समाचारं

विश्वरोबोट् सम्मेलनं चीनस्य “बुद्धिमान् निर्माणम्” इति विषये केन्द्रितम् अस्ति ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता चेन जिशुआई तथा ताओ मिंगयांग ●भारी दायित्वअगस्तमासस्य २१ दिनाङ्के बीजिंग-नगरे २०२४ तमे वर्षे विश्वरोबोट्-सम्मेलनस्य आरम्भः अभवत् । वैश्विकरोबोट्-कम्पनीनां कृते स्वस्य "मांसपेशीनां" प्रदर्शनस्य मञ्चरूपेण कुलम् २७ पूर्णानि मानवरूपिणः रोबोट्-कम्पनयः, मानवरूपिणः रोबोट्-उद्योगशृङ्खलायां ३० तः अधिकाः अपस्ट्रीम-डाउनस्ट्रीम-कम्पनयः च एकत्र समागताः "ग्लोबल टाइम्स्" इति संवाददातृभिः अवलोकितं यत् बुद्धिमान् निर्माणं वाणिज्यिकसेवा इत्यादीनां अनुप्रयोगक्षेत्राणां क्रमेण प्रसारणेन मानवरूपी रोबोट्-इत्यस्य भविष्यस्य उपयोगपरिदृश्यानां रूपरेखा क्रमेण स्पष्टा भवति प्रदर्शन्यां बहवः विदेशीय-उद्योगव्यावसायिकाः अवदन् यत् ते चीनस्य बुद्धिमान् रोबोट्-उद्योगेन सह अधिकं एकीकरणं एकीकरणं च सक्रियरूपेण पश्यन्ति इति ।१७३ सेन्टिमीटर् ऊर्ध्वं स्थित्वा स्वतन्त्रतया मञ्चस्य केन्द्रं प्रति गतः ।अस्य सम्मेलनस्य उद्घाटनसमारोहे नूतनपीढीयाः "Tiangong 1.2 MAX" इति रोबोट्, यः 173 सेन्टिमीटर् ऊर्ध्वः अस्ति, यः बीजिंग एम्बोडिड् इंटेलिजेण्ट् रोबोट् इनोवेशन सेण्टर् इत्यनेन विकसितः अस्ति, सः स्वतन्त्रतया मञ्चस्य केन्द्रे गत्वा सम्मेलनस्य बिल्लां प्रक्षेपणस्थाने स्थापितवान् platform with both hands वस्तुग्रहणार्थम् । "अस्मिन् वर्षे आरभ्य मानवरूपिणः रोबोट् उच्चतरपरिमाणे उन्नयनं कृतवन्तः, तेषां जनानां सह संवादस्य क्षमता च महती वर्धिता। औद्योगिकप्रयोगस्य दृष्ट्या अस्मिन् वर्षे आगामिवर्षे च मानवरूपिणः रोबोट्-समूहः कारखानेषु गमिष्यति इति अपेक्षा अस्ति ." नवीनताकेन्द्रस्य महाप्रबन्धकः क्षियोङ्ग यूजुन् ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे अवदत्।चीनी विज्ञान-अकादमीयाः स्वचालन-संस्थायाः बूथे द्वौ मानवरूपौ रोबोट् वस्तुनां ग्रहणं ततः संयोजयितुं च सहकारिकार्यं प्रदर्शयन्तौ आस्ताम्, एकः मानवरूपः रोबोट् धनुर्विद्यां कुर्वन् आसीत् तेषां पार्श्वे चत्वारः "Q परिवारस्य" रोबोट् सन्ति येषां भिन्न-भिन्न-परिदृश्येषु भिन्न-भिन्न-क्षमता, अनुप्रयोगाः च सन्ति एकेन शोधकर्तृणा स्थले एव परिचयः कृतः यत् तेषां लक्ष्यं मानवरूपी-रोबोट्-इत्यस्य "बृहत्-कारखानस्य" निर्माणम् अस्ति"Robot+" अनुप्रयोगपरिदृश्यप्रदर्शनम् अपि एकं हाइलाइट् अस्ति । सभायां प्रदर्शिताः मानवरूपाः रोबोट्-आदयः आसन् ये नूतन-ऊर्जा-वाहन-कारखानेषु परीक्षण-प्रशिक्षिताः आसन्, तथैव साधारण-रोबोट्-इत्येतत् ये पूर्वमेव रसद-कृषिः, शिक्षा-इत्यादिषु क्षेत्रेषु "प्रवीणाः" आसन् UBTECH बूथे संवाददातारः दृष्टवन्तः यत् तेषां Walker S श्रृङ्खलायाः मानवरूपिणः रोबोट् पूर्वमेव बुद्धिमान् परिवहनं, क्रमणं, गुणवत्तानिरीक्षणं च इत्यादीनि कार्याणि सम्पन्नं कर्तुं समर्थाः सन्ति कम्पनीयाः प्रभारी व्यक्तिः प्रकटितवान् यत् सा शीघ्रमेव मानवरूपिणः रोबोट्-इत्यस्य कारखानेषु प्रचारं करिष्यति ।