समाचारं

अद्य बीजिंगनगरे ग्रीष्मकालस्य तापस्य समाप्तिः अस्ति, अधिकतमं तापमानं ३४°C अस्ति तथा च प्रफुल्लितस्य भावः प्रबलः भवति ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य (22 अगस्त) शरदऋतुस्य द्वितीयं सौरकालं प्रविशति - ग्रीष्मकालस्य अन्ते बीजिंगनगरे ग्रीष्मकालस्य तापः अद्यापि अस्ति, अधिकतमं तापमानं ३४°C भवति, पर्वतीयक्षेत्रेषु च वज्रपातः भवति अद्यापि जनसमूहेन तापप्रहारं निवारयितुं शीतलतां प्राप्तुं च उपायाः करणीयाः।

कालः बीजिंग-नगरस्य नील-आकाशः, श्वेत-मेघाः च अन्तर्जाल-माध्यमेन आसन्, आकाशस्य "सौन्दर्यं" च उत्कृष्टम् आसीत् । (चित्रम् : वाङ्ग जिओ, चीनस्य मौसमजालम्)

कालः बीजिंगनगरे वर्षायाः अनन्तरं सूर्य्यः आसीत् उच्चोच्चतायाः गर्तस्य पृष्ठतः सुन्दरं नीलं आकाशं प्रवाहितशुक्लमेघैः बिन्दुयुक्तम् आसीत्। यथा सूर्यप्रकाशः अन्तर्जालद्वारा आगतः तथा कालः बीजिंगनगरस्य सर्वोच्चतापमानं ३० डिग्री सेल्सियसतः उपरि पुनः आगतं।

अद्य प्रातः पुनः बीजिंग-नगरस्य आकाशं सुवर्णमयः प्रातःकान्तिः शोभितवान् । (चित्रम् : वाङ्ग जिओ, चीनस्य मौसमजालम्)

अद्य ग्रीष्मकालस्य समाप्तिः अस्ति, बीजिंग-नगरस्य ग्रीष्मकालस्य तापः अद्यापि अस्ति, उष्णतापस्य भावः च वर्धते । बीजिंग-मौसम-वेधशालायाः भविष्यवाणी अस्ति यत् दिवा सूर्य्यः मेघयुक्तः च भविष्यति, पर्वतीयक्षेत्रेषु मेघवृष्टिः भविष्यति, उत्तरतः दक्षिणपर्यन्तं वायुः २ वा ३ वा भविष्यति, रात्रौ अधिकतमं तापमानं ३४°C भविष्यति मेघयुक्तं यावत्, दक्षिणतः उत्तरपर्यन्तं वायुः १ वा २ वा भवति, न्यूनतमं तापमानं २४°C भवति ।

श्वः परदिने च बीजिंगनगरे अद्यापि वज्रपातः भविष्यति, यत्र सर्वाधिकं तापमानं ३३ डिग्री सेल्सियस भवति तथापि अधुना तूफानस्य अन्ते अस्ति, बीजिंगनगरे ग्रीष्मकालीनतापः अपि अन्तिमपदे प्रविष्टः अस्ति।

मौसमविज्ञानविशेषज्ञाः स्मरणं कृतवन्तः यत् आगामिषु दिनेषु बीजिंगनगरे तापमानं अधिकं भविष्यति तथा च शरीरं मग्गं अनुभविष्यति तथा च जनसमूहेन बहिः गच्छन् तापस्य निवारणं सूर्यरक्षणं जलीकरणं च कर्तव्यम्। कृपया नदी-द्रोणी-आदिषु खतरनाकेषु क्षेत्रेषु क्रियाकलापं परिहरन्तु, भूवैज्ञानिक-आपदेभ्यः सावधानाः भवन्तु ।

(स्रोतः : चीन मौसमसंजालम्)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनर्मुद्रणं कुर्वन्तु, तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया