समाचारं

"वुकोङ्ग" पर्दायां प्रहारं करोति! विदेशमन्त्रालयेन प्रतिक्रिया दत्ता! जिनान्नगरे द्वौ चलच्चित्रनिर्माणस्थानौ अतीव लोकप्रियौ स्तः, भवान् उभयत्र गतवान् वा?

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं घरेलु उत्पादं २० अगस्त दिनाङ्के विमोचितम्एएए क्रीडाः"ब्लैक् मिथ्: वुकोङ्ग्" इत्यस्य प्रक्षेपणमात्रेण विश्वस्य ध्यानं आकृष्टम् इति भासते ।

अगस्तमासस्य २१ दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् ।

एकः संवाददाता चीनस्य आन्तरिकक्रीडायाः "ब्लैक् मिथ्: वूकोङ्ग्" इति विषये पृष्टवान्, यस्य प्रारम्भात् आरभ्य अन्तर्राष्ट्रीयक्रीडकानां अनुकूलः अस्ति । प्रवक्तुः टिप्पणी का अस्ति ?

माओ निङ्गः अवदत्, .अहं वीडियो गेम्स् विषये बहु न जानामि, परन्तु धन्यवादः यत् एतत् क्रीडां मम समीपं आनयत्। नामतः न्याय्यं चेत्, एषः क्रीडा चीनीयशास्त्रीयसाहित्यिकायाः ​​"पश्चिमयात्रा" इत्यस्य आधारेण निर्मितः अस्ति इति मम विचारेण चीनीयसंस्कृतेः आकर्षणमपि प्रतिबिम्बितम् अस्ति।

उल्लेखनीयं यत् अस्मिन् क्रीडने अत्यन्तं पुनर्स्थापितानां प्राचीनचीनीभवनानां बहूनां प्रस्तुतिः अपि अस्य क्रीडायाः मुख्यविषयः अभवत् अनेके नेटिजनाः अवदन् यत् "पुनर्स्थापनस्य प्रमाणं आश्चर्यजनकम् अस्ति, क्रीडित्वा च अभवत्" इति तत्र।"तेषु जिनान् लिङ्ग्यान् मन्दिरस्य समाधिपगोडावनं, चतुःद्वारपैगोडा च चलच्चित्रस्थानरूपेण क्रीडायां दृश्यते, येन अफलाइन "चेक-इन्-तरङ्गः" प्रवर्तयितुं शक्यते

लिङ्ग्यान् मन्दिरं जिनान्-नगरस्य चाङ्गकिङ्ग्-मण्डलस्य वाण्डे-नगरे स्थितम् अस्ति, चतुर्णां प्रसिद्धेषु मन्दिरेषु प्रथमम् इति प्रसिद्धम् अस्ति । लिङ्ग्यान् मन्दिरस्य समाधिपगोडावने ताङ्ग-सोङ्ग-वंशतः मिंग-किङ्ग्-वंशपर्यन्तं (ताङ्ग-किङ्ग्-वंशस्य १, उत्तर-सोङ्ग-वंशस्य ६, जिन्-वंशस्य ५, जिन्-वंशस्य ५, ३ च) लिङ्ग्यान्-मन्दिरस्य मठाधीशानां १६७ समाधिगोपुराणि सन्ति किङ्ग्-वंशस्य, शेषं च युआन्-मिंग-वंशस्य अवशेषाः सन्ति । एतेषु समाधिगोपुरेषु शिलालेखेषु च विभिन्नानां ऐतिहासिककालानाम् उत्कीर्णनविशेषताः, मन्दिरस्य ऐतिहासिकतथ्यानि च प्रतिबिम्बितानि सन्ति ।

मीडिया-सञ्चारमाध्यमानां समाचारानुसारं जिनान्-नगरस्य द्वयोः अपि दृश्यस्थानयोः अस्य विषये नवीनतमाः प्रतिक्रियाः दत्ताः सन्ति ।

शाण्डोङ्ग सांस्कृतिकपर्यटनस्य प्रभारी सम्बद्धः व्यक्तिः लिङ्ग्यान् मन्दिरस्य दृश्यस्थानस्य कथनमस्ति यत् दर्शनीयस्थलं सम्प्रति अस्य विषयस्य परितः तत्सम्बद्धानां सांस्कृतिकपर्यटनक्रियाकलापानाम् योजनां कुर्वन् अस्ति तथा च उष्णस्थानानि। तस्मिन् समये पर्यटकेभ्यः पुनः दत्ताः तदनुरूपाः प्राधान्यनीतीः, स्मृतिचिह्नानि च भविष्यन्ति ।

सिमेन् टॉवरस्य प्रभारी आधिकारिकः व्यक्तिः अवदत् यत् सिमेन् टॉवरस्य गेम साइंसस्य च मध्ये पूर्वं कोऽपि आधिकारिकः सम्पर्कः नासीत् सम्प्रति सिमेन् टॉवरः गेमशूटिंग् इत्यस्य प्रासंगिकविवरणानां सक्रियरूपेण सत्यापनं कुर्वन् अस्ति।

जिननस्य चतुर्द्वारस्य पगोडा-नगरं बिडालानां बहुसंख्यायाः कारणात् नेटिजनैः स्नेहेन "बिडालमन्दिरम्" इति उच्यते ।

शाण्डोङ्ग-प्रान्तस्य जिनान्-नगरस्य लिचेङ्ग-मण्डलस्य लिउबु-नगरस्य ४ किलोमीटर्-पूर्वदिशि स्थितः चतु-द्वार-पैगोडा चीनदेशे एकमात्रः विद्यमानः सुई-वंशस्य पाषाण-पैगोडा अस्ति, चीनदेशस्य च प्रारम्भिकः विद्यमानः एकमहलः मण्डपशैल्याः पाषाण-पैगोडा अस्ति चतुर्द्वारगोपुरस्य समग्रं शरीरं विशालैः नीलशिलाभिः निर्मितम् अस्ति, एतत् एकमहलं, वर्गाकारं, १५ मीटर् ऊर्ध्वं, पार्श्वे ७.४ मीटर् दीर्घं, प्रत्येकं पार्श्वे तोरणं च अस्ति, अतः सामान्यतया "" इति नाम्ना प्रसिद्धम् अस्ति । चतुर्द्वारगोपुरम्"।


स्रोतः:लुवांग व्यापक
प्रतिवेदन/प्रतिक्रिया