समाचारं

रोबोट् "अतिकार्यात् मृत्युः" दक्षिणकोरियादेशे चर्चां प्रेरयति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणकोरियादेशस्य "चोसुन् इल्बो" इति लेखः १९ अगस्तदिनाङ्के, मूलशीर्षकः : रोबोट्-मृत्युः अतिकार्यं कृत्वा अद्यैव दक्षिणकोरियादेशे व्यापकचर्चाम् उत्पन्नवती उत्तरग्योङ्गसाङ्गप्रान्ते गुमीनगरसर्वकारस्य "रोबोट् सिविलसेवकः नम्बर १" सीढ्याः अधः लुठित्वा क्षतिग्रस्तः अभवत्, ततः नेटिजनाः मजाकं कृत्वा "अतिकार्यात् रोबोट् मृत्युः" इति उक्तवन्तः ।कम्पनीयां सम्मिलितस्य एकवर्षात् न्यूनकालानन्तरं दुर्घटना अभवत्२०२३ तमस्य वर्षस्य अगस्तमासे रोबोट्-प्रवर्तनं जातम् इति सूचना अस्ति, तस्य दायित्वं ईमेल-पत्राणि प्रशासनिकदस्तावेजानि च वितरितुं वर्तते । गुमीनगरसर्वकारेण न केवलं तस्मै सिविलसेवकप्रमाणपत्रं निर्गतम्, अपितु औपचारिकनियुक्तिसमारोहः अपि कृतः । परन्तु "रोबोट् सिविल सेवकस्य" कार्ये सम्मिलितस्य एकवर्षात् न्यूनकालानन्तरं दुर्घटना अभवत् । बहवः नेटिजनाः श्रमिकाणां दृष्ट्या विनोदं कृतवन्तः यत् "कार्यम् अतीव कठिनं दृश्यते" इति ।वस्तुतः विश्वे “रोबोट् अतिकार्यस्य” चर्चा प्रथमवारं न भवति । २०२३ तमस्य वर्षस्य मार्चमासे शिकागोनगरे लॉजिस्टिक्स् एक्स्पो इत्यत्र अमेजनस्य द्विपदं चलन् रोबोट् डिजिट् इत्यस्य २० घण्टां यावत् निरन्तरं कार्यं कृत्वा अचानकं भूमौ पतितः इति एकः भिडियो उष्णचर्चाम् उत्पन्नवान् यद्यपि रोबोट् केवलं कार्यं निरन्तरं कर्तुं पुनः चार्जं कर्तुं आवश्यकं भवति तथापि दृश्यं सहानुभूतिम् प्रेरयति । केचन जनाः शोचन्ति स्म यत् "रोबोट्-आति-कार्यं कृत्वा पतन्ति, मनुष्याणां कृते कियत् कठिनं भवितुमर्हति" इति ।यः व्यक्तिः रोबोट् श्वः पादं पातितवान् सः क्षमायाचनां कर्तुं प्रार्थितः"अतिकार्यस्य" विषयस्य अतिरिक्तं "रोबोट्-दुरुपयोगः" इति विषये विवादाः अपि समये समये भवन्ति । २०१५ तमे वर्षे अमेरिकन-रोबोटिक्स-कम्पनी बोस्टन्-डायनामिक्स-इत्यनेन प्रकाशितेन परीक्षण-वीडियो-मध्ये एकः अभियंता चतुःपाद-रोबोट्-स्पॉट्-इत्यस्य पादं पातयति इति दृश्यते, येन रोबोट्-अधिकारस्य विषये जनचर्चा आरब्धा२०२३ तमे वर्षे मत्तस्य आस्ट्रेलिया-देशस्य महिलायाः रोबोट्-कुक्कुरं स्टैम्पी-इत्यस्य पादप्रहारस्य एकः भिडियो अन्तर्जाल-माध्यमेन प्रसारितः, अनेके नेटिजन-जनाः तस्याः महिलायाः क्षमायाचनां आग्रहं कृतवन्तः । दक्षिणकोरियादेशे तदा अपि विवादः उत्पन्नः यदा विपक्षदलस्य प्रतिनिधिना रोबोट्-प्रदर्शने चतुष्पदं गच्छन् रोबोट्-इत्येतत् पातितम् ।पालतू रोबोट् कुक्कुरस्य कृते अन्त्येष्टिः आयोजिताकिं अधिकं आश्चर्यं यत् जापानदेशे पालतू-रोबोट्-कुक्कुरस्य AIBO-इत्यस्य अन्त्येष्टिः अपि भवति । एआइबीओ इति एकः पालतू रोबोट् सोनी इत्यनेन १९९९ तमे वर्षे प्रक्षेपितः ।कुलं प्रायः १५०,००० यूनिट् विक्रीतम् ।२००६ तमे वर्षे उत्पादनं स्थगितम् अस्ति ।अधुना अनुरक्षणसेवा-उद्योगः स्थगितः अस्ति, येन एआइबीओ-स्वामिनः बहु निराशाः भवन्ति अनेकेषां एकान्तवृद्धानां कृते एआइबो परिवारवत् अस्ति । पश्चात् सोनी-नगरस्य एकः पूर्व-इञ्जिनीयरः सम्पूर्ण-जापान-देशात् दोषपूर्ण-एआइबीओ-दानं स्वीकृत्य अन्येषां एआइबीओ-मरम्मतार्थं एतेषां भागानां उपयोगं कर्तुं विशेषमरम्मतकम्पनीं स्थापितवान् अन्तिमेषु वर्षेषु जापानी-मन्दिरेण एआइबीओ-इत्यस्य विच्छेदनात् पूर्वं सामूहिकं अन्त्येष्टिः कृता । एतत् कदमः केवलं एआइबो-सङ्घस्य कृते एव नास्ति, अपितु ये एआइबो-इत्यस्य उपरि अवलम्बन्ते तेषां एकान्तसमयं व्यतीतुं सान्त्वनार्थम् अपि अस्ति ।तस्मिन् एव काले गृहरोबोट्-स्मार्ट-गृह-उपकरणानाम् लोकप्रियतायाः कारणात् अपि जनाः तान् अधिकाधिकं मानवरूपं कर्तुं प्रेरिताः सन्ति । अनेकाः गृहिणीः स्वीपिंग् रोबोट्, बर्तनप्रक्षालनरोबोट्, ड्रायर् इत्यादीन् स्नेहेन "अस्माकं मातुलाः" इति वदन्ति यतोहि एते यन्त्राणि गृहकार्य्ये स्वस्वामिनः सहायतां कर्तुं शक्नुवन्ति (लेखकः जियांग जिंगक्सी, अनुवादितः लिन लॉन्गयो) ▲
प्रतिवेदन/प्रतिक्रिया