अस्मिन् प्रदर्शन्यां रोबोट्-इत्येतत् चिकित्साक्षेत्रे स्वप्रतिभां प्रदर्शयितुं आरब्धम् इति अपि द्रष्टुं शक्यते । चाङ्गमुगु कम्पनीयाः बूथे रोबोट् बाहुः अस्थिविच्छेदनस्य शल्यक्रियायां वैद्यानां सहायतां कथं कर्तुं शक्नोति इति प्रदर्शयति, कम्पनीयाः विपणनउत्पादप्रबन्धकः झाओ ज़िन् अवदत् यत्, “वैद्यानां तुलने रोबोट् अस्थिच्छेदनं अधिकं सटीकं भविष्यति, उप-मिलिमीटर्-अन्तर्गतं त्रुटिः भविष्यति "सम्प्रति, एषः उपकरणसमूहः तृतीयश्रेणीयाः अभिनवचिकित्सायन्त्ररूपेण विपणनार्थं अनुमोदितः अस्ति, तथा च केषुचित् बृहत्चिकित्सालयेषु पूर्वमेव चिकित्सापरीक्षाः कृताः सन्ति।""अहं तान् नेपालं प्रति नेतुम् इच्छामि"।अस्मिन् सम्मेलने अनेके अन्तर्राष्ट्रीयमुखाः आसन्, येषु विश्वस्य सर्वेभ्यः प्रसिद्धाः रोबोटिस्ट्-विक्रेतारः, तथैव चीनीयकम्पनीभिः सह "एकस्मिन् मञ्चे स्पर्धां कृतवन्तः" विदेशीयाः निर्मातारः अपि आसन् "ग्लोबल टाइम्स्" इति संवाददाता विदेशीय अतिथिसमूहेन सह मिलितवान्, नेपाल रोबोट् संघस्य अध्यक्षः बीकाशी गुरुङ्गः सः संवाददातारं प्रति अवदत् यत् एते रोबोट् नेपाले विशेषतया पर्वतीयवातावरणेषु अवश्यमेव महत् उपयोगिनो भविष्यन्ति back." नेपाल”।घटनास्थले "ग्लोबल टाइम्स्" इति संवाददातृभिः यूरोपदेशस्य अनेकेषां विशेषज्ञानाम् साक्षात्कारः अपि कृतः तेषां मतं यत् चीनदेशः रोबोट् इत्यादिषु कृत्रिमबुद्धिप्रौद्योगिकीक्षेत्रे "वैश्विकनेतृषु" अन्यतमः अभवत् "अहं चिरकालात् हाङ्गकाङ्ग-नगरे अस्मि, शेन्झेन्-नगरे च बहवः सहकारिणः सन्ति। वयं सर्वे दृष्टवन्तः यत् तत्र कियत् शीघ्रं उत्पादन-आधाराः निर्मीयन्ते (शेन्झेन्-नगरस्य उल्लेखं कृत्वा)। अहम् आशासे यत् मम गृहनगरे स्विट्ज़र्ल्याण्ड्-देशे अपि एतादृशी क्षमता भवितुम् अर्हति। " ज्यूरिच्, स्विट्ज़र्ल्याण्ड् संघीयप्रौद्योगिकीविश्वविद्यालयस्य प्राध्यापकः ब्रैड नेल्सनः ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् चीनस्य आपूर्तिशृङ्खलायाः निर्माणक्षमतायाः च विषये सः अतीव प्रभावितः अस्ति। "चीनदेशः विश्वस्य बृहत्तमं निर्माणकेन्द्रम् अस्ति, तस्य निर्माणोद्योगे च स्वचालनस्य उच्चस्तरः अस्ति। एषः रोबोट्-इत्यस्य 'बृहत् उपयोक्ता' अस्ति। एतेन विश्वे व्यापकः प्रभावः भविष्यति, यत्र अन्येभ्यः देशेभ्यः रोबोट्-प्रयोगः कथं करणीयः, किम् इति च कथयितुं शक्यते kind of robots to use." International. रोबोटिक्स-सङ्घस्य अध्यक्षा मरीना बिल् सम्मेलने ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे अवदत् यत् चीनदेशः अपि प्रथमेषु देशेषु अन्यतमः अस्ति यः कृत्रिमबुद्धि-रणनीतिं निर्माति। एतत् प्रौद्योगिक्याः कारणात् चीनस्य रोबोट् "अग्रे स्तरं प्रति नेतुम्" शक्नोति ।