तानां उत्पादानाम् आग्रहस्य प्रतिबिम्बम् अस्ति । चीन आर्थिकजालस्य संवाददातृभिः अस्मिन् समये भ्रमणं कृतं BAIC Blue Valley Jihu Magna कारखानम् जिहू इत्यस्य उच्चगुणवत्तायाः गारण्टी अस्ति। BAIC Blue Valley Magna इत्यस्य मानवसंसाधननिदेशकः Yin Xueqing इत्यनेन उक्तं यत्, "पूर्वं न्यूनबिन्दौ आसीत् वा अधुना मात्रायां तीव्रगत्या वर्धमानः अस्ति वा, BAIC Blue Valley Magna इत्यस्य Jihu Magna कारखाना गुणवत्तासुधारार्थं सर्वदा आग्रहं कृतवान् अस्ति।
यिन Xueqing, BAIC Blue Valley Magna इत्यस्य मानवसंसाधननिदेशकः/गुओ युए इत्यस्य फोटो
BAIC Blue Valley Jihu Magna Factory न केवलं Jihu इत्यस्य जन्मस्थानम् अस्ति, अपितु BAIC New Energy तथा Magna इति द्वयोः Fortune 500 कम्पनीयोः गठबन्धनेन निर्मितस्य उच्चगुणवत्तायुक्तस्य कारखानस्य आदर्शः अपि अस्ति बीएआईसी ब्लू वैली मैग्ना इत्यस्य महाप्रबन्धकः ली कुन् अवदत् यत्, “विश्वस्तरीयनिर्माणस्य अवधारणा मैग्ना इत्यस्मात् आगता अस्ति तथा च अस्माकं कारखानस्य मूलमूल्यं अस्माकं लक्ष्यं च अस्ति इति वयम् आशास्महे यत् अस्माकं प्रयत्नानाम् माध्यमेन वयं विश्वेन सह कम्पनी भविष्यामः -class manufacturing capabilities and एकः वैश्विकः वाहनकारखानः यस्य प्रणालीः उत्पादाः च उपयोक्तृभिः ज्ञातुं विश्वासः च कर्तुं शक्यते।”
विशेषतः, BAIC Blue Valley Jihu Magna Factory इत्यनेन Magna MAFACT निर्माणप्रणालीं प्रवर्तयितवती, यत् स्वकीयप्रौद्योगिक्याः संसाधनलाभानां च सह मिलित्वा, बुद्धिमान् नवीन ऊर्जावाहनानां नूतनपीढीयाः उत्पादनार्थं Industrial 4.0 स्मार्टकारखानस्य निर्माणार्थं प्रतिबद्धा अस्ति अस्मिन् कारखाने चत्वारि प्रमुखाः प्रक्रियाः सन्ति : मुद्रांकनम्, शरीरकार्यं, चित्रकला, अन्तिमसंयोजनं च, यत्र स्वचालनस्य दरः ९७% यावत् अधिकः अस्ति ।
कारखानस्य "जियांग्सु प्रान्तप्रदर्शनबुद्धिमान् कार्यशाला" इत्यत्र अपि सम्पूर्णा ऑनलाइनगुणवत्तानिरीक्षणप्रणाली अस्ति । मुद्रांकनकार्यशालायां शतप्रतिशतम् स्वचालितं सम्पूर्णं उत्पादनपङ्क्तिः मुद्रांकितभागानाम् उच्चगुणवत्तायुक्तं प्रस्तुतीकरणं सुनिश्चित्य प्रमुखसांचानां स्थानानां ऑनलाइन निरीक्षणं कर्तुं शक्नोति। स्वचालनस्य उच्चतमपदवीयुक्ते शरीरस्य दुकाने प्रक्रियामापदण्डानां, गोंदनगुणवत्तायाः, शरीरस्य च शतप्रतिशतम् ऑनलाइनवास्तविकसमयनिरीक्षणं प्राप्तुं लेजर-ऑनलाइन-मापन-प्रौद्योगिकी, दृश्य-भाग-ग्रहण-प्रणाली, दृश्य-गोंद-निरीक्षण-प्रणाली, समूह-नियन्त्रण-प्रणाली इत्यादीनि व्यापकरूपेण प्रयुक्तानि सन्ति -in-white dimensional accuracy शरीरस्य मेलनं समं सुसंगतं च कुर्वन्तु।
BAIC Blue Valley Extreme Fox Magna Factory Guo Yue/photo इत्यस्य भ्रमणम्
