समाचारं

२७ मानवरूपिणः रोबोट् एकत्र अनावरणं कृतवन्तः

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अगस्तमासस्य २१ दिनाङ्के २०२४ तमे वर्षे विश्वरोबोट्-सम्मेलने बायोनिक-मानवरूपस्य रोबोट्-इत्यस्य छायाचित्रं गृहीतम् ।


२०२४ तमे वर्षे विश्वरोबोट् सम्मेलने प्रदर्शितं "निपुणहस्तम्" उत्पादम् ।


२०२४ तमे वर्षे विश्वरोबोट् सम्मेलने बालकाः "पुतलीग्रहणस्य" विमर्शात्मकं अनुभवं प्राप्नुवन्ति ।

कालः पञ्चदिवसीयः २०२४ विश्वरोबोट् सम्मेलनं बीजिंगनगरे आरब्धम्। "नवीन-उत्पादकता-सह-संवर्धनं नूतन-स्मार्ट-भविष्यस्य साझेदारी च" इति विषयेण सम्मेलने एकस्मिन् समये मञ्चाः, प्रदर्शनीः, प्रतियोगिताः, समर्थन-क्रियाकलापाः च आयोजिताः, रोबोट्-इत्यस्य अभिनव-नवीन-उत्पादानाम्, नवीन-अनुप्रयोग-परिदृश्यानां च अनावरणं कृतम्

२०२४ तमे वर्षे विश्वरोबोट् सम्मेलनं मञ्चः, एक्स्पो, प्रतियोगिता च इति त्रयः घटकाः विभक्ताः सन्ति । एक्स्पो प्रौद्योगिकी नवीनतां अनुप्रयोगपरिणामान् च प्रकाशयति 169 कम्पनयः प्रथमवारं 60 तः अधिकाः नवीनाः उत्पादाः प्रदर्शयिष्यन्ति। एक्स्पो-समारोहे कुलम् २७ मानवरूपिणः रोबोट्-माडलस्य अनावरणं भविष्यति, यत् अद्यपर्यन्तं सर्वाधिकं भवति । चीन इलेक्ट्रॉनिक्स सोसायटी इत्यस्य उपमहासचिवः लिआङ्ग लिआङ्ग इत्यनेन उक्तं यत् अस्मिन् वर्षे रोबोट् एक्स्पो इत्यस्य प्रथमं मुख्यविषयं नवीनता नेतृत्वम् अस्ति, यत् अनेके नवीनाः मानवरूपिणः रोबोट् उत्पादाः एकत्र आनयन्ति।

 प्रदर्शन्यां १६९ रोबोट्-शिरःनिर्मातारः भागं गृहीतवन्तः

पूर्वेषु रोबोट् सम्मेलनेषु रोबोट् एक्स्पो सर्वदा प्रेक्षकाणां सर्वाधिकं लोकप्रियः भागः आसीत् । एक्स्पो प्रौद्योगिकी नवीनतां अनुप्रयोगपरिणामान् च प्रकाशयति, तथा च "रोबोट्+" अनुप्रयोगपरिदृश्यानां प्रदर्शनं गभीरं करोति ।

अत्र प्रेक्षकाः रोबोट्-इत्यस्य कौशलं प्रदर्शयितुं शक्नुवन्ति, रोबोट्-इत्यनेन सह अपि आत्मीयं संवादं कर्तुं शक्नुवन्ति ।

अस्मिन् सम्मेलने १६९ घरेलुविदेशीयरोबोट्-शिरःनिर्मातृणां, सुप्रसिद्धानां कम्पनीनां, उद्योगस्य नवीनानाम् च प्रदर्शन्यां भागं ग्रहीतुं आमन्त्रणं कृतम् । तस्मिन् समये ६०० तः अधिकाः नवीनाः उत्पादाः तथा च ६० तः अधिकाः प्रथमवारं नूतनाः उत्पादाः यथा कम्पोजिट् रोबोट्, चतुष्पद रोबोट्, स्वास्थ्य-वृद्ध-सेवा-रोबोट् च अनावरणं करिष्यन्ति, येन प्रेक्षकाणां समक्षं रोबोटिक-प्रौद्योगिक्याः भोजः प्रस्तुतः भविष्यति |.