अस्मिन् सम्मेलने भागं ग्रहीतुं कोरियादेशस्य अनेकाः रोबोट्-कम्पनयः "समूहान् संगठितवन्तः" । कोरियादेशस्य BRILS इति कोरियादेशस्य रोबोटिकप्रणालीकम्पन्योः रोबोटिक्सविभागस्य प्रबन्धकः ली चाङ्गझे ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे अवदत् यत् अस्मिन् वर्षे पूर्वं दक्षिणकोरियादेशे चीनीयरोबोट्-अङ्गानाम् आयाताय चीनदेशस्य मुख्यरोबोट्-कम्पनीयाः सह सहकार्यसम्झौते हस्ताक्षरं कृतवन्तः। तथा च तेषां यात्रा तेषां उत्पादानाम् प्रचारार्थं भवति। "मम विचारेण चीनस्य रोबोटिक्स-प्रौद्योगिकी-शक्तिः दक्षिणकोरिया-देशं अतिक्रान्तवती अस्ति, परन्तु प्रत्येकस्य देशस्य विपण्यवातावरणं आवश्यकताश्च भिन्नाः सन्ति। अहं मन्ये रोबोटिक्स-क्षेत्रे चीन-दक्षिणकोरिया-योः मध्ये आदान-प्रदानस्य सहकार्यस्य च स्थानं वर्तते, अन्यः कोरियाई लिडार् कम्पनी, अवदत् "ग्लोबल टाइम्स्" इत्यस्य एकः संवाददाता अवदत् यत् तेषां उत्पादानाम् अल्पसंख्या चीनीयविपण्ये प्रविष्टा अस्ति "चीनीकम्पनीनां लेजररडारप्रौद्योगिकी अतीव उन्नता अस्ति, चीनदेशं प्रति निर्यातं च सुलभं नास्ति।अमेरिकादेशः अपि तस्य प्रक्षेपणं त्वरयतिअमेरिकी फॉर्च्यून पत्रिकायाः ​​जालपुटे १९ दिनाङ्के उक्तं यत् एलोन् मस्कस्य टेस्ला कम्पनी स्वस्य मानवरूपस्य रोबोट् ऑप्टिमस् इत्यस्य गतिग्रहणप्रकल्पे कार्यं कर्तुं जनान् नियुक्तुं आरब्धा अस्ति कम्पनी स्वस्य रोबोट्-इत्यस्य उन्नयनं बहुवारं कृतवती यत् ते मानव-उपयोगाय अधिकं उपयुक्ताः भवेयुः । परन्तु टेस्ला इत्यस्य स्वचालनप्रयत्नाः अद्यापि फलं न दत्तवन्तः। सम्प्रति स्वचालितरोबोट्-इत्यस्य स्पर्धा तापयति । OpenAI, Microsoft, NVIDIA इत्यादीनां कम्पनीनां समर्थनेन अन्यः अमेरिकनकृत्रिमबुद्धिमान् रोबोट् कम्पनी Figure AI इत्यनेन BMW इत्यनेन सह वाणिज्यिकसमझौता कृता, उत्तरस्य कारनिर्माणसंयोजनरेखासु रोबोट्-संस्थाः भागं ग्रहीतुं आरब्धाःवैश्विकविपण्ये अमेरिकादेशस्य अतिरिक्तं चीनदेशः अपि मानवरूपेषु रोबोट्-विकासाय महत्त्वपूर्णविपण्येषु अन्यतमः भवति । घरेलुसंस्थाभिः "मानवरूपी रोबोट् उद्योगसंशोधनप्रतिवेदनम्" प्रकाशितम् यत् चीनस्य मानवरूपी रोबोट् मार्केट् अस्मिन् वर्षे २.७६ अरब युआन्, २०२९ तमवर्षपर्यन्तं ७५ अरब युआन् च प्राप्स्यति, यत् विश्वस्य कुलस्य ३२.७% भागं भवति, विश्वे प्रथमस्थाने अस्ति १८ तमे दिनाङ्के चीनदेशस्य स्टार्टअप-संस्था Zhiyuan Robot इत्यनेन अपि ऑप्टिमस्-इत्यस्य चुनौतीं दातुं मानवरूपं रोबोट्-इत्येतत् प्रक्षेपणं कृतम् । ▲
प्रतिवेदन/प्रतिक्रिया