निर्माणप्रौद्योगिक्याः दृष्ट्या अस्मिन् कारखाने इस्पात-एल्युमिनियम-संकर-शरीराणां कृते लचीली-उत्पादन-रेखा अस्ति, या भिन्न-भिन्न-माडल-उत्पाद-आवश्यकतानां पूर्तये सर्व-इस्पात-शरीराणां, इस्पात-एल्युमिनियम-संकर-शरीराणां च लचीलेन उत्पादनं कर्तुं शक्नोति तत्सह, कारखाना कारनिर्माणस्य प्रत्येकस्मिन् पक्षे डिजिटलीकरणं एकीकृत्य निर्माणप्रक्रिया तथा भागसूचना सम्पूर्णप्रक्रियायां अभिलेखिता भवति यथा बोल्टवत् लघु, प्रक्रिया जीवनपर्यन्तं नियन्त्रयितुं अनुसन्धानं च कर्तुं शक्यते। उत्पादनप्रक्रियायाः समये वाहनस्य सर्वाणि उत्पादनदत्तांशं दत्तांशकोशे अभिलेखितं भविष्यति, न्यूनातिन्यूनं २० वर्षाणि यावत् स्थापितं च भविष्यति।
BAIC Blue Valley Jihu Magna Factory इत्यस्य सर्वे कोर KPIs यूरोपदेशस्य Magna Steyr Factory इत्यनेन सह समन्वयिताः सन्ति, तथा च उत्पादितस्य प्रत्येकस्य वाहनस्य आँकडा अपि वास्तविकसमये प्रसारिताः भवन्ति तथा च समाना आवृत्तौ निरीक्षिताः भवन्ति उत्पादनप्रक्रियायाः कालखण्डे, कारखाने आपूर्तिकर्ताप्रबन्धनस्य स्रोतनिरीक्षणात् आरभ्य, मुष्टिप्रहारस्य, वेल्डिंगस्य, चित्रकला, संयोजनस्य च चतुर्णां प्रमुखकार्यशालानां प्रक्रियानिरीक्षणपर्यन्तं, सर्वतोमुखं, बहुस्तरीयं गुणवत्तानिरीक्षणजालं स्थापितं अस्ति, यत्... सम्पूर्णस्य वाहनस्य अन्तिमनिरीक्षणं, तथा च उपभोक्तृदृष्ट्या पूर्णसंवेदीपरीक्षणं, शतप्रतिशतम् पूर्णकवरेजम्। ३२ गुणवत्तानिरीक्षणप्रक्रियाभिः १४०० निरीक्षणवस्तूनि च मिलित्वा अयं कारखानः सुनिश्चितं कर्तुं शक्नोति यत् प्रत्येकस्य ध्रुवशृगालस्य गुणवत्ता मैग्ना-संस्थायाः वैश्विक-एकीकृत-मानकान् पूरयति
अद्यतनस्य भृशस्पर्धायुक्ते विपण्ये "मद्यस्य गन्धः गल्ल्याः गभीरतायाः भयं करोति" इति । जनानां हृदयेषु गभीरं जडं कृत्वा उच्चगुणवत्तायुक्तं प्रतिबिम्बं कथं करणीयम् इति जिहू इत्यस्य कृते अग्रिमे पदे विचारणीयः महत्त्वपूर्णः विषयः भविष्यति। एतदर्थं जिहुः विपणननिवेशं वर्धयितुं क्षमतासुधारं च कर्तुं स्वस्य प्रयत्नाः अपि वर्धयति । अग्रणीकम्पनीनां समीचीनतया मापदण्डं कृत्वा BAIC New Energy इत्यनेन "एकस्य वाहनस्य कृते एकनीतिः" "एकस्य नगरस्य कृते एकः नीतिः" इति विभेदितविपणनरणनीतयः निर्मिताः, तथा च अभिनव-उद्योग-पार-सहकार्यस्य अन्यविविधव्यापारस्य च माध्यमेन विपणन-प्रभावानाम् सुधारं प्रभावीरूपेण प्रवर्धितवती अस्ति models.जिहु एकलभण्डारस्य औसतविक्रयक्षमता ५८.७% वर्धिता ।
अगस्तमासस्य ६ दिनाङ्के क्षियाङ्गजी एस ९ इत्यस्य प्रक्षेपणं अवसररूपेण गृहीत्वा जिहु इत्यनेन नूतनानां विकासस्य अवसरानां आरम्भः अपि कृतः । झाओ जी इत्यनेन उक्तं यत्, “हुवावे इत्यनेन सह सहकार्यं कृत्वा बीएआईसी न्यू एनर्जी इत्यनेन विपणन इत्यादिषु अनेकेषु पक्षेषु अनुभवः ज्ञातः, एते अनुभवाः च जिहू इत्यस्य विकासे सहायकाः भविष्यन्ति, सा चीन आर्थिकसंजालस्य संवाददातारं प्रति अपि प्रकटितवती यत्, “जिहू अद्यापि इन् ठोस आधारं स्थापयितुं मञ्चः, Xiangjie S9 इत्यस्य आगमनेन Jihu कृते ब्राण्ड्-सफलतां प्राप्तुं स्थानं, समर्थनं च प्रदास्यति।" (फोटो/पाठः/वीडियो चीन आर्थिकसंजालस्य संवाददाता गुओ युए)
स्रोतः चीन आर्थिक जालम्
प्रतिवेदन/प्रतिक्रिया