एक्स्पो-समारोहे बीजिंग-एम्बोडीड् इंटेलिजेण्ट् रोबोट् इनोवेशन सेण्टर्, युशु टेक्नोलॉजी, यूबीटेक्, ज़ियुआन्, ज़िंग्डोङ्गजी इत्यादीनां प्रमुखकम्पनीनां कुलम् २७ सम्पूर्णानि मानवरूपिणः रोबोट्-आवरणं भविष्यन्ति, यत् इतिहासे अभिलेख-सङ्ख्या अस्ति

चीन-इलेक्ट्रॉनिक्स-संस्थायाः उपमहासचिवः लिआङ्ग् लिआङ्ग् इत्यनेन उक्तं यत् अस्मिन् वर्षे मानवरूपिणः रोबोट्-इत्यस्य बृहत्तमाः वर्षः अस्ति, मानवरूपी रोबोट्-उद्योगशृङ्खलायां ३० तः अधिकाः अपस्ट्रीम-डाउनस्ट्रीम-कम्पनयः प्रादुर्भूताः सन्ति यथा, कृत्रिमबुद्धिप्रणाल्याः, यत्र नियन्त्रणं, अङ्गं, निपुणहस्तं च इत्यादीनां प्रौद्योगिकीनां श्रृङ्खला अस्ति, मानवरूपी रोबोट्-विकासमार्गं प्रवृत्तिं च व्यापकरूपेण प्रदर्शयिष्यति

अवगम्यते यत् अस्मिन् रोबोट् एक्स्पो इत्यस्मिन् अनेकेषु प्रदर्शकेषु टेस्ला, यः स्वस्य विद्युत्वाहनानां कृते सुप्रसिद्धः अस्ति, सः स्वस्य ऑप्टिमस् मानवरूपी रोबोट्, साइबरक्रॉस् ऑफ-रोड् वैगन, एफएसडी (पूर्णतया स्वायत्तवाहनक्षमता) तथा च... अन्ये उत्पादाः प्रौद्योगिकीश्च। तेषु ऑप्टिमस् मानवरूपी रोबोट् बीजिंगनगरे पदार्पणं कृतवान् । मानवरूपस्य रोबोट् इत्यस्य सम्पूर्णशरीरे २८ चलसन्धिः भवति, तस्य हस्तयोः कुलम् ११ स्वतन्त्रता अस्ति इति अवगम्यते ।

 ४१६ अतिथयः अत्याधुनिकप्रौद्योगिकीविषये चर्चां कृतवन्तः

प्रौद्योगिकी-समृद्धे एक्स्पो-मध्ये भविष्यस्य जीवनस्य अनुभवस्य अतिरिक्तं आगन्तुकाः मञ्च-क्रियाकलापयोः बृहत्-नामानां उद्योग-प्रवृत्ति-विषये नवीनतम-विचाराः अपि श्रोतुं शक्नुवन्ति २०२४ तमे वर्षे विश्वरोबोट् सम्मेलनस्य विषयः "नवीनगुणवत्तायुक्तस्य उत्पादकतायां बुद्धिमान् नूतनभविष्यस्य साझेदारी" इति अस्ति

मञ्चे अत्याधुनिकनेतृत्वं एकीकृतसहकार्यं च प्रकाशितं भवति, तथा च रोबोटिक्सक्षेत्रे ४१६ विशेषज्ञाः, अन्तर्राष्ट्रीयसङ्गठनानां प्रतिनिधिः, सुप्रसिद्धाः वैज्ञानिकाः, उद्यमिनः प्रतिनिधिः च एकत्र एकत्रिताः भविष्यन्ति विचारस्य अत्याधुनिकप्रवृत्तिभिः सह संघर्षं कुर्वन्ति।

सम्मेलनस्य मुख्यमञ्चे त्रयः प्रमुखाः अध्यायाः सन्ति : "औद्योगिकविकासः", "सहयोगी नवीनता" तथा "प्रौद्योगिकीनवाचारः", ये उद्योगप्रवृत्तयः, भविष्यविकासः, अत्याधुनिकप्रौद्योगिकीप्रवृत्तयः नवीनतापरिणामश्च, नवीनविषये गहनचर्चा च केन्द्रीकृताः सन्ति रोबोट्, आर्टिफिशियल इन्टेलिजेन्स इत्यादीनां प्रौद्योगिकीनां एकीकरणेन आनिताः अनुप्रयोगाः तथा च नूतनाः अवसराः, तथैव रोबोट् प्रौद्योगिकी नवीनतायाः माध्यमेन नूतनानां उत्पादकतायां त्वरणं कर्तुं मार्गः।

प्रतियोगिता कौशलसुधारं प्रतिभासंवर्धनं च प्रकाशयति with strong "interactivity" and compete " एषा उच्चगुणवत्तायुक्ता प्रतियोगिता परियोजना अस्ति यस्याः सशक्ताः अलङ्कारिकमूल्याः सन्ति, यया सहकारिणः रोबोट्, पुनर्वासरोबोट्, विशेषरोबोट्, बुद्धिमान् मानव-कम्प्यूटर-अन्तरक्रिया, मस्तिष्क-कम्प्यूटर-अन्तरफलकम् इत्यादीनि तकनीकीक्षेत्राणि च समाविष्टानि सन्ति

तदतिरिक्तं सम्मेलने सर्वकारीय-उद्यम-डॉकिंग्, आपूर्ति-माङ्ग-डॉकिंग्, निवेश-वित्तपोषण-डॉकिंग्, औद्योगिक-शृङ्खला-डॉकिंग्, उद्योग-शिक्षा-डॉकिंग् इत्यादिषु केन्द्रीकृताः अनेकाः सहायक-क्रियाकलापाः अपि आयोज्यन्ते |.

 ●डिजिटल पठन

२०२९ तमे वर्षे चीनदेशस्य मानवरूपिणः रोबोट्-इत्यस्य भागः विश्वे प्रथमस्थानं प्राप्स्यति

उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य पूर्व-उपमन्त्री चीन-इलेक्ट्रॉनिक्स-सङ्घस्य अध्यक्षः च जू जिओलान् अवदत् यत् सम्प्रति मम देशः विश्वस्य बृहत्तमः औद्योगिक-रोबोट्-बाजारः, विश्वस्य बृहत्तमः रोबोट्-उत्पादकः च अभवत्

जू जिओलान् अवदत् यत् - "चीनस्य औद्योगिकरोबोट्-इत्यस्य विपण्यविक्रयः २०१५ तमे वर्षे ७०,००० यूनिट्-तः गतवर्षे ३१६,००० यूनिट्-पर्यन्तं वर्धितः, यस्य औसतवार्षिक-चौकिक-वृद्धि-दरः २०.७% अस्ति, यत् २०२३ तमे वर्षे कुल-वैश्विक-विक्रयस्य ५३.६% भागः अस्ति, यत् अतीव अस्ति impressive निर्यातार्थं निर्यातस्य परिमाणं वैश्विकउत्पादनस्य ७२.९% यावत् भवति” इति ।

सम्प्रति मानवरूपी रोबोट् उद्योगः विस्फोटस्य पूर्वसंध्यायां अस्ति । अन्तर्राष्ट्रीयनिवेशबैङ्कः गोल्डमैन् सैच्स् इत्यस्य भविष्यवाणी अस्ति यत् २०३५ तमे वर्षे मानवरूपी रोबोट्-विपण्यं १५४ अरब अमेरिकी-डॉलर् यावत् भविष्यति इति अपेक्षा अस्ति । टेस्ला-क्लबस्य मुख्यकार्यकारी एलोन् मस्कः भविष्यवाणीं करोति यत् मानवरूपिणां रोबोट्-इत्यस्य मनुष्याणां च अनुपातः न्यूनातिन्यूनं १:१ यावत् भविष्यति, यस्य अर्थः अस्ति यत् विश्वे प्रायः १० तः २० अरब-पर्यन्तं मानवरूपी-रोबोट्-इत्यस्य आवश्यकता भविष्यति

न केवलं वैश्विकविपण्यं, चीनदेशः अपि मानवरूपी रोबोट्-विकासाय महत्त्वपूर्णविपण्येषु अन्यतमः भवति । "Humanoid Robot Industry Research Report" इत्यस्य अनुसारं, चीनस्य मानवरूपी रोबोट् मार्केट् आकारः अस्मिन् वर्षे प्रायः २.७६ बिलियन युआन् यावत् भविष्यति, सः ७५ बिलियन युआन् यावत् भविष्यति, यत् विश्वस्य कुलस्य ३२.७% भागं भवति, विश्वे प्रथमस्थाने अस्ति २०३५ तमे वर्षे, अस्य विपण्यस्य आकारः ३०० अरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति । तदतिरिक्तं नीतिस्तरस्य मानवरूपस्य रोबोट्-प्रौद्योगिक्याः विकासाय अपि देशः दृढतया समर्थनं करोति ।

गतवर्षे उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन जारीकृते "मानवरूप-रोबोट्-नवीनीकरणे विकासे च मार्गदर्शक-मताः" प्रस्ताविताः यत् २०२५ तमे वर्षे मानवरूपी-रोबोट्-नवाचार-प्रणाली प्रारम्भे स्थापिता भविष्यति, तथा च "मस्तिष्क" इत्यादीनां प्रमुख-प्रौद्योगिकीनां सङ्ख्या , cerebellum, and limbs" मूलघटकानाम् सुरक्षितं प्रभावी च आपूर्तिं सुनिश्चित्य सफलतां प्राप्स्यति। यौन लक्ष्यम्।

एकीकरण : यांग कुन्हाई

व्यापक सीसीटीवी समाचार ग्राहक, चीन समाचार सेवा, चीन केन्द्रीय प्रसारण नेटवर्क, बीजिंग व्यापार दैनिक फोटो: सिन्हुआ समाचार एजेन